Pratasmarana stotram – prātaḥsmaraṇa stōtram


prātaḥ smarāmi hr̥di saṁsphuradātmatattvaṁ
saccitsukhaṁ paramahaṁsagatiṁ turīyam |
yatsvapnajāgarasuṣuptamavaiti nityaṁ
tadbrahma niṣkalatamahaṁ na ca bhūtasaṅghaḥ || 1 ||

prātarbhajāmi manasāṁ vacasāmagamyaṁ
vācō vibhānti nikhilā yadanugrahēṇa |
yannētinēti vacanairnigamā avōcuḥ
taṁ dēvadēvamajamacyutamāhuragryam || 2 ||

prātarnamāmi tamasaḥ paramarkavarṇaṁ
pūrṇaṁ sanātanapadaṁ puruṣōttamākhyam |
yasminnidaṁ jagadaśēṣamaśēṣamūrtau
rajjvāṁ bhujaṅgama iva pratibhāsitaṁ vai || 3 ||

ślōkatrayamidaṁ puṇyaṁ lōkatrayavibhūṣaṇam
prātaḥ kālē paṭhēdyastu sa gacchētparamaṁ padam ||


See more vividha stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed