Nirvana Dasakam – nirvāṇa daśakam (daśaślōkī)


na bhūmirna tōyaṁ na tējō na vāyuḥ
na khaṁ nēndriyaṁ vā na tēṣāṁ samūhaḥ
anēkāntikatvātsuṣuptyēkasiddhaḥ
tadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 1 ||

na varṇā na varṇāśramācāradharmā
na mē dhāraṇādhyānayōgādayōpi
anātmāśrayāhaṁ mamādhyāsahānā-
ttadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 2 ||

na mātā pitā vā na dēvā na lōkā
na vēdā na yajñā na tīrtha bruvanti
suṣuptau nirastātiśūnyātmakatvā-
ttadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 3 ||

na sāṅkhyaṁ na śaivaṁ na tatpāñcarātraṁ
na jainaṁ na mīmāṁsakādērmataṁ vā
viśiṣṭānubhūtyā viśuddhātmakatvā-
ttadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 4 ||

na cōrdhvaṁ na cādhō na cāntarna bāhyaṁ
na madhyaṁ na tiryanna pūrvā:’parā dik
viyadvyāpakatvādakhaṇḍaikarūpaḥ
tadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 5 ||

na śuklaṁ na kr̥ṣṇaṁ na raktaṁ na pītaṁ
na kubjaṁ na pīnaṁ na hrasvaṁ na dīrghaṁ
arūpaṁ tathā jyōtirākārakatvā-
ttadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 6 ||

na śāstā na śāstraṁ na śiṣyō na śikṣā
na ca tvaṁ na cāhaṁ na cāyaṁ prapañcaḥ
svarūpāvabōdhī vikalpāsahiṣṇuḥ
tadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 7 ||

na jāgranna mē svapnakō vā suṣuptiḥ
na viśvō na vā taijasaḥ pājñakō vā
avidyātmakatvāttrayāṇaṁ turīyaḥ
tadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 8 ||

api vyāpakatvāddhitatvaprayōgā-
tsvataḥ siddhabhāvādananyāśrayatvāt
jagattucchamētatsamastaṁ tadanya-
ttadēkō:’vaśiṣṭaḥ śivaḥ kēvalō:’ham || 9 ||

na caikaṁ tadanyaddvitīyaṁ kutaḥ syāt
na kēvalatvaṁ na cākēvalatvaṁ
na śūnyaṁ na cāśūnyamadvaitakatvā-
tkathaṁ sarvavēdāntasiddhiṁ bravīmi || 10 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed