Narayaneeyam Dasakam 85 – nārāyaṇīyaṁ pañcāśītitamadaśakam


nārāyaṇīyaṁ pañcāśītitamadaśakam (85) – jarāsandhavadhaṁ – śiśupālavadham |

tatō magadhabhūbhr̥tā ciranirōdhasaṅklēśitaṁ
śatāṣṭakayutāyutadvitayamīśa bhūmībhr̥tām |
anāthaśaraṇāya tē kamapi pūruṣaṁ prāhiṇō-
dayācata sa māgadhakṣapaṇamēva kiṁ bhūyasā || 85-1 ||

yiyāsurabhimāgadhaṁ tadanu nāradōdīritā-
dyudhiṣṭhiramakhōdyamādubhayakāryaparyākulaḥ |
viruddhajayinō:’dhvarādubhayasiddhirityuddhavē
śaśaṁsuṣi nijaiḥ samaṁ puramiyētha yaudhiṣṭhirīm || 85-2 ||

aśēṣadayitāyutē tvayi samāgatē dharmajō
vijitya sahajairmahīṁ bhavadapāṅgasaṁvardhitaiḥ |
śriyaṁ nirupamāṁ vahannahaha bhaktadāsāyitaṁ
bhavantamayi māgadhē prahitavānsabhīmārjunam || 85-3 ||

girivrajapuraṁ gatāstadanu dēva yūyaṁ trayō
yayāca samarōtsavaṁ dvijamiṣēṇa taṁ māgadham |
apūrṇasukr̥taṁ tvamuṁ pavanajēna saṅgrāmayan
nirīkṣya saha jiṣṇunā tvamapi rājayudhvā sthitaḥ || 85-4 ||

aśāntasamarōddhataṁ viṭapapāṭanāsaṁjñayā
nipātya jarasassutaṁ pavanajēna niṣpāṭitam |
vimucya nr̥patīnmudā samanugr̥hya bhaktiṁ parāṁ
didēśitha gataspr̥hānapi ca dharmaguptyai bhuvaḥ || 85-5 ||

pracakruṣi yudhiṣṭhirē tadanu rājasūyādhvaraṁ
prasannabhr̥takībhavatsakalarājakavyākulam |
tvamapyayi jagatpatē dvijapadāvanējādikaṁ
cakartha kimu kathyatē nr̥pavarasya bhāgyōnnatiḥ || 85-6 ||

tatassavanakarmaṇi pravaramagryapūjāvidhiṁ
vicārya sahadēvavāganugatassa dharmātmajaḥ |
vyadhatta bhavatē mudā sadasi viśvabhūtātmanē
tadā sasuramānuṣaṁ bhuvanamēva tr̥ptiṁ dadhau || 85-7 ||

tatassapadi cēdipō muninr̥pēṣu tiṣṭhatsvahō
sabhājayati kō jaḍaḥ paśupadurdurūṭaṁ vaṭum |
iti tvayi sa durvacōvitatimudvamannāsanā-
dudāpatadudāyudhaḥ samapatannamuṁ pāṇḍavāḥ || 85-8 ||

nivārya nijapakṣagānabhimukhasyavidvēṣiṇa-
stvamēva jahr̥ṣē śirō danujadāriṇā svāriṇā |
janustritayalabdhayā satatacintayā śuddhadhī-
stvayā sa paramēkatāmadhr̥ta yōgināṁ durlabhām || 85-9 ||

tataḥ ssumahitē tvayā kratuvarē nirūḍhē janō
yayau jayati dharmajō jayati kr̥ṣṇa ityālapan |
khalaḥ sa tu suyōdhanō dhutamanāssapatnaśriyā
mayārpitasabhāmukhē sthalajalabhramādabhramīt || 85-10 ||

tadā hasitamutthitaṁ drupadandanābhīmayō-
rapāṅgakalayā vibhō kimapi tāvadujjr̥mbhayan |
dharābharanirākr̥tau sapadi nāma bījaṁ vapan
janārdana marutpurīnilaya pāhi māmāmayāt || 85-11 ||

iti pañcāśītitayadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed