Sri Vittala Stotram – श्री विठ्ठल स्तोत्रम्


श्रीमद्वल्लभसागरसमुदितकुन्दौघजीवदो नरः ।
विश्वसमुद्धृतदीनो जगति श्रीविठ्ठलो जयति ॥ १ ॥

मायावादः कुलनाशनकरणे प्रसिद्धदिननाथः ।
अपरःकृष्णावतारो जगति श्रीविठ्ठलो जयति ॥ २ ॥

श्रीमद्गिरिधरपदयुगसेवनपरिनिष्ठहृत्सरोजश्च ।
वंशस्थापितमहिमा जगति श्रीविठ्ठलो जयति ॥ ३ ॥

श्रीमद्गोकुलहिमरुचिरुचिकरलब्धैकसच्चकोरपदः ।
परिलसदद्भुतचरितो जगति श्रीविठ्ठलो जयति ॥ ४ ॥

शारदचन्द्रसमानःशिशिरीकृतदग्धसकललोकः ।
विद्याजितसुरवन्द्यो जगति श्रीविठ्ठलो जयति ॥ ५ ॥

गोवर्धनधरमिलनत्यागविधानेऽतिकातरः सुभगः ।
प्रकटितपुष्टिजभक्तिर्जगति श्रीविठ्ठलो जयति ॥ ६ ॥

यज्ञविधायकचेताः सकलप्रतिपक्षसिन्धुवडवाग्निः ।
कुण्डलशोभितगल्लो जगति श्रीविठ्ठलो जयति ॥ ७ ॥

पालितभक्तसमाजो व्रजभुवि विशदीकृतैकनवरत्नः ।
वासितगोकुलनगरो जगति श्रीविठ्ठलो जयति ॥ ८ ॥

नित्यं स्तोत्रवरं तद्भक्तिनियुक्तः पठन् स्वकीयाष्टकम् ।
परमपदं लभते स च यः किल निष्ठोऽपि विठ्ठलस्येदम् ॥ ९ ॥

इति श्रीमद्देवकीनन्दनात्मजश्रीरघुनाथजीकृतं श्री विठ्ठल स्तोत्रम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed