Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कोट्यर्कभं कोटिसुचन्द्रशान्तं
विश्वाश्रयं देवगणार्चिताङ्घ्रिम् ।
भक्तप्रियं त्वात्रिसुतं वरेण्यं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ १ ॥
मायातमोऽर्कं विगुणं गुणाढ्यं
श्रीवल्लभं स्वीकृतभिक्षुवेषम् ।
सद्भक्तसेव्यं वरदं वरिष्ठं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ २ ॥
कामादिषण्मत्तगजाङ्कुशं त्वा-
-मानन्दकन्दं परतत्त्वरूपम् ।
सद्धर्मगुप्त्यै विधृतावतारं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ३ ॥
सूर्येन्दुगुं सज्जनकामधेनुं
मृषोद्यपञ्चात्मकविश्वमस्मात् ।
उदेति यस्मिन्रमतेऽस्तमेति
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ४ ॥
रक्ताब्जपत्रायतकान्तनेत्रं
सद्दण्डकुण्डीपरिहापिताघम् ।
श्रितस्मितज्योत्स्नमुखेन्दुशोभं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ५ ॥
नित्यं त्रयीमृग्यपदाब्जधूलिं
निनादसद्बिन्दुकलास्वरूपम् ।
त्रितापतप्ताश्रितकल्पवृक्षं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ६ ॥
दैन्यादिभीकष्टदवाग्निमीड्यं
योगाष्टकज्ञानसमर्पणोत्कम् ।
कृष्णानदीपञ्चसरिद्युतिस्थं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ७ ॥
अनादिमध्यान्तमनन्तशक्ति-
-मतर्क्यभावं परमात्मसञ्ज्ञम् ।
व्यतीतवाग्दृक्पथमद्वितीयं
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ८ ॥
स्तोत्रे क्व ते मेऽस्त्युरुगाय शक्ति-
-श्चतुर्मुखो वै विमुखोऽत्र जातः ।
स्तुवन् द्विजिह्वोभवदीरयन् त्वां
वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ९ ॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्री नृसिंहसरस्वती स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.