Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptāśītitamadaśakam (87) – kucēlōpākhyānam |
kucēlanāmā bhavataḥ satīrthyatāṁ
gataḥ sa sāndīpanimandirē dvijaḥ |
tvadēkarāgēṇa dhanādiniḥspr̥hō
dināni ninyē praśamī gr̥hāśramī || 87-1 ||
samānaśīlā:’pi tadīyavallabhā
tathaiva nō cittajayaṁ samēyuṣī |
kadācidūcē bata vr̥ttilabdhayē
ramāpatiḥ kiṁ na sakhā niṣēvyatē || 87-2 ||
itīritō:’yaṁ priyayā kṣudhārtayā
jugupsamānō:’pi dhanē madāvahē |
tadā tvadālōkanakautukādyayau
vahanpaṭāntē pr̥thukānupāyanam || 87-3 ||
gatō:’yamāścaryamayīṁ bhavatpūrīṁ
gr̥hēṣu śaibyābhavanaṁ samēyivān |
praviśya vaikuṇṭhamivāpa nirvr̥tiṁ
tavātisaṁbhāvanayā tu kiṁ punaḥ || 87-4 ||
prapūjitaṁ taṁ priyayā ca vījitaṁ
karē gr̥hītvā:’kathayaḥ purākr̥tam |
yadindhanārthaṁ gurudāracōditai-
rapartuvarṣaṁ tadamarṣi kānanē || 87-5 ||
trapājuṣō:’smātpr̥thukaṁ balādatha
pragr̥hya muṣṭau sakr̥dāśitē tvayā |
kr̥taṁ kr̥taṁ nanviyatēti saṁbhramā-
dramā kilōpētya karaṁ rurōdha tē || 87-6 ||
bhaktēṣu bhaktēna sa mānitastvayā
purīṁ vasannēkaniśāṁ mahāsukham |
batāparēdyurdraviṇaṁ vinā yayau
vicitrarūpastava khalvanugrahaḥ || 87-7 ||
yadi hyayāciṣyamadāsyadacyutō
vadāmi bhāryāṁ kimiti vrajannasau |
tvaduktilīlāsmitamagnadhīḥ punaḥ
kramādapaśyanmaṇidīpramālayam || 87-8 ||
kiṁ mārgavibhraṁśa iti bhramankṣaṇaṁ
gr̥haṁ praviṣṭaḥ sa dadarśa vallabhām |
sakhīparītāṁ maṇihēmabhūṣitāṁ
bubōdha ca tvatkaruṇāṁ mahādbhutām || 87-9 ||
sa ratnaśālāsu vasannapi svayaṁ
samunnamadbhaktibharō:’mr̥taṁ yayau |
tvamēvamāpūritabhaktavāñchitō
marutpurādhīśa harasva mē gadān || 87-10 ||
iti ṣaḍaśītitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.