stōtranidhi → śrī guru stōtrāṇi → saptarṣi smaraṇam kaśyapō:'trirbharadvājō viśvāmitrō:'tha gautamaḥ | jamadagnirvasiṣṭhaśca saptaitē r̥ṣayaḥ smr̥tāḥ | ōṁ...
stōtranidhi → śrī sūrya stōtrāṇi → ratha saptami ślōkāḥ arkapatra snāna ślōkāḥ | saptasaptipriyē dēvi saptalōkaikadīpikē | saptajanmārjitaṁ pāpaṁ hara saptami...
stōtranidhi → vividha stōtrāṇi → gōmātā prārthanā namō brahmaṇyadēvāya gō brāhmaṇa hitāya ca | jagaddhitāya kr̥ṣṇāya gōvindāya namō namaḥ || 1 kīrtanaṁ...
stōtranidhi → vividha stōtrāṇi → śrī tulasī aṣṭōttaraśatanāmāvaliḥ ōṁ tulasyai namaḥ | ōṁ pāvanyai namaḥ | ōṁ pūjyāyai namaḥ | ōṁ br̥ndāvananivāsinyai...
stōtranidhi → vividha stōtrāṇi → vijñānanaukāṣṭakam tapōyajñadānādibhiśśuddhabuddhi- rviraktōgrajātiḥ parē tuccha buddhẏā | parityajya sarvaṁ yadāpnōti tattvaṁ...
stōtranidhi → śrī guru stōtrāṇi → dhāṭī pañcakam pādukē yatirājasya kathayanti yadākhyayā | tasya dāśarathēḥ pādau śirasā dhārayāmyaham ||...
stōtranidhi → vividha stōtrāṇi → nityapārāyaṇa ślōkāni śrī nārada uvāca | anāyāsēna lōkō:'yaṁ sarvānkāmānavāpnuyāt | sarvadēvātmakaṁ caivaṁ tanmē brūhi...
stōtranidhi → vividha stōtrāṇi → bāla ślōkāḥ guru - gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ | gurussākṣāt parabrahma tasmai śrī guravē namaḥ || dīpaṁ -...
stōtranidhi → vividha stōtrāṇi → nityapārāyaṇa ślōkāni (nidralēvagānē) karāgrē vasatē lakṣmīḥ kara madhyē sarasvatī | kara mūlē sthitā gaurī prabhātē kara darśanam...
stōtranidhi → vividha stōtrāṇi → bhīṣmāṣṭami tarpaṇa ślōkaṁ vaiyāghrapāda gōtrāya sāṅkr̥tya pravarāya ca | gaṅgāputrāya bhīṣmāya ājanma brahmacāriṇē || 1...
stōtranidhi → vividha stōtrāṇi → śamī prārthanā (daśamyāṁ sāyāhne śamīpūjāṁ kr̥tvā-tadanaṁtaraṁ dhyāyet) śamī śamaya te pāpaṁ śamī śatru vināśinī |...
stōtranidhi → vividha stōtrāṇi → sādhana pañcakam vēdō nityamadhīyatāṁ taduditaṁ karma svanuṣṭhīyatāṁ tēnēśasya vidhīyatāmapacitiḥ kāmyē manastyajyatām |...
stōtranidhi → vividha stōtrāṇi → advaitalakṣaṇam ajñānamētaddvaitākhyamadvaitaṁ śrēyasāmparam mama tvahamiti prajñāviyuktamiti kalpavat || 1 ||...
stōtranidhi → vividha stōtrāṇi → manīṣāpañcakam satyācāryasya gamanē kadācinmuktidāyakam | kāśīkṣētramprati saha gauryā mārgē tu śaṅkaram || antyavēṣadharaṁ...
stōtranidhi → vividha stōtrāṇi → paramādvaitam nirvikārāṁ nirākāraṁ nirañjanamanāmayam | ādyantarahitaṁ pūrṇaṁ brahmaivāhaṁ na samśayaḥ || 1 || niṣkalaṅkaṁ...
stōtranidhi → vividha stōtrāṇi → ratnadvayaṁ na mē:'sti dēhēndriyabuddhiyōgō na puṇyalēśō:'pi na pāpalēśaḥ | kṣudhāpipāsādi ṣaḍūrmidūraḥ sadā vimuktō:'smi...
stōtranidhi → vividha stōtrāṇi → śrī tulasī stōtram jagaddhātri namastubhyaṁ viṣṇōśca priyavallabhē | yatō brahmādayō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ ||...
stōtranidhi → vividha stōtrāṇi → śrī gaṅgā stavaḥ sūta uvāca - śr̥ṇudhvaṁ munayaḥ sarvē gaṅgāstavamanuttamam | śōkamōhaharaṁ puṁsāmr̥ṣibhiḥ parikīrtitam ||...
stōtranidhi → vividha stōtrāṇi → vairāgyapañcakaṁ kṣōṇī kōṇa śatāṁśa pālana kalā durvāra garvānala- kṣubhyatkṣudra narēndra cāṭu racanā dhanyān na manyāmahē...
stōtranidhi → vividha stōtrāṇi → ātmārpaṇa stuti kastē bōddhuṁ prabhavati paraṁ dēvadēva prabhāvaṁ yasmāditthaṁ vividharacanā sr̥ṣṭirēṣā babhūva |...
stōtranidhi → vividha stōtrāṇi → śrī gaṅgā stōtram dēvi surēśvari bhagavati gaṅgē tribhuvanatāriṇi taralataraṅgē | śaṅkaramaulivihāriṇi vimalē mama matirāstāṁ...
stōtranidhi → vividha stōtrāṇi → prātaḥsmaraṇa stōtram prātaḥ smarāmi hr̥di saṁsphuradātmatattvaṁ saccitsukhaṁ paramahaṁsagatiṁ turīyam |...
stōtranidhi → vividha stōtrāṇi → śrī yamunāṣṭakam 2 kr̥pāpārāvārāṁ tapanatanayāṁ tāpaśamanīṁ murāriprēyasyāṁ bhavabhayadavāṁ bhaktivaradām |...
stōtranidhi → vividha stōtrāṇi → yamunāṣṭakam 1 murārikāyakālimālalāmavāridhāriṇī tr̥ṇīkr̥tatriviṣṭapā trilōkaśōkahāriṇī |...