Saptarishi Sloka – saptarṣi smaraṇam

stōtranidhi → śrī guru stōtrāṇi → saptarṣi smaraṇam kaśyapō:'trirbharadvājō viśvāmitrō:'tha gautamaḥ | jamadagnirvasiṣṭhaśca saptaitē r̥ṣayaḥ smr̥tāḥ | ōṁ...

Ratha Saptami Sloka – ratha saptami ślōkāḥ

stōtranidhi → śrī sūrya stōtrāṇi → ratha saptami ślōkāḥ arkapatra snāna ślōkāḥ | saptasaptipriyē dēvi saptalōkaikadīpikē | saptajanmārjitaṁ pāpaṁ hara saptami...

Gomatha Prarthana – gōmātā prārthanā

stōtranidhi → vividha stōtrāṇi → gōmātā prārthanā namō brahmaṇyadēvāya gō brāhmaṇa hitāya ca | jagaddhitāya kr̥ṣṇāya gōvindāya namō namaḥ || 1 kīrtanaṁ...

Vignana Nauka Ashtakam – vijñānanaukāṣṭakam

stōtranidhi → vividha stōtrāṇi → vijñānanaukāṣṭakam tapōyajñadānādibhiśśuddhabuddhi- rviraktōgrajātiḥ parē tuccha buddhẏā | parityajya sarvaṁ yadāpnōti tattvaṁ...

Dhati Panchakam – dhāṭī pañcakam

stōtranidhi → śrī guru stōtrāṇi → dhāṭī pañcakam pādukē yatirājasya kathayanti yadākhyayā | tasya dāśarathēḥ pādau śirasā dhārayāmyaham ||...

Ashvattha Stotram – aśvattha stōtram

stōtranidhi → vividha stōtrāṇi → nityapārāyaṇa ślōkāni śrī nārada uvāca | anāyāsēna lōkō:'yaṁ sarvānkāmānavāpnuyāt | sarvadēvātmakaṁ caivaṁ tanmē brūhi...

Slokas for Kids (1) – bāla ślōkāḥ

stōtranidhi → vividha stōtrāṇi → bāla ślōkāḥ guru - gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ | gurussākṣāt parabrahma tasmai śrī guravē namaḥ || dīpaṁ -...

Nitya Parayana Slokani – nityapārāyaṇa ślōkāni

stōtranidhi → vividha stōtrāṇi → nityapārāyaṇa ślōkāni (nidralēvagānē) karāgrē vasatē lakṣmīḥ kara madhyē sarasvatī | kara mūlē sthitā gaurī prabhātē kara darśanam...

Sami Vruksha Prarthana – śamī prārthanā

stōtranidhi → vividha stōtrāṇi → śamī prārthanā (daśamyāṁ sāyāhne śamīpūjāṁ kr̥tvā-tadanaṁtaraṁ dhyāyet) śamī śamaya te pāpaṁ śamī śatru vināśinī |...

Sadhana Panchakam – sādhana pañcakam

stōtranidhi → vividha stōtrāṇi → sādhana pañcakam vēdō nityamadhīyatāṁ taduditaṁ karma svanuṣṭhīyatāṁ tēnēśasya vidhīyatāmapacitiḥ kāmyē manastyajyatām |...

Advaitha lakshanam – advaitalakṣaṇam

stōtranidhi → vividha stōtrāṇi → advaitalakṣaṇam ajñānamētaddvaitākhyamadvaitaṁ śrēyasāmparam mama tvahamiti prajñāviyuktamiti kalpavat || 1 ||...

Manisha Panchakam – manīṣāpañcakam

stōtranidhi → vividha stōtrāṇi → manīṣāpañcakam satyācāryasya gamanē kadācinmuktidāyakam | kāśīkṣētramprati saha gauryā mārgē tu śaṅkaram || antyavēṣadharaṁ...

Paramadvaitham – paramādvaitam

stōtranidhi → vividha stōtrāṇi → paramādvaitam nirvikārāṁ nirākāraṁ nirañjanamanāmayam | ādyantarahitaṁ pūrṇaṁ brahmaivāhaṁ na samśayaḥ || 1 || niṣkalaṅkaṁ...

Ratna dvayam – ratnadvayaṁ

stōtranidhi → vividha stōtrāṇi → ratnadvayaṁ na mē:'sti dēhēndriyabuddhiyōgō na puṇyalēśō:'pi na pāpalēśaḥ | kṣudhāpipāsādi ṣaḍūrmidūraḥ sadā vimuktō:'smi...

Sri Tulasi Stotram – śrī tulasī stōtram

stōtranidhi → vividha stōtrāṇi → śrī tulasī stōtram jagaddhātri namastubhyaṁ viṣṇōśca priyavallabhē | yatō brahmādayō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ ||...

Sri Ganga Stava – śrī gaṅgā stavaḥ

stōtranidhi → vividha stōtrāṇi → śrī gaṅgā stavaḥ sūta uvāca - śr̥ṇudhvaṁ munayaḥ sarvē gaṅgāstavamanuttamam | śōkamōhaharaṁ puṁsāmr̥ṣibhiḥ parikīrtitam ||...

Vairagya Panchakam – vairāgyapañcakaṁ

stōtranidhi → vividha stōtrāṇi → vairāgyapañcakaṁ kṣōṇī kōṇa śatāṁśa pālana kalā durvāra garvānala- kṣubhyatkṣudra narēndra cāṭu racanā dhanyān na manyāmahē...

Atmarpana Stuti – ātmārpaṇa stuti

stōtranidhi → vividha stōtrāṇi → ātmārpaṇa stuti kastē bōddhuṁ prabhavati paraṁ dēvadēva prabhāvaṁ yasmāditthaṁ vividharacanā sr̥ṣṭirēṣā babhūva |...

Ganga stotram – śrī gaṅgā stōtram

stōtranidhi → vividha stōtrāṇi → śrī gaṅgā stōtram dēvi surēśvari bhagavati gaṅgē tribhuvanatāriṇi taralataraṅgē | śaṅkaramaulivihāriṇi vimalē mama matirāstāṁ...

Yamunashtakam 2 – śrī yamunāṣṭakam 2

stōtranidhi → vividha stōtrāṇi → śrī yamunāṣṭakam 2 kr̥pāpārāvārāṁ tapanatanayāṁ tāpaśamanīṁ murāriprēyasyāṁ bhavabhayadavāṁ bhaktivaradām |...

Yamunashtakam – yamunāṣṭakam

stōtranidhi → vividha stōtrāṇi → yamunāṣṭakam murārikāyakālimālalāmavāridhāriṇī tr̥ṇīkr̥tatriviṣṭapā trilōkaśōkahāriṇī |...
error: Not allowed