Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kr̥pāpārāvārāṁ tapanatanayāṁ tāpaśamanīṁ
murāriprēyasyāṁ bhavabhayadavāṁ bhaktivaradām |
viyajjvālōnmuktāṁ śriyamapi sukhāptēḥ paridinaṁ
sadā dhīrō nūnaṁ bhajati yamunāṁ nityaphaladām || 1 ||
madhuvanacāriṇi bhāskaravāhini jāhnavisaṅgini sindhusutē
madhuripubhūṣaṇi mādhavatōṣiṇi gōkulabhītivināśakr̥tē |
jagadaghamōcini mānasadāyini kēśavakēlinidānagatē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 2 ||
ayi madhurē madhumōdavilāsini śailavidāriṇi vēgaparē
parijanapālini duṣṭaniṣūdini vāñchitakāmavilāsadharē |
vrajapuravāsijanārjitapātakahāriṇi viśvajanōddharikē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 3 ||
ativipadambudhimagnajanaṁ bhavatāpaśatākulamānasakaṁ
gatimatihīnamaśēṣabhayākulamāgatapādasarōjayugam |
r̥ṇabhayabhītimaniṣkr̥tipātakakōṭiśatāyutapuñjataraṁ
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 4 ||
navajaladadyutikōṭilasattanuhēmabhayābhararañjitakē
taḍidavahēlipadāñcalacañcalaśōbhitapītasucēladharē |
maṇimayabhūṣaṇacitrapaṭāsanarañjitagañjitabhānukarē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 5 ||
śubhapulinē madhumattayadūdbhavarāsamahōtsavakēlibharē
uccakulācalarājitamauktikahāramayābhararōdasikē |
navamaṇikōṭikabhāskarakañcukiśōbhitatārakahārayutē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 6 ||
karivaramauktikanāsikabhūṣaṇavātacamatkr̥tacañcalakē
mukhakamalāmalasaurabhacañcalamattamadhuvratalōcanikē |
maṇigaṇakuṇḍalalōlaparisphuradākulagaṇḍayugāmalakē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 7 ||
kalaravanūpurahēmamayācitapādasarōruhasāruṇikē
dhimidhimidhimidhimitālavinōditamānasamañjulapādagatē |
tava padapaṅkajamāśritamānavacittasadākhilatāpaharē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 8 ||
bhavōttāpāmbhōdhau nipatitajanō durgatiyutō
yadi stauti prātaḥ pratidinamananyāśrayatayā |
hayāhrēṣaiḥ kāmaṁ karakusumapuñjai ravisutāṁ
sadā bhōktā bhōgānmaraṇasamayē yāti haritām || 9 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau yamunāṣṭakaṁ sampūrṇam |
See more vividha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.