Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
विमलनिजपदाब्जं वेदवेदान्तवेद्यं
मम कुलगुरुनाथं वाद्यगानप्रमोदम् ।
रमणसुगुणजालं रङ्गराड्भागिनेयं
कमलजनुतपादं कार्तिकेयं नमामि ॥ १ ॥
शिवशरवणजातं शैवयोगप्रभावं
भवहितगुरुनाथं भक्तबृन्दप्रमोदम् ।
नवरसमृदुपादं नाथ ह्रीङ्काररूपं
कवनमधुरसारं कार्तिकेयं भजामि ॥ २ ॥
पाकारातिसुतामुखाब्जमधुपं बालेन्दुमौलीश्वरं
लोकानुग्रहकारणं शिवसुतं लोकेशतत्त्वप्रदम् ।
राकाचन्द्रसमानचारुवदनं रम्भोरुवल्लीश्वरं
ह्रीङ्कारप्रणवस्वरूपलहरीं श्रीकार्तिकेयं भजे ॥ ३ ॥
महादेवाज्जातं शरवणभवं मन्त्रशरभं
महत्तत्त्वानन्दं परमलहरी मन्त्रमधुरम् ।
महादेवातीतं सुरगणयुतं मन्त्रवरदं
गुहं वल्लीनाथं मम हृदि भजे गृध्रगिरिशम् ॥ ४ ॥
नित्याकारं निखिलवरदं निर्मलं ब्रह्मतत्त्वं
नित्यं देवैर्विनुतचरणं निर्विकल्पादियोगम् ।
नित्यानन्दं निगमविदितं निर्गुणं देवदेवं
नित्यं वन्दे मम गुरुवरं निर्ममं कार्तिकेयम् ॥ ५ ॥
पञ्चकं कार्तिकेयस्य यः पठेच्छृणुयादपि ।
कार्तिकेय प्रसादात्स सर्वाभीष्टमवाप्नुयात् ॥ ६ ॥
इति श्री कार्तिकेय पञ्चकम् ॥
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.