Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
murārikāyakālimālalāmavāridhāriṇī
tr̥ṇīkr̥tatriviṣṭapā trilōkaśōkahāriṇī |
manōnukūlakūlakuñjapuñjadhūtadurmadā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 1 ||
malāpahārivāripūribhūrimaṇḍitāmr̥tā
bhr̥śaṁ pravātakaprapañcanātipaṇḍitāniśā |
sunandanandināṅgasaṅgarāgarañjitā hitā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 2 ||
lasattaraṅgasaṅgadhūtabhūtajātapātakā
navīnamādhurīdhurīṇabhaktijātacātakā |
taṭāntavāsadāsahaṁsasaṁvr̥tāhrikāmadā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 3 ||
vihārarāsasvēdabhēdadhīratīramārutā
gatā girāmagōcarē yadīyanīracārutā |
pravāhasāhacaryapūtamēdinīnadīnadā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 4 ||
taraṅgasaṅgasaikatāntarātitaṁ sadāsitā
śaranniśākarāṁśumañjumañjarī sabhājitā |
bhavārcanāpracāruṇāmbunādhunā viśāradā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 5 ||
jalāntakēlikāricārurādhikāṅgarāgiṇī
svabharturanyadurlabhāṅgatāṅgatāṁśabhāginī |
svadattasuptasaptasindhubhēdinātikōvidā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 6 ||
jalacyutācyutāṅgarāgalampaṭāliśālinī
vilōlarādhikākacāntacampakālimālinī |
sadāvagāhanāvatīrṇabhartr̥bhr̥tyanāradā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 7 ||
sadaiva nandinandakēliśālikuñjamañjulā
taṭōtthaphullamallikākadambarēṇusūjjvalā |
jalāvagāhināṁ nr̥ṇāṁ bhavābdhisindhupāradā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 8 ||
See more vividha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.