Yamunashtakam 2 – śrī yamunāṣṭakam 2


kr̥pāpārāvārāṁ tapanatanayāṁ tāpaśamanīṁ
murāriprēyasyāṁ bhavabhayadavāṁ bhaktivaradām |
viyajjvālōnmuktāṁ śriyamapi sukhāptēḥ paridinaṁ
sadā dhīrō nūnaṁ bhajati yamunāṁ nityaphaladām || 1 ||

madhuvanacāriṇi bhāskaravāhini jāhnavisaṅgini sindhusutē
madhuripubhūṣaṇi mādhavatōṣiṇi gōkulabhītivināśakr̥tē |
jagadaghamōcini mānasadāyini kēśavakēlinidānagatē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 2 ||

ayi madhurē madhumōdavilāsini śailavidāriṇi vēgaparē
parijanapālini duṣṭaniṣūdini vāñchitakāmavilāsadharē |
vrajapuravāsijanārjitapātakahāriṇi viśvajanōddharikē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 3 ||

ativipadambudhimagnajanaṁ bhavatāpaśatākulamānasakaṁ
gatimatihīnamaśēṣabhayākulamāgatapādasarōjayugam |
r̥ṇabhayabhītimaniṣkr̥tipātakakōṭiśatāyutapuñjataraṁ
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 4 ||

navajaladadyutikōṭilasattanuhēmabhayābhararañjitakē
taḍidavahēlipadāñcalacañcalaśōbhitapītasucēladharē |
maṇimayabhūṣaṇacitrapaṭāsanarañjitagañjitabhānukarē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 5 ||

śubhapulinē madhumattayadūdbhavarāsamahōtsavakēlibharē
uccakulācalarājitamauktikahāramayābhararōdasikē |
navamaṇikōṭikabhāskarakañcukiśōbhitatārakahārayutē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 6 ||

karivaramauktikanāsikabhūṣaṇavātacamatkr̥tacañcalakē
mukhakamalāmalasaurabhacañcalamattamadhuvratalōcanikē |
maṇigaṇakuṇḍalalōlaparisphuradākulagaṇḍayugāmalakē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 7 ||

kalaravanūpurahēmamayācitapādasarōruhasāruṇikē
dhimidhimidhimidhimitālavinōditamānasamañjulapādagatē |
tava padapaṅkajamāśritamānavacittasadākhilatāpaharē
jaya yamunē jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām || 8 ||

bhavōttāpāmbhōdhau nipatitajanō durgatiyutō
yadi stauti prātaḥ pratidinamananyāśrayatayā |
hayāhrēṣaiḥ kāmaṁ karakusumapuñjai ravisutāṁ
sadā bhōktā bhōgānmaraṇasamayē yāti haritām || 9 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed