Maya panchakam – māyā pañcakam


nirupamanityaniraṁśakē:’pyakhaṇḍē |
mayi citi sarvavikalpanādiśūnyē |
ghaṭayati jagadīśajīvabhēdaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 1 ||

śrutiśatanigamāntaśōdhakāna-
pyahaha dhanādinidarśanēna sadyaḥ |
kaluṣayati catuṣpadādyabhinnā-
naghaṭitaghaṭanāpaṭīyasī māyā || 2 ||

sukhacidakhaṇḍavibōdhamadvitīyaṁ |
viyadanalādivinirmitē niyōjya |
bhramayati bhavasāgarē nitāntaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 3 ||

apagataguṇavarṇajātibhēdē |
sukhaciti vipraviḍādyahaṅkr̥tiṁ ca |
sphuṭayati sutadāragēhamōhaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 4 ||

vidhihariharavibhēdamapyakhaṇḍē |
bata viracayya budhānapi prakāmam |
bhramayati hariharabhēdabhāvā-
naghaṭitaghaṭanāpaṭīyasī māyā || 5 ||


See more vividha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed