Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaḍaśītitamadaśakam (86) – sālvavadham – mahābhāratayuddham |
sālvō bhaiṣmīvivāhē yadubalavijitaścandracūḍādvimānaṁ
vindansaubhaṁ sa māyī tvayi vasati kuruṁstvatpurīmabhyabhāṅkṣīt |
pradyumnastaṁ nirundhannikhilayadubhaṭairnyagrahīdugravīryaṁ
tasyāmātyaṁ dyumantaṁ vyajani ca samaraḥ saptaviṁśatyahāntam || 86-1 ||
tāvattvaṁ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṁ
saubhēśaṁ taṁ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṁśayattē |
māyātātaṁ vyahiṁsīdapi tava puratastattvayāpi kṣaṇārdhaṁ
nājñāyītyāhurēkē tadidamavamataṁ vyāsa ēva nyaṣēdhīt || 86-2 ||
kṣiptvā saubhaṁ gadācūrṇitamudakanidhau maṅkṣu sālvē:’pi cakrē-
ṇōtkr̥ttē dantavaktraḥ prasabhamabhipatannabhyamuñcadgadāṁ tē |
kaumōdakyā hatō:’sāvapi sukr̥tanidhiścaidyavatprāpadaikyaṁ
sarvēṣāmēṣa pūrvaṁ tvayi dhr̥tamanasāṁ mōkṣaṇārthō:’vatāraḥ || 86-3 ||
tvayyāyātē:’tha jātē kila kurusadasi dyūtakē saṁyatāyāḥ
krandantyā yājñasēnyāḥ sakaruṇamakr̥thāścēlamālāmanantām |
annāntaprāptaśarvāṁśajamunicakitadraupadīcintitō:’tha
prāptaḥ śākānnamaśnan munigaṇamakr̥thāstr̥ptimantaṁ vanāntē || 86-4 ||
yuddhōdyōgē:’tha mantrē milati sati vr̥taḥ phalgunēna tvamēkaḥ
kauravyē dattasainyaḥ karipuramagamō dūtyakr̥tpāṇḍavārtham |
bhīṣmadrōṇādimānyē tava khalu vacanē dhikkr̥tē kauravēṇa
vyāvr̥ṇvanviśvarūpaṁ munisadasi purīṁ kṣōbhayitvā:’:’gatō:’bhūḥ || 86-5 ||
jiṣṇōstvaṁ kr̥ṣṇa sūtaḥ khalu samaramukhē bandhughātē dayāluṁ
khinnaṁ taṁ vīkṣya vīraṁ kimidamayi sakhē nitya ēkō:’yamātmā |
kō vadhyaḥ kō:’tra hantā tadiha vadhabhiyaṁ prōjjhya mayyarpitātmā
dharmyaṁ yuddhaṁ carēti prakr̥timanayathā darśayanviśvarūpam || 86-6 ||
bhaktōttaṁsē:’tha bhīṣmē tava dharaṇibharakṣēpakr̥tyaikasaktē
nityaṁ nityaṁ vibhindatyayutasamadhikaṁ prāptasādē ca pārthē |
niśśastratvapratijñāṁ vijahadarivaraṁ dhārayankrōdhaśālī-
vādhāvanprāñjaliṁ taṁ nataśirasamathō vīkṣya mōdādapāgāḥ || 86-7 ||
yuddhē drōṇasya hastisthiraraṇabhagadattēritaṁ vaiṣṇavāstraṁ
vakṣasyādhatta cakrasthagitaravimahāḥ prārdayatsindhurājam |
nāgāstrē karṇamuktē kṣitimavanamayankēvalaṁ kr̥ttamauliṁ
tatrē tatrāpi pārthaṁ kimiva na hi bhavān pāṇḍavānāmakārṣīt || 86-8 ||
yuddhādau tīrthagāmī sa khalu haladharō naimiśakṣētramr̥ccha-
nnapratyutthāyisūtakṣayakr̥datha sutaṁ tatpadē kalpayitvā |
yajñaghnaṁ balvalaṁ parvaṇi paridalayan snātatīrthō raṇāntē
samprāptō bhīmaduryōdhanaraṇamaśamaṁ vīkṣya yātaḥ purīṁ tē || 86-9 ||
saṁsuptadraupadēyakṣapaṇahatadhiyaṁ drauṇimētya tvaduktyā
tanmuktaṁ brāhmamastraṁ samahr̥ta vijayō mauliratnaṁ ca jahrē |
ucchittyai pāṇḍavānāṁ punarapi ca viśatyuttarāgarbhamastrē
rakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibhō tvam || 86-10 ||
dharmaughaṁ dharmasūnōrabhidadhadakhilaṁ chandamr̥tyussa bhīṣma-
stvāṁ paśyanbhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam |
saṁyājyāthāśvamēdhaistribhiratimahitairdharmajaṁ pūrṇakāmaṁ
samprāptō dvārakāṁ tvaṁ pavanapurapatē pāhi māṁ sarvarōgāt || 86-11 ||
iti ṣaḍaśītitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.