stōtranidhi → śrī viṣṇu stōtrāṇi → dīnabandhvaṣṭakam yasmādidaṁ jagadudēti caturmukhādyaṁ yasminnavasthitamaśēṣamaśēṣamūlē | yatrōpayāti vilayaṁ ca...
stōtranidhi → daśāvatāra stōtrāṇi → śrī balarāma stōtram śrīḥ jaya rāma sadārāma saccidānandavigrahaḥ | avidyāpaṅkagalitanirmalākāra tē namaḥ || 1 ||...
stōtranidhi → daśāvatāra stōtrāṇi → śrī paraśurāma stutiḥ kulācalā yasya mahīṁ dvijēbhyaḥ prayacchataḥ sōmadr̥ṣattvamāpuḥ | babhūvurutsargajalaṁ samudrāḥ sa...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī dhanvantarī mahāmantram dhyānam | acyutānanta gōvinda viṣṇō nārāyaṇā:'mr̥ta rōgānmē nāśayā:'śēṣānāśu dhanvantarē...
stōtranidhi → śrī viṣṇu stōtrāṇi → bhagavatprātassmaraṇa stōtram prātassmarāmi phaṇirājatanau śayānaṁ nāgāmarāsuranarādijagannidānaṁ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī raṅganāthāṣṭakam 2 padmādirājē garuḍādirājē viriñcirājē surarājarājē | trailōkyarājē:'khilarājarājē...
stōtranidhi → śrī viṣṇu stōtrāṇi → dayā śatakam prapadyē taṁ giriṁ prāyaḥ śrīnivāsānukampayā | ikṣusārasravantyēva yanmūrtyā śarkarāyitam || 1 || vigāhē...
stōtranidhi → daśāvatāra stōtrāṇi → daśāvatārastōtram dēvō naḥ śubhamātanōtu daśadhā nirvartayan bhūmikāṁ raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → ārtatrāṇaparāyaṇāṣṭakam (See ārtatrāṇaparāyaṇāṣṭakam (variation) >> ) prahlāda prabhutāsti cēttava harē sarvatra...
stōtranidhi → śrī viṣṇu stōtrāṇi → bālagraharakṣāstōtram ādāya kr̥ṣṇaṁ santrastā yaśōdāpi dvijōttama | gōpucchaṁ bhrāmya hastēna bāladōṣamapākarōt || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → kamalāpatyaṣṭakam bhujagatalpagataṁ ghanasundaraṁ garuḍavāhanamambujalōcanam | nalinacakragadākaramavyayaṁ bhajata rē manujāḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī ramāpatyaṣṭakam jagadādimanādimajaṁ puruṣaṁ śaradambaratulyatanuṁ vitanum | dhr̥takañjarathāṅgagadaṁ vigadaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī raṅganātha aṣṭōttaraśatanāma stōtram asya śrīraṅganāthāṣṭōttaraśatanāmastōtramahāmantrasya vēdavyāsō...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrīraṅganāthāṣṭōttaraśatanāmāvalī ōṁ śrīraṅgaśāyinē namaḥ | ōṁ śrīkāntāya namaḥ | ōṁ śrīpradāya namaḥ |...
stōtranidhi → daśāvatāra stōtrāṇi → kalki stōtram suśāntōvāca | jaya harē:'marādhīśasēvitaṁ tava padāmbujaṁ bhūribhūṣaṇam | kuru mamāgrataḥ sādhusatkr̥taṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī varadarāja stōtram śrīmadvaradarājēndraḥ śrīvatsāṅkaḥ śubhapradaḥ | tuṇḍīramaṇḍalōllāsī tāpatrayanivārakaḥ ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu kavaca stōtram asya śrīviṣṇukavacastōtramahāmantrasya, brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīmannārāyaṇō...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu mahimnaḥ stōtram mahimnastē pāraṁ vidhiharaphaṇīndraprabhr̥tayō vidurnādyāpyajñaścalamatirahaṁ nāthanu katham |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇupañjara stōtram ōṁ asya śrīviṣṇupañjarastōtra mahāmantrasya nārada r̥ṣiḥ | anuṣṭup chandaḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → vākyavr̥ttiḥ sargasthitipralayahētumacintyaśaktiṁ viśvēśvaraṁ viditaviśvamanantamūrtim | nirmuktabandhanamapārasukhāmburāśiṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī harihara aṣṭōttara śatanāmāvalī ōṁ gōvindāya namaḥ | ōṁ mādhavāya namaḥ | ōṁ mukundāya namaḥ | ōṁ harayē namaḥ |...
stōtranidhi → śrī śiva stōtrāṇi → śrī harihara aṣṭōttara śatanāma stōtram gōvinda mādhava mukunda harē murārē śambhō śivēśa śaśiśēkhara śūlapāṇē |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī mahāviṣṇu stōtram (garuḍagamana tava) garuḍagamana tava caraṇakamalamiha manasi lasatu mama nityam | mama tāpamapākuru dēva,...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī garuḍa daṇḍakam śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī | vēdāntācāryavaryō mē sannidhattāṁ sadāhr̥di ||...