Sri Anagha Deva Ashtottara Shatanama Stotram – श्री अनघदेव अष्टोत्तरशतनाम स्तोत्रम्


दत्तात्रेयायाऽनघाय त्रिविधाघविदारिणे ।
लक्ष्मीरूपाऽनघेशाय योगाधीशाय ते नमः ॥ १ ॥

द्राम्बीजध्यानगम्याय विज्ञेयाय नमो नमः ।
गर्भादितारणायाऽस्तु दत्तात्रेयाय ते नमः ॥ २ ॥

बीजस्थवटतुल्याय चैकार्णमनुगामिने ।
षडर्णमनुपालाय योगसम्पत्कराय ते ॥ ३ ॥

अष्टार्णमनुगम्याय पूर्णाऽऽनन्दवपुष्मते ।
द्वादशाक्षरमन्त्रस्थायाऽऽत्मसायुज्यदायिने ॥ ४ ॥

षोडशार्णमनुस्थाय सच्चिदानन्दशालिने ।
दत्तात्रेयाय हरये कृष्णायाऽस्तु नमो नमः ॥ ५ ॥

उन्मत्तायाऽऽनन्ददायकाय तेऽस्तु नमो नमः ।
दिगम्बराय मुनये बालायाऽस्तु नमो नमः ॥ ६ ॥

पिशाचाय च ते ज्ञानसागराय च ते नमः ।
आब्रह्मजन्मदोषौघप्रणाशाय नमो नमः ॥ ७ ॥

सर्वोपकारिणे मोक्षदायिने ते नमो नमः ।
ओंरूपिणे भगवते दत्तात्रेयाय ते नमः ॥ ८ ॥

स्मृतिमात्रसुतुष्टाय महाभयनिवारिणे ।
महाज्ञानप्रदायाऽस्तु चिदानन्दाऽऽत्मने नमः ॥ ९ ॥

बालोन्मत्तपिशाचादिवेषाय च नमो नमः ।
नमो महायोगिने चाप्यवधूताय ते नमः ॥ १० ॥

अनसूयाऽऽनन्ददाय चाऽत्रिपुत्राय ते नमः ।
सर्वकामफलानीकप्रदात्रे ते नमो नमः ॥ ११ ॥

प्रणवाक्षरवेद्याय भवबन्धविमोचिने ।
ह्रीम्बीजाक्षरपाराय सर्वैश्वर्यप्रदायिने ॥ १२ ॥

क्रोम्बीजजपतुष्टाय साध्याकर्षणदायिने ।
सौर्बीजप्रीतमनसे मनःसङ्क्षोभहारिणे ॥ १३ ॥

ऐम्बीजपरितुष्टाय वाक्प्रदाय नमो नमः ।
क्लीम्बीजसमुपास्याय त्रिजगद्वश्यकारिणे ॥ १४ ॥

श्रीमुपासनतुष्टाय महासम्पत्प्रदाय च ।
ग्लौमक्षरसुवेद्याय भूसाम्राज्यप्रदायिने ॥ १५ ॥

द्राम्बीजाक्षरवासाय महते चिरजीविने ।
नानाबीजाक्षरोपास्य नानाशक्तियुजे नमः ॥ १६ ॥

समस्तगुणसम्पन्नायाऽन्तःशत्रुविदाहिने ।
भूतग्रहोच्चाटनाय सर्वव्याधिहराय च ॥ १७ ॥

पराभिचारशमनायाऽऽधिव्याधिनिवारिणे ।
दुःखत्रयहरायाऽस्तु दारिद्र्यद्राविणे नमः ॥ १८ ॥

देहदार्ढ्याभिपोषाय चित्तसन्तोषकारिणे ।
सर्वमन्त्रस्वरूपाय सर्वयन्त्रस्वरूपिणे ॥ १९ ॥

सर्वतन्त्राऽऽत्मकायाऽस्तु सर्वपल्लवरूपिणे ।
शिवायोपनिषद्वेद्यायाऽस्तु दत्ताय ते नमः ॥ २० ॥

नमो भगवते तेऽस्तु दत्तात्रेयाय ते नमः ।
महागम्भीररूपाय वैकुण्ठवासिने नमः ॥ २१ ॥

शङ्खचक्रगदाशूलधारिणे वेणुनादिने ।
दुष्टसंहारकायाऽथ शिष्टसम्पालकाय च ॥ २२ ॥

नारायणायाऽस्त्रधरायाऽस्तु चिद्रूपिणे नमः ।
प्रज्ञारूपाय चाऽऽनन्दरूपिणे ब्रह्मरूपिणे ॥ २३ ॥

महावाक्यप्रबोधाय तत्त्वायाऽस्तु नमो नमः ।
नमः सकलकर्मौघनिर्मिताय नमो नमः ॥ २४ ॥

नमस्ते सच्चिदानन्दरूपाय च नमो नमः ।
नमः सकललोकौघसञ्चाराय नमो नमः ॥ २५ ॥

नमः सकलदेवौघवशीकृतिकराय च ।
कुटुम्बवृद्धिदायाऽस्तु गुडपानकतोषिणे ॥ २६ ॥

पञ्चकर्जाय सुप्रीतायाऽस्तु कन्दफलादिने ।
नमः सद्गुरवे श्रीमद्दत्तात्रेयाय ते नमः ॥ २७ ॥

इत्येवमनघेशस्य दत्तात्रेयस्य सद्गुरोः ।
वेदान्तप्रतिपाद्यस्य नाम्नामष्टोत्तरं शतम् ॥ २८ ॥

इति श्री अनघदेव अष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed