Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मातङ्गी विजया श्यामा सचिवेशी शुकप्रिया ।
नीपप्रिया कदम्बेशी मदघूर्णितलोचना ॥ १ ॥
भक्तानुरक्ता मन्त्रेशी पुष्पिणी मन्त्रिणी शिवा ।
कलावती रक्तवस्त्राऽभिरामा च सुमध्यमा ॥ २ ॥
त्रिकोणमध्यनिलया चारुचन्द्रावतंसिनी ।
रहःपूज्या रहःकेलिः योनिरूपा महेश्वरी ॥ ३ ॥
भगप्रिया भगाराध्या सुभगा भगमालिनी ।
रतिप्रिया चतुर्बाहुः सुवेणी चारुहासिनी ॥ ४ ॥
मधुप्रिया श्रीजननी शर्वाणी च शिवात्मिका ।
राज्यलक्ष्मीप्रदा नित्या नीपोद्याननिवासिनी ॥ ५ ॥
वीणावती कम्बुकण्ठी कामेशी यज्ञरूपिणी ।
सङ्गीतरसिका नादप्रिया नीलोत्पलद्युतिः ॥ ६ ॥
मतङ्गतनया लक्ष्मीः व्यापिनी सर्वरञ्जिनी ।
दिव्यचन्दनदिग्धाङ्गी यावकार्द्रपदाम्बुजा ॥ ७ ॥
कस्तूरीतिलका सुभ्रूर्बिम्बोष्ठी च मदालसा ।
विद्याराज्ञी भगवती सुधापानानुमोदिनी ॥ ८ ॥
शङ्खताटङ्किनी गुह्या योषित्पुरुषमोहिनी ।
किङ्करीभूतगीर्वाणी कौलिन्यक्षररूपिणी ॥ ९ ॥
विद्युत्कपोलफलिका मुक्तारत्नविभूषिता ।
सुनासा तनुमध्या च श्रीविद्या भुवनेश्वरी ॥ १० ॥
पृथुस्तनी ब्रह्मविद्या सुधासागरवासिनी ।
गुह्यविद्याऽनवद्याङ्गी यन्त्रिणी रतिलोलुपा ॥ ११ ॥
त्रैलोक्यसुन्दरी रम्या स्रग्विणी कीरधारिणी ।
आत्मैक्यसुमुखीभूतजगदाह्लादकारिणी ॥ १२ ॥
कल्पातीता कुण्डलिनी कलाधारा मनस्विनी ।
अचिन्त्यानन्तविभवा रत्नसिंहासनेश्वरी ॥ १३ ॥
पद्मासना कामकला स्वयम्भूकुसुमप्रिया ।
कल्याणी नित्यपुष्पा च शाम्भवी वरदायिनी ॥ १४ ॥
सर्वविद्याप्रदा वाच्या गुह्योपनिषदुत्तमा ।
नृपवश्यकरी भोक्त्री जगत्प्रत्यक्षसाक्षिणी ॥ १५ ॥
ब्रह्मविष्ण्वीशजननी सर्वसौभाग्यदायिनी ।
गुह्यातिगुह्यगोप्त्री च नित्यक्लिन्नाऽमृतोद्भवा ॥ १६ ॥
कैवल्यदात्री वशिनी सर्वसम्पत्प्रदायिनी ।
श्यामलाया नामशतं साष्टकं पठतो वशे ।
श्रीः कीर्तिर्वाक्पटुत्वं च विद्वत्संमाननं जयः ॥ १७ ॥
इति श्री श्यामलाष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री श्यामला स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.