Narayaneeyam Dasakam 86 – nārāyaṇīyaṁ ṣaḍaśītitamadaśakam


nārāyaṇīyaṁ ṣaḍaśītitamadaśakam (86) – sālvavadham – mahābhāratayuddham |

sālvō bhaiṣmīvivāhē yadubalavijitaścandracūḍādvimānaṁ
vindansaubhaṁ sa māyī tvayi vasati kuruṁstvatpurīmabhyabhāṅkṣīt |
pradyumnastaṁ nirundhannikhilayadubhaṭairnyagrahīdugravīryaṁ
tasyāmātyaṁ dyumantaṁ vyajani ca samaraḥ saptaviṁśatyahāntam || 86-1 ||

tāvattvaṁ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṁ
saubhēśaṁ taṁ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṁśayattē |
māyātātaṁ vyahiṁsīdapi tava puratastattvayāpi kṣaṇārdhaṁ
nājñāyītyāhurēkē tadidamavamataṁ vyāsa ēva nyaṣēdhīt || 86-2 ||

kṣiptvā saubhaṁ gadācūrṇitamudakanidhau maṅkṣu sālvē:’pi cakrē-
ṇōtkr̥ttē dantavaktraḥ prasabhamabhipatannabhyamuñcadgadāṁ tē |
kaumōdakyā hatō:’sāvapi sukr̥tanidhiścaidyavatprāpadaikyaṁ
sarvēṣāmēṣa pūrvaṁ tvayi dhr̥tamanasāṁ mōkṣaṇārthō:’vatāraḥ || 86-3 ||

tvayyāyātē:’tha jātē kila kurusadasi dyūtakē saṁyatāyāḥ
krandantyā yājñasēnyāḥ sakaruṇamakr̥thāścēlamālāmanantām |
annāntaprāptaśarvāṁśajamunicakitadraupadīcintitō:’tha
prāptaḥ śākānnamaśnan munigaṇamakr̥thāstr̥ptimantaṁ vanāntē || 86-4 ||

yuddhōdyōgē:’tha mantrē milati sati vr̥taḥ phalgunēna tvamēkaḥ
kauravyē dattasainyaḥ karipuramagamō dūtyakr̥tpāṇḍavārtham |
bhīṣmadrōṇādimānyē tava khalu vacanē dhikkr̥tē kauravēṇa
vyāvr̥ṇvanviśvarūpaṁ munisadasi purīṁ kṣōbhayitvā:’:’gatō:’bhūḥ || 86-5 ||

jiṣṇōstvaṁ kr̥ṣṇa sūtaḥ khalu samaramukhē bandhughātē dayāluṁ
khinnaṁ taṁ vīkṣya vīraṁ kimidamayi sakhē nitya ēkō:’yamātmā |
kō vadhyaḥ kō:’tra hantā tadiha vadhabhiyaṁ prōjjhya mayyarpitātmā
dharmyaṁ yuddhaṁ carēti prakr̥timanayathā darśayanviśvarūpam || 86-6 ||

bhaktōttaṁsē:’tha bhīṣmē tava dharaṇibharakṣēpakr̥tyaikasaktē
nityaṁ nityaṁ vibhindatyayutasamadhikaṁ prāptasādē ca pārthē |
niśśastratvapratijñāṁ vijahadarivaraṁ dhārayankrōdhaśālī-
vādhāvanprāñjaliṁ taṁ nataśirasamathō vīkṣya mōdādapāgāḥ || 86-7 ||

yuddhē drōṇasya hastisthiraraṇabhagadattēritaṁ vaiṣṇavāstraṁ
vakṣasyādhatta cakrasthagitaravimahāḥ prārdayatsindhurājam |
nāgāstrē karṇamuktē kṣitimavanamayankēvalaṁ kr̥ttamauliṁ
tatrē tatrāpi pārthaṁ kimiva na hi bhavān pāṇḍavānāmakārṣīt || 86-8 ||

yuddhādau tīrthagāmī sa khalu haladharō naimiśakṣētramr̥ccha-
nnapratyutthāyisūtakṣayakr̥datha sutaṁ tatpadē kalpayitvā |
yajñaghnaṁ balvalaṁ parvaṇi paridalayan snātatīrthō raṇāntē
samprāptō bhīmaduryōdhanaraṇamaśamaṁ vīkṣya yātaḥ purīṁ tē || 86-9 ||

saṁsuptadraupadēyakṣapaṇahatadhiyaṁ drauṇimētya tvaduktyā
tanmuktaṁ brāhmamastraṁ samahr̥ta vijayō mauliratnaṁ ca jahrē |
ucchittyai pāṇḍavānāṁ punarapi ca viśatyuttarāgarbhamastrē
rakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibhō tvam || 86-10 ||

dharmaughaṁ dharmasūnōrabhidadhadakhilaṁ chandamr̥tyussa bhīṣma-
stvāṁ paśyanbhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam |
saṁyājyāthāśvamēdhaistribhiratimahitairdharmajaṁ pūrṇakāmaṁ
samprāptō dvārakāṁ tvaṁ pavanapurapatē pāhi māṁ sarvarōgāt || 86-11 ||

iti ṣaḍaśītitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed