Manikarnika ashtakam – śrī maṇikarṇikāṣṭakam


tvattīrē maṇikarṇikē hariharau sāyujyamuktipradau
vādantau kurutaḥ parasparamubhau jantōḥ prayāṇōtsavē |
madrūpō manujō:’yamastu hariṇā prōktaḥ śivastatkṣaṇā-
ttanmadhyādbhr̥gulāñchanō garuḍagaḥ pītāmbarō nirgataḥ || 1 ||

indrādyāstridaśāḥ patanti niyataṁ bhōgakṣayē yē puna-
rjāyantē manujāstatōpi paśavaḥ kīṭāḥ pataṅgādayaḥ |
yē mātarmaṇikarṇikē tava jalē majjanti niṣkalmaṣāḥ
sāyujyē:’pi kirīṭakaustubhadharā nārāyaṇāḥ syurnarāḥ || 2 ||

kāśī dhanyatamā vimuktanagarī sālaṅkr̥tā gaṅgayā
tatrēyaṁ maṇikarṇikā sukhakarī muktirhi tatkiṅkarī |
svarlōkastulitaḥ sahaiva vibudhaiḥ kāśyā samaṁ brahmaṇā
kāśī kṣōṇitalē sthitā gurutarā svargō laghutvaṁ gataḥ || 3 ||

gaṅgātīramanuttamaṁ hi sakalaṁ tatrāpi kāśyuttamā
tasyāṁ sā maṇikarṇikōttamatamā yētrēśvarō muktidaḥ |
dēvānāmapi durlabhaṁ sthalamidaṁ pāpaughanāśakṣamaṁ
pūrvōpārjitapuṇyapuñjagamakaṁ puṇyairjanaiḥ prāpyatē || 4 ||

duḥkhāmbhōdhigatō hi jantunivahastēṣāṁ kathaṁ niṣkr̥tiḥ
jñātvā taddhi viriñcinā viracitā vārāṇasī śarmadā |
lōkāḥsvargasukhāstatō:’pi laghavō bhōgāntapātapradāḥ
kāśī muktipurī sadā śivakarī dharmārthamōkṣapradā || 5 ||

ēkō vēṇudharō dharādharadharaḥ śrīvatsabhūṣādharaḥ
yō:’pyēkaḥ kila śaṅkarō viṣadharō gaṅgādharō mādhavaḥ |
yē mātarmaṇikarṇikē tava jalē majjanti tē mānavāḥ
rudrā vā harayō bhavanti bahavastēṣāṁ bahutvaṁ katham || 6 ||

tvattīrē maraṇaṁ tu maṅgalakaraṁ dēvairapi ślāghyatē
śakrastaṁ manujaṁ sahasranayanairdraṣṭuṁ sadā tatparaḥ |
āyāntaṁ savitā sahasrakiraṇaiḥ pratyudgatō:’bhūtsadā
puṇyō:’sau vr̥ṣagō:’thavā garuḍagaḥ kiṁ mandiraṁ yāsyati || 7 ||

madhyāhnē maṇikarṇikāsnapanajaṁ puṇyaṁ na vaktuṁ kṣamaḥ
svīyairabdhaśataiścaturmukhadharō vēdārthadīkṣāguruḥ |
yōgābhyāsabalēna candraśikharastatpuṇyapāraṅgata-
stvattīrē prakarōti suptapuruṣaṁ nārāyaṇaṁ vā śivam || 8 ||

kr̥cchrai kōṭiśataiḥ svapāpanidhanaṁ yaccāśvamēdhaiḥ phalaṁ
tatsarvē maṇikarṇikāsnapanajē puṇyē praviṣṭaṁ bhavēt |
snātvā stōtramidaṁ naraḥ paṭhati cētsaṁsārapāthōnidhiṁ
tīrtvā palvalavatprayāti sadanaṁ tējōmayaṁ brahmaṇaḥ || 9 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed