Narayaneeyam Dasakam 87 – nārāyaṇīyaṁ saptāśītitamadaśakam


nārāyaṇīyaṁ saptāśītitamadaśakam (87) – kucēlōpākhyānam |

kucēlanāmā bhavataḥ satīrthyatāṁ
gataḥ sa sāndīpanimandirē dvijaḥ |
tvadēkarāgēṇa dhanādiniḥspr̥hō
dināni ninyē praśamī gr̥hāśramī || 87-1 ||

samānaśīlā:’pi tadīyavallabhā
tathaiva nō cittajayaṁ samēyuṣī |
kadācidūcē bata vr̥ttilabdhayē
ramāpatiḥ kiṁ na sakhā niṣēvyatē || 87-2 ||

itīritō:’yaṁ priyayā kṣudhārtayā
jugupsamānō:’pi dhanē madāvahē |
tadā tvadālōkanakautukādyayau
vahanpaṭāntē pr̥thukānupāyanam || 87-3 ||

gatō:’yamāścaryamayīṁ bhavatpūrīṁ
gr̥hēṣu śaibyābhavanaṁ samēyivān |
praviśya vaikuṇṭhamivāpa nirvr̥tiṁ
tavātisaṁbhāvanayā tu kiṁ punaḥ || 87-4 ||

prapūjitaṁ taṁ priyayā ca vījitaṁ
karē gr̥hītvā:’kathayaḥ purākr̥tam |
yadindhanārthaṁ gurudāracōditai-
rapartuvarṣaṁ tadamarṣi kānanē || 87-5 ||

trapājuṣō:’smātpr̥thukaṁ balādatha
pragr̥hya muṣṭau sakr̥dāśitē tvayā |
kr̥taṁ kr̥taṁ nanviyatēti saṁbhramā-
dramā kilōpētya karaṁ rurōdha tē || 87-6 ||

bhaktēṣu bhaktēna sa mānitastvayā
purīṁ vasannēkaniśāṁ mahāsukham |
batāparēdyurdraviṇaṁ vinā yayau
vicitrarūpastava khalvanugrahaḥ || 87-7 ||

yadi hyayāciṣyamadāsyadacyutō
vadāmi bhāryāṁ kimiti vrajannasau |
tvaduktilīlāsmitamagnadhīḥ punaḥ
kramādapaśyanmaṇidīpramālayam || 87-8 ||

kiṁ mārgavibhraṁśa iti bhramankṣaṇaṁ
gr̥haṁ praviṣṭaḥ sa dadarśa vallabhām |
sakhīparītāṁ maṇihēmabhūṣitāṁ
bubōdha ca tvatkaruṇāṁ mahādbhutām || 87-9 ||

sa ratnaśālāsu vasannapi svayaṁ
samunnamadbhaktibharō:’mr̥taṁ yayau |
tvamēvamāpūritabhaktavāñchitō
marutpurādhīśa harasva mē gadān || 87-10 ||

iti ṣaḍaśītitamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed