Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
महादेव उवाच ।
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥ १ ॥
त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्तितः ।
परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २ ॥
ओम् । प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।
पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥ ३ ॥
कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ।
हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ ४ ॥
ओं गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् ।
गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥ ५ ॥
ओं नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ।
ओं कृष्णाय नमः शश्वत् पातु मेऽधरयुग्मकम् ॥ ६ ॥
ओं गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।
पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ ७ ॥
ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।
रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ ८ ॥
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।
नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ ९ ॥
ओं गोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।
नमः किशोरवेषाय स्वाहा पृष्ठं सदाऽवतु ॥ १० ॥
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।
ओं ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥ ११ ॥
ओं विष्णवे नमो बाहुयुग्मं पातु सदा मम ।
ओं ह्रीं भगवते स्वाहा नखरं पातु मे सदा ॥ १२ ॥
ओं नमो नारायणायेति नखरन्ध्रं सदाऽवतु ।
ओं ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ॥ १३ ॥
ओं सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ।
ओं गोपीरमणाय स्वाहा नितम्बं पातु मे सदा ॥ १४ ॥
ओं गोपीरमणनाथाय पादौ पातु सदा मम ।
ओं ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ १५ ॥
ओं केशवाय स्वाहेति मम केशान् सदाऽवतु ।
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ १६ ॥
ओं माधवाय स्वाहेति मे लोमानि सदाऽवतु ।
ओं ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ १७ ॥
परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ।
स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥ १८ ॥
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।
नैरृत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥ १९ ॥
गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ।
उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ २० ॥
ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् ।
वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः ॥ २१ ॥
सदैव माधवः पातु बलिहारी महाबलः ।
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ २२ ॥
स्वप्ने जागरणे शश्वत् पातु मां माधवः सदा ।
सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥ २३ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ २४ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे एकत्रिंशत्तमोऽध्यये श्री कृष्ण कवचम् ॥
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.