stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkōnasaptatitamadaśakam nārāyaṇīyaṁ ēkōnasaptatitamadaśakam (69) - rāsakrīḍā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aṣṭaṣaṣṭitamadaśakam nārāyaṇīyaṁ aṣṭaṣaṣṭitamadaśakam (68) - gōpikānāṁ āhlādaprakaṭanam tava...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptaṣaṣṭitamadaśakam nārāyaṇīyaṁ saptaṣaṣṭitamadaśakam (67) - śrīkr̥ṣṇatirōdhānaṁ tathā punaḥ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaṭṣaṣṭitamadaśakam nārāyaṇīyaṁ ṣaṭṣaṣṭitamadaśakam (66) - gōpījanāhlādanam | upayātānāṁ sudr̥śāṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcaṣaṣṭitamadaśakam nārāyaṇīyaṁ pañcaṣaṣṭitamadaśakam (65) - gōpikānāṁ bhagavatsāmīpyaprāptiḥ |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam catuḥṣaṣṭitamadaśakam nārāyaṇīyaṁ catuḥṣaṣṭitamadaśakam (64) - gōvindapaṭṭābhiṣēkam | ālōkya...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam triṣaṣṭitamadaśakam nārāyaṇīyaṁ triṣaṣṭitamadaśakam (63) - gōvardhanōddhāraṇam dadr̥śirē kila...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam dviṣaṣṭitamadaśakam nārāyaṇīyaṁ dviṣaṣṭitamadaśakam (62) - indrayajñanirōdhanaṁ tathā gōvardhanayāgam |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkaṣaṣṭitamadaśakam nārāyaṇīyaṁ ēkaṣaṣṭitamadaśakam (61) - viprapatnyanugraham tataśca vr̥ndāvanatō:'tidūratō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam śatatamadaśakam nārāyaṇīyaṁ śatatamadaśakam (100) - bhagavataḥ kēśādipādavarṇanam | agrē paśyāmi tējō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam navanavatitamadaśakam nārāyaṇīyaṁ navanavatitamadaśakam (99) - vēdamantramūlātmakā viṣṇustutiḥ | viṣṇōrvīryāṇi kō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aṣṭanavatitamadaśakam nārāyaṇīyaṁ aṣṭanavatitamadaśakam (98) - niṣkalabrahmōpāsanam | yasminnētadvibhātaṁ yata...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptanavatitamadaśakam nārāyaṇīyaṁ saptanavatitamadaśakam (97) - uttamabhaktiprārthanā tathā mārkaṇḍēya kathā |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaṇṇavatitamadaśakam nārāyaṇīyaṁ ṣaṇṇavatitamadaśakam (96) - bhagavadvibhūtayaḥ tathā jñānakarmabhaktiyōgāḥ |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcanavatitamadaśakam nārāyaṇīyaṁ pañcanavatitamadaśakam (95) - dhyānayōgaḥ - mōkṣaprāptimārgaḥ ādau...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam caturnavatitamadaśakam nārāyaṇīyaṁ caturnavatitamadaśakam (94) - tattvajñānōtpattiḥ | śuddhā niṣkāmadharmaiḥ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam trinavatitamadaśakam nārāyaṇīyaṁ trinavatitamadaśakam (93) - pañcaviṁśati guravaḥ | bandhusnēhaṁ vijahyāṁ tava hi...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam dvinavatitamadaśakam nārāyaṇīyaṁ dvinavatitamadaśakam (92) - karmamiśrabhaktiḥ | vēdaissarvāṇi karmāṇyaphalaparatayā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkanavatitamadaśakam nārāyaṇīyaṁ ēkanavatitamadaśakam (91) - bhaktimahattvam | śrīkr̥ṣṇa tvatpadōpāsanamabhayatamaṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam navatitamadaśakam nārāyaṇīyaṁ navatitamadaśakam (90) - viṣṇumahattattvasthāpanam |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkōnanavatitamadaśakam nārāyaṇīyaṁ ēkōnanavatitamadaśakam (89) - vr̥kāsuravadhaṁ - bhr̥guparīkṣaṇam | ramājānē...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptāśītitamadaśakam nārāyaṇīyaṁ saptāśītitamadaśakam (88) - santānagōpālam prāgēvācāryaputrāhr̥tiniśamanayā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptāśītitamadaśakam nārāyaṇīyaṁ saptāśītitamadaśakam (87) - kucēlōpākhyānam | kucēlanāmā bhavataḥ satīrthyatāṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaḍaśītitamadaśakam nārāyaṇīyaṁ ṣaḍaśītitamadaśakam (86) - sālvavadham - mahābhāratayuddham | sālvō...