Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कञ्जातपत्रायतलोचनाय
कर्णावतंसोज्ज्वलकुण्डलाय ।
कारुण्यपात्राय सुवंशजाय
नमोऽस्तु रामाय सलक्ष्मणाय ॥ १ ॥
विद्युन्निभाम्भोदसुविग्रहाय
विद्याधरैः संस्तुतसद्गुणाय ।
वीरावताराय विरोधिहन्त्रे
नमोऽस्तु रामाय सलक्ष्मणाय ॥ २ ॥
संसक्तदिव्यायुधकार्मुकाय
समुद्रगर्वापहरायुधाय ।
सुग्रीवमित्राय सुरारिहन्त्रे
नमोऽस्तु रामाय सलक्ष्मणाय ॥ ३ ॥
पीताम्बरालङ्कृतमध्यकाय
पितामहेन्द्रामरवन्दिताय ।
पित्रे स्वभक्तस्य जनस्य मात्रे
नमोऽस्तु रामाय सलक्ष्मणाय ॥ ४ ॥
नमो नमस्तेऽखिलपूजिताय
नमो नमश्चन्द्रनिभाननाय ।
नमो नमस्ते रघुवंशजाय
नमोऽस्तु रामाय सलक्ष्मणाय ॥ ५ ॥
इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ६ ॥
इति श्रीरामकर्णामृतान्तर्गतं श्रीरामपञ्चरत्नम् ।
इतर श्री राम स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.