Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
विजय तेऽज यते जयते यतेरिह तमो हतमोहतमो नमः ।
हृदिकदाय पदाय सदा यदा तदुदयो न दयो न वियोनयः ॥ १ ॥
उदयते नयते यतेर्यदा मनसि कामनिकामगतिस्तदा ।
पदुदयो हृदयोकसि ते सिते भवति योऽवति योगिवरावरान् ॥ २ ॥
भवति भावभवोऽवभवो यदा भवति कामानिकामहतिस्तदा ।
भवति मानव मानवदुत्तमे भवतिरोधिरतो विरतोत्तमे ॥ ३ ॥
तव सतां वसतां मनसाऽनसा प्रपदयोः पदयोरजसाञ्जसा ।
सुसहितः सहितस्तव तावता यदवतारवता जनताविता ॥ ४ ॥
कृतफलं तु विहाय विहायसा सममजं भजतामज तामसात् ।
मिलति तारकमत्र कमत्रसत्पदरजो भ्रमहारिमहारिसत् ॥ ५ ॥
तदजरामरकोशविलक्षणं सदजधीगुणवेत्तृकलक्षणम् ।
भुवनहेत्वघहत्रिपुरादिकं तव न जातु पदं कुपुराधिकम् ॥ ६ ॥
विविध भेद परं सम दृश्यते त्रिविधवेदपरं कमदृश्य ते ।
पदमिदं सदु चिद्घनमुद्धिया सदनिदं प्रजहात्यघनुद्धिया ॥ ७ ॥
अज नमो जनमोहनमोहनः प्रिय नियोजय तेनयतेन ते ।
य इह वेद निवेश निवेदवेत्यजपदं जपदं तपदं पदम् ॥ ८ ॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्री नृसिंहसरस्वती स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.