Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः ।
शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः ॥ १ ॥
शितिकण्ठनिभो नीलश्छायाहृदयनन्दनः ।
कालदृष्टिः कोटराक्षः स्थूलरोमावलीमुखः ॥ २ ॥
दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः ।
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः ॥ ३ ॥
मन्दो मन्दगतिः खञ्जोऽतृप्तः संवर्तको यमः ।
ग्रहराजः कराली च सूर्यपुत्रो रविः शशी ॥ ४ ॥
कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः ।
केतुर्देवपतिर्बाहुः कृतान्तो नैरृतस्तथा ॥ ५ ॥
शशी मरुत् कुबेरश्च ईशानः सुर आत्मभूः ।
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः ॥ ६ ॥
कर्ता हर्ता पालयिता राज्येशो राज्यदायकः ।
छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः ॥ ७ ॥
क्रूरकर्मविधाता च सर्वकर्मावरोधकः ।
तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः ॥ ८ ॥
ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः ।
स्थिरासनः स्थिरगतिर्महाकायो महाबलः ॥ ९ ॥
महाप्रभो महाकालः कालात्मा कालकालकः ।
आदित्यभयदाता च मृत्युरादित्यनन्दनः ॥ १० ॥
शतभिद्रुक्षदयिता त्रयोदशीतिथिप्रियः ।
तिथ्यात्मकस्तिथिगणो नक्षत्रगणनायकः ॥ ११ ॥
योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः ।
शमीपुष्पप्रियः श्यामस्त्रैलोक्यभयदायकः ॥ १२ ॥
नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः ।
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः ॥ १३ ॥
अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः ।
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् ॥ १४ ॥
इति श्रीभविष्यपुराणे श्री शनैश्चर अष्टोत्तरशतनाम स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.