Narayaneeyam Dasakam 88 – nārāyaṇīyaṁ saptāśītitamadaśakam


nārāyaṇīyaṁ saptāśītitamadaśakam (88) – santānagōpālam

prāgēvācāryaputrāhr̥tiniśamanayā svīyaṣaṭsūnuvīkṣāṁ
kāṅkṣantyā māturuktyā sutalabhuvi baliṁ prāpya tēnārcitastvam |
dhātuḥ śāpāddhiraṇyānvitakaśipubhavānśaurijān kaṁsabhagnā-
nānīyainān pradarśya svapadamanayathāḥ pūrvaputrānmarīcēḥ || 88-1 ||

śrutadēva iti śrutaṁ dvijēndraṁ
bahulāśvaṁ nr̥patiṁ ca bhaktipūrṇam |
yugapattvamanugrahītukāmō
mithilāṁ prāpitha tāpasaiḥ samētaḥ || 88-2 ||

gacchandvimūrtirubhayōryugapannikēta-
mēkēna bhūrivibhavairvihitōpacāraḥ |
anyēna taddinabhr̥taiśca phalaudanādyai-
stulyaṁ prasēditha dadātha ca muktimābhyām || 88-3 ||

bhūyō:’tha dvāravatyāṁ dvijatanayamr̥tiṁ tatpralāpānapi tvaṁ
kō vā daivaṁ nirundhyāditi kila kathayanviśvavōḍhā:’pyasōḍhāḥ |
jiṣṇōrgarvaṁ vinētuṁ tvayi manujadhiyā kuṇṭhitāṁ cāsya buddhiṁ
tattvārūḍhāṁ vidhātuṁ paramatamapadaprēkṣaṇēnēti manyē || 88-4 ||

naṣṭā aṣṭāsya putrāḥ punarapi tava tūpēkṣayā kaṣṭavādaḥ
spaṣṭō jātō janānāmatha tadavasarē dvārakāmāpa pārthaḥ |
maitryā tatrōṣitō:’sau navamasutamr̥tau vipravaryaprarōdaṁ
śrutvā cakrē pratijñāmanupahr̥tasutaḥ sannivēkṣyē kr̥śānum || 88-5 ||

mānī sa tvāmapr̥ṣṭvā dvijanilayagatō bāṇajālairmahāstrai
rundhānaḥ sūtigēhaṁ punarapi sahasā dr̥ṣṭanaṣṭē kumārē |
yāmyāmaindrīṁ tathānyāḥ suravaranagarīrvidyayā:’:’sādya sadyō
mōghōdyōgaḥ patiṣyanhutabhuji bhavatā sasmitaṁ vāritō:’bhūt || 88-6 ||

sārdhaṁ tēna pratīcīṁ diśamatijavinā syandanēnābhiyātō
lōkālōkaṁ vyatītastimirabharamathō cakradhāmnā nirundhan |
cakrāṁśukliṣṭadr̥ṣṭiṁ sthitamatha vijayaṁ paśya paśyēti vārāṁ
pārē tvaṁ prādadarśaḥ kimapi hi tamasāṁ dūradūraṁ padaṁ tē || 88-7 ||

tatrāsīnaṁ bhujaṅgādhipaśayanatalē divyabhūṣāyudhādyai-
rāvītaṁ pītacēlaṁ pratinavajaladaśyāmalaṁ śrīmadaṅgam |
mūrtīnāmīśitāraṁ paramiha tisr̥ṇāmēkamarthaṁ śrutīnāṁ
tvāmēva tvaṁ parātman priyasakhasahitō nēmitha kṣēmarūpam || 88-8 ||

yuvāṁ māmēva dvāvadhikavivr̥tāntarhitatayā
vibhinnau sundraṣṭuṁ svayamahamahārṣaṁ dvijasutān |
nayētaṁ drāgētāniti khalu vitīrṇānpunaramūn
dvijāyādāyādāḥ praṇutamahimā pāṇḍujanuṣā || 88-9 ||

ēvaṁ nānāvihārairjagadabhiramayanvr̥ṣṇivaṁśaṁ prapuṣṇa-
nnījānō yajñabhēdairatulavihr̥tibhiḥ prīṇayannēṇanētrāḥ |
bhūbhārakṣēpadaṁbhātpadakamalajuṣāṁ mōkṣaṇāyāvatīrṇaḥ
pūrṇaṁ brahmaiva sākṣādyaduṣu manujatārūṣitastvaṁ vyalāsīḥ || 88-10 ||

prāyēṇa dvāravatyāmavr̥tadayi tadā nāradastvadrasārdra-
stasmāllēbhē kadācitkhalu sukr̥tanidhistvatpitā tattvabōdham |
bhaktānāmagrayāyī sa ca khalu matimānuddhavastvatta ēva
prāptō vijñānasāraṁ sa kila janahitāyādhunā:’stē badaryām || 88-11 ||

sō:’yaṁ kr̥ṣṇāvatārō jayati tava vibhō yatra sauhārdabhīti-
snēhadvēṣānurāgaprabhr̥tibhiratulairaśramairyōgabhēdaiḥ |
ārtiṁ tīrtvā samastāmamr̥tapadamagussarvataḥ sarvalōkāḥ
sa tvaṁ viśvārtiśāntyai pavanapurapatē bhaktipūrtyai ca bhūyāḥ || 88-12 ||

iti aṣṭāśītitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed