Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं दत्तात्रेयाय नमः ।
ओं अनघाय नमः ।
ओं त्रिविधाघविदारिणे नमः ।
ओं लक्ष्मीरूपानघेशाय नमः ।
ओं योगाधीशाय नमः ।
ओं द्राम्बीजध्यानगम्याय नमः ।
ओं विज्ञेयाय नमः ।
ओं गर्भादितारणाय नमः ।
ओं दत्तात्रेयाय नमः । ९
ओं बीजस्थवटतुल्याय नमः ।
ओं एकार्णमनुगामिने नमः ।
ओं षडर्णमनुपालाय नमः ।
ओं योगसम्पत्कराय नमः ।
ओं अष्टार्णमनुगम्याय नमः ।
ओं पूर्णानन्दवपुष्मते नमः ।
ओं द्वादशाक्षरमन्त्रस्थाय नमः ।
ओं आत्मसायुज्यदायिने नमः ।
ओं षोडशार्णमनुस्थाय नमः । १८
ओं सच्चिदानन्दशालिने नमः ।
ओं दत्तात्रेयाय नमः ।
ओं हरये नमः ।
ओं कृष्णाय नमः ।
ओं उन्मत्ताय नमः ।
ओं आनन्ददायकाय नमः ।
ओं दिगम्बराय नमः ।
ओं मुनये नमः ।
ओं बालाय नमः । २७
ओं पिशाचाय नमः ।
ओं ज्ञानसागराय नमः ।
ओं आब्रह्मजन्मदोषौघप्रणाशाय नमः ।
ओं सर्वोपकारिणे नमः ।
ओं मोक्षदायिने नमः ।
ओं ओंरूपिणे नमः ।
ओं भगवते नमः ।
ओं दत्तात्रेयाय नमः ।
ओं स्मृतिमात्रसुतुष्टाय नमः । ३६
ओं महाभयनिवारिणे नमः ।
ओं महाज्ञानप्रदाय नमः ।
ओं चिदानन्दात्मने नमः ।
ओं बालोन्मत्तपिशाचादिवेषाय नमः ।
ओं महायोगिने नमः ।
ओं अवधूताय नमः ।
ओं अनसूयानन्ददाय नमः ।
ओं अत्रिपुत्राय नमः ।
ओं सर्वकामफलानीकप्रदात्रे नमः । ४५
ओं प्रणवाक्षरवेद्याय नमः ।
ओं भवबन्धविमोचिने नमः ।
ओं ह्रीम्बीजाक्षरपाराय नमः ।
ओं सर्वैश्वर्यप्रदायिने नमः ।
ओं क्रोम्बीजजपतुष्टाय नमः ।
ओं साध्याकर्षणदायिने नमः ।
ओं सौर्बीजप्रीतमनसे नमः ।
ओं मनःसङ्क्षोभहारिणे नमः ।
ओं ऐम्बीजपरितुष्टाय नमः । ५४
ओं वाक्प्रदाय नमः ।
ओं क्लीम्बीजसमुपास्याय नमः ।
ओं त्रिजगद्वश्यकारिणे नमः ।
ओं श्रीमुपासनतुष्टाय नमः ।
ओं महासम्पत्प्रदाय नमः ।
ओं ग्लौमक्षरसुवेद्याय नमः ।
ओं भूसाम्राज्यप्रदायिने नमः ।
ओं द्राम्बीजाक्षरवासाय नमः ।
ओं महते नमः । ६३
ओं चिरजीविने नमः ।
ओं नानाबीजाक्षरोपास्य नानाशक्तियुजे नमः ।
ओं समस्तगुणसम्पन्नाय नमः ।
ओं अन्तःशत्रुविदाहिने नमः ।
ओं भूतग्रहोच्चाटनाय नमः ।
ओं सर्वव्याधिहराय नमः ।
ओं पराभिचारशमनाय नमः ।
ओं आधिव्याधिनिवारिणे नमः ।
ओं दुःखत्रयहराय नमः । ७२
ओं दारिद्र्यद्राविणे नमः ।
ओं देहदार्ढ्याभिपोषाय नमः ।
ओं चित्तसन्तोषकारिणे नमः ।
ओं सर्वमन्त्रस्वरूपाय नमः ।
ओं सर्वयन्त्रस्वरूपिणे नमः ।
ओं सर्वतन्त्रात्मकाय नमः ।
ओं सर्वपल्लवरूपिणे नमः ।
ओं शिवाय नमः ।
ओं उपनिषद्वेद्याय नमः । ८१
ओं दत्ताय नमः ।
ओं भगवते नमः ।
ओं दत्तात्रेयाय नमः ।
ओं महागम्भीररूपाय नमः ।
ओं वैकुण्ठवासिने नमः ।
ओं शङ्खचक्रगदाशूलधारिणे नमः ।
ओं वेणुनादिने नमः ।
ओं दुष्टसंहारकाय नमः ।
ओं शिष्टसम्पालकाय नमः । ९०
ओं नारायणाय नमः ।
ओं अस्त्रधराय नमः ।
ओं चिद्रूपिणे नमः ।
ओं प्रज्ञारूपाय नमः ।
ओं आनन्दरूपिणे नमः ।
ओं ब्रह्मरूपिणे नमः ।
ओं महावाक्यप्रबोधाय नमः ।
ओं तत्त्वाय नमः ।
ओं सकलकर्मौघनिर्मिताय नमः । ९९
ओं सच्चिदानन्दरूपाय नमः ।
ओं सकललोकौघसञ्चाराय नमः ।
ओं सकलदेवौघवशीकृतिकराय नमः ।
ओं कुटुम्बवृद्धिदाय नमः ।
ओं गुडपानकतोषिणे नमः ।
ओं पञ्चकर्जाय सुप्रीताय नमः ।
ओं कन्दफलादिने नमः ।
ओं सद्गुरवे नमः ।
ओं श्रीमद्दत्तात्रेयाय नमः । १०८
इति श्री अनघदेवाष्टोत्तरशतनामावली ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.