stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī kavacam 2 asya śrīgāyatrī kavacasya brahmā r̥ṣiḥ anuṣṭup chandaḥ gāyatrī dēvatā bhūḥ bījaṁ bhuvaḥ...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī mantra kavacam (dēvībhāgavatē) nārada uvāca | svāmin sarvajagannātha saṁśayō:'sti mama prabhō |...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā kavacam (brahmāṇḍamōhanam) nārāyaṇa uvāca | ōṁ durgēti caturthyantaḥ svāhāntō mē śirō:'vatu | mantraḥ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā kavacam īśvara uvāca | atha vakṣyē mahēśāni kavacaṁ sarvakāmadam | yasya vijñānamātrēṇa...
stōtranidhi → śrī bālā stōtrāṇi → śrī bālā kavacam 3 (duḥsvapnanāśakam) bālārkamaṇḍalābhāsāṁ caturbāhuṁ trilōcanām | pāśāṅkuśavarābhītīrdhārayantīṁ...
stōtranidhi → śrī bālā stōtrāṇi → śrī bālā trailōkyavijaya kavacam śrībhairava uvāca | adhunā tē pravakṣyāmi kavacaṁ mantravigraham | trailōkyavijayaṁ nāma rahasyaṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī padmā kavacam nārāyaṇa uvāca | śr̥ṇu viprēndra padmāyāḥ kavacaṁ paramaṁ śubham | padmanābhēna yaddattaṁ brahmaṇē...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī kavacam 2 śukaṁ prati brahmōvāca | mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam | sarvapāpapraśamanaṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī kavacam 1 asya śrīmahālakṣmī kavacamantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ mahālakṣmīrdēvatā...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā kavacam sanatkumāra uvāca | atha tē kavacaṁ dēvyā vakṣyē navaratātmakam | yēna dēvāsuranarajayī syātsādhakaḥ sadā ||...
stōtranidhi → śrī bālā stōtrāṇi → śrī bālā kavacam 2 (rudrayāmalē) śrīpārvatyuvāca | dēvadēva mahādēva śaṅkara prāṇavallabha | kavacaṁ śrōtumicchāmi bālāyā...
stōtranidhi → śrī bālā stōtrāṇi → śrī bālā kavacam vandē sindūravadanāṁ taruṇāruṇasannibhām | akṣasrakpustakābhītivaradānalasatkarām || phullapaṅkajamadhyasthāṁ...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī vārāhī kavacam asya śrīvārāhīkavacasya trilōcana r̥ṣiḥ, anuṣṭup chandaḥ, śrīvārāhī dēvatā, ōṁ bījaṁ, glauṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅginī kavacam (trailōkyamaṅgala kavacam) śrīdēvyuvāca | sādhu sādhu mahādēva kathayasva surēśvara |...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalā kavacam śrī dēvyuvāca | sādhusādhu mahādēva kathayasva mahēśvara | yēna sampadvidhānēna sādhakānāṁ jayapradam ||...
stōtranidhi → nāgadēvata stōtrāṇi → nāga kavacam nāgarājasya dēvasya kavacaṁ sarvakāmadam | r̥ṣirasya mahādēvō gāyatrī chanda īritaḥ || 1 || tārābījaṁ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya vajrapañjara kavacam asya śrī subrahmaṇya kavacastōtra mahāmantrasya agastyō bhagavān r̥ṣiḥ,...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī kumāra kavacam ōṁ namō bhagavatē bhavabandhaharaṇāya, sadbhaktaśaraṇāya, śaravaṇabhavāya, śāmbhavavibhavāya,...
stōtranidhi → śrī gaṇēśa stōtrāṇi → saṁsāramōhana gaṇēśa kavacam śrīviṣṇuruvāca | saṁsāramōhanasyāsya kavacasya prajāpatiḥ | r̥ṣiśchandaśca br̥hatī dēvō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → trailōkyamōhana gaṇapati kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjyatē yaḥ surairapi || 1...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa hr̥daya kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī kavacam (sumukhī kavacam) śrīpārvatyuvāca | dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka | mātaṅgyāḥ kavacaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī varṇa kavacam asya śrībagalāmukhīvarṇakavacasya śrīparamēśvarar̥ṣiḥ anuṣṭup chandaḥ śrībagalāmukhī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhairavī kavacam (trailōkyavijayam) śrī dēvyuvāca | bhairavyāḥ sakalā vidyāḥ śrutāścādhigatā mayā | sāmprataṁ...