Saptarishi Sloka – saptarṣi smaraṇam

stōtranidhi → śrī guru stōtrāṇi → saptarṣi smaraṇam kaśyapō:'trirbharadvājō viśvāmitrō:'tha gautamaḥ | jamadagnirvasiṣṭhaśca saptaitē r̥ṣayaḥ smr̥tāḥ | ōṁ...

Ratha Saptami Sloka – ratha saptami ślōkāḥ

stōtranidhi → śrī sūrya stōtrāṇi → ratha saptami ślōkāḥ arkapatra snāna ślōkāḥ | saptasaptipriyē dēvi saptalōkaikadīpikē | saptajanmārjitaṁ pāpaṁ hara saptami...

Gomatha Prarthana – gōmātā prārthanā

namō brahmaṇyadēvāya gō brāhmaṇa hitāya ca | jagaddhitāya kr̥ṣṇāya gōvindāya namō namaḥ || 1 kīrtanaṁ śravaṇaṁ dānaṁ darśanaṁ cā:'pi pārdhiva | gavāṁ...

Vignana Nauka Ashtakam – vijñānanaukāṣṭakam

tapōyajñadānādibhiśśuddhabuddhi- rviraktōgrajātiḥ parē tuccha buddhẏā | parityajya sarvaṁ yadāpnōti tattvaṁ paraṁ brahma nityaṁ tadēvāhamasmi || 1 || dayāluṁ guruṁ...

Dhati Panchakam – dhāṭī pañcakam

stōtranidhi → śrī guru stōtrāṇi → dhāṭī pañcakam pādukē yatirājasya kathayanti yadākhyayā | tasya dāśarathēḥ pādau śirasā dhārayāmyaham ||...

Ashvattha Stotram – aśvattha stōtram

śrī nārada uvāca | anāyāsēna lōkō:'yaṁ sarvānkāmānavāpnuyāt | sarvadēvātmakaṁ caivaṁ tanmē brūhi pitāmaha || 1 || brahmōvāca | śr̥ṇu dēva munē:'śvatthaṁ śuddhaṁ...

Slokas for Kids (1) – bāla ślōkāḥ

guru - gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ | gurussākṣāt parabrahma tasmai śrī guravē namaḥ || dīpaṁ - śubhaṁ karōti kalyāṇaṁ ārōgyaṁ dhana sampadaḥ |...
error: Not allowed