stōtranidhi → śrī guru stōtrāṇi → saptarṣi smaraṇam kaśyapō:'trirbharadvājō viśvāmitrō:'tha gautamaḥ | jamadagnirvasiṣṭhaśca saptaitē r̥ṣayaḥ smr̥tāḥ | ōṁ...
stōtranidhi → śrī sūrya stōtrāṇi → ratha saptami ślōkāḥ arkapatra snāna ślōkāḥ | saptasaptipriyē dēvi saptalōkaikadīpikē | saptajanmārjitaṁ pāpaṁ hara saptami...
namō brahmaṇyadēvāya gō brāhmaṇa hitāya ca | jagaddhitāya kr̥ṣṇāya gōvindāya namō namaḥ || 1 kīrtanaṁ śravaṇaṁ dānaṁ darśanaṁ cā:'pi pārdhiva | gavāṁ...
ōṁ tulasyai namaḥ | ōṁ pāvanyai namaḥ | ōṁ pūjyāyai namaḥ | ōṁ br̥ndāvananivāsinyai namaḥ | ōṁ jñānadātryai namaḥ | ōṁ jñānamayyai namaḥ | ōṁ nirmalāyai...
tapōyajñadānādibhiśśuddhabuddhi- rviraktōgrajātiḥ parē tuccha buddhẏā | parityajya sarvaṁ yadāpnōti tattvaṁ paraṁ brahma nityaṁ tadēvāhamasmi || 1 || dayāluṁ guruṁ...
stōtranidhi → śrī guru stōtrāṇi → dhāṭī pañcakam pādukē yatirājasya kathayanti yadākhyayā | tasya dāśarathēḥ pādau śirasā dhārayāmyaham ||...
śrī nārada uvāca | anāyāsēna lōkō:'yaṁ sarvānkāmānavāpnuyāt | sarvadēvātmakaṁ caivaṁ tanmē brūhi pitāmaha || 1 || brahmōvāca | śr̥ṇu dēva munē:'śvatthaṁ śuddhaṁ...
guru - gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ | gurussākṣāt parabrahma tasmai śrī guravē namaḥ || dīpaṁ - śubhaṁ karōti kalyāṇaṁ ārōgyaṁ dhana sampadaḥ |...