Nirvana Shatkam – nirvāṇa ṣaṭkam


manōbuddhyahaṅkāracittāni nāhaṁ
na śrōtraṁ na jihvā na ca ghrāṇanētrē
na ca vyōma bhūmirna tējō na vāyu-
-ścidānandarūpaḥ śivō:’haṁ śivō:’ham || 1 ||

na ca prāṇasañjñō na vai pañcavāyuḥ
na vā saptadhāturna vā pañcakōśaḥ
na vākpāṇipādau na cōpasthapāyū
cidānandarūpaḥ śivō:’haṁ śivō:’ham || 2 ||

na mē dvēṣarāgau na mē lōbhamōhau
madō naiva mē naiva mātsaryabhāvaḥ
na dharmō na cārthō na kāmō na mōkṣa-
-ścidānandarūpaḥ śivō:’haṁ śivō:’ham || 3 ||

na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkhaṁ
na mantrō na tīrthaṁ na vēdā na yajñāḥ
ahaṁ bhōjanaṁ naiva bhōjyaṁ na bhōktā
cidānandarūpaḥ śivō:’haṁ śivō:’ham || 4 ||

na mr̥tyurna śaṅkā na mē jātibhēdaḥ
pitā naiva mē naiva mātā na janma
na bandhurna mitraṁ gururnaiva śiṣya-
-ścidānandarūpaḥ śivō:’haṁ śivō:’ham || 5 ||

ahaṁ nirvikalpō nirākārarūpō
vibhutvācca sarvatra sarvēndriyāṇām
na cāsaṅgataṁ naiva muktirna mēya-
-ścidānandarūpaḥ śivō:’haṁ śivō:’ham || 6 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed