Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीसुदर्शनमालामहामन्त्रस्य अहिर्बुध्न्य ऋषिः अनुष्टुप् छन्दः सुदर्शन चक्ररूपी श्रीहरिर्देवता आचक्राय स्वाहेति बीजं सुचक्राय स्वाहेति शक्तिः ज्वालाचक्राय स्वाहेति कीलकं श्रीसुदर्शनप्रीत्यर्थे जपे विनियोगः ।
करन्यासः –
आचक्राय स्वाहा – अङ्गुष्ठाभ्यां नमः ।
विचक्राय स्वाहा – तर्जनीभ्यां नमः ।
सुचक्राय स्वाहा – मध्यमाभ्यां नमः ।
धीचक्राय स्वाहा – अनामिकाभ्यां नमः ।
सञ्चक्राय स्वाहा – कनिष्ठिकाभ्यां नमः ।
ज्वालाचक्राय स्वाहा – करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
आचक्राय स्वाहा – हृदयाय नमः ।
विचक्राय स्वाहा – शिरसे स्वाहा ।
सुचक्राय स्वाहा – शिखायै वषट् ।
धीचक्राय स्वाहा – कवचाय हुम् ।
सञ्चक्राय स्वाहा – नेत्रत्रयाय वौषट् ।
ज्वालाचक्राय स्वाहा – अस्त्राय फट् ।
ध्यानम् ।
कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् ।
शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापबाणाङ्कुशादीन्
बिभ्राणं दोर्भिराद्यं मनसि मुररिपुं भावयेच्चक्रराजम् ॥
अथ मन्त्रम् ।
ओं श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा ।
ओं श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय पराय परमपुरुषाय परमात्मने परकर्म मन्त्रयन्त्रौषधास्त्रशस्त्राणि संहर संहर मृत्योर्मोचय मोचय ।
ओं नमो भगवते महासुदर्शनाय दीप्त्रे ज्वालापरीताय सर्वदिक्षोभणकराय ब्रह्मणे परञ्ज्योतिषे हुं फट् स्वाहा ॥
इति श्री सुदर्शन मालामन्त्र स्तोत्रं सम्पूर्णम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.