Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं गणेश्वराय नमः ।
ओं गणाध्यक्षाय नमः ।
ओं गणत्रात्रे नमः ।
ओं गणञ्जयाय नमः ।
ओं गणनाथाय नमः ।
ओं गणक्रीडाय नमः ।
ओं गणकेलिपरायणाय नमः ।
ओं गणप्राज्ञाय नमः ।
ओं गणधाम्ने नमः । ९
ओं गणप्रवणमानसाय नमः ।
ओं गणसौख्यप्रदात्रे नमः ।
ओं गणभूतये नमः ।
ओं गणेष्टदाय नमः ।
ओं गणराजाय नमः ।
ओं गणश्रीदाय नमः ।
ओं गणगौरवदायकाय नमः ।
ओं गुणातीताय नमः ।
ओं गुणस्रष्ट्रे नमः । १८
ओं गुणत्रयविभागकृते नमः ।
ओं गुणप्रचारिणे नमः ।
ओं गुणवते नमः ।
ओं गुणहीनपराङ्मुखाय नमः ।
ओं गुणप्रविष्टाय नमः ।
ओं गुणपाय नमः ।
ओं गुणज्ञाय नमः ।
ओं गुणबन्धनाय नमः ।
ओं गजराजाय नमः । २७
ओं गजपतये नमः ।
ओं गजकर्णाय नमः ।
ओं गजाननाय नमः ।
ओं गजदन्ताय नमः ।
ओं गजाधीशाय नमः ।
ओं गजरूपाय नमः ।
ओं गजध्वनये नमः ।
ओं गजमुखाय नमः ।
ओं गजवन्द्याय नमः । ३६
ओं गजदन्तधराय नमः ।
ओं गजाय नमः ।
ओं गजराजे नमः ।
ओं गजयूथस्थाय नमः ।
ओं गर्जितत्रातविष्टपाय नमः ।
ओं गजदैत्यासुरहराय नमः ।
ओं गजगञ्जकभञ्जकाय नमः ।
ओं गानश्लाघिने नमः ।
ओं गानगम्याय नमः । ४५
ओं गानतत्त्वविवेचकाय नमः ।
ओं गानज्ञाय नमः ।
ओं गानचतुराय नमः ।
ओं गानज्ञानपरायणाय नमः ।
ओं गुरुप्रियाय नमः ।
ओं गुरुगुणाय नमः ।
ओं गुरुतत्त्वार्थदर्शनाय नमः ।
ओं गुरुवन्द्याय नमः ।
ओं गुरुभुजाय नमः । ५४
ओं गुरुमायाय नमः ।
ओं गुरुप्रभाय नमः ।
ओं गुरुविद्याय नमः ।
ओं गुरुप्राणाय नमः ।
ओं गुरुबाहुबलाश्रयाय नमः ।
ओं गुरुशुण्डाय नमः ।
ओं गुरुस्कन्धाय नमः ।
ओं गुरुजङ्घाय नमः ।
ओं गुरुप्रथाय नमः । ६३
ओं गुर्वङ्गुलये नमः ।
ओं गुरुबलाय नमः ।
ओं गुरुश्रिये नमः ।
ओं गुरुगर्वनुते नमः ।
ओं गुरूरसे नमः ।
ओं गुरुपीनांसाय नमः ।
ओं गुरुप्रणयलालसाय नमः ।
ओं गुरुधर्मसदाराध्याय नमः ।
ओं गुरुमान्यप्रदायकाय नमः । ७२
ओं गुरुधर्माग्रगण्याय नमः ।
ओं गुरुशास्त्रालयाय नमः ।
ओं गुरुमन्त्राय नमः ।
ओं गुरुश्रेष्ठाय नमः ।
ओं गुरुसंसारदुःखभिदे नमः ।
ओं गुरुपुत्रप्राणदात्रे नमः ।
ओं गुरुपाषण्डखण्डकाय नमः ।
ओं गुरुपुत्रार्तिशमनाय नमः ।
ओं गुरुपुत्रवरप्रदाय नमः । ८१
ओं गौरभानुपरित्रात्रे नमः ।
ओं गौरभानुवरप्रदाय नमः ।
ओं गौरीतेजस्समुत्पन्नाय नमः ।
ओं गौरीहृदयनन्दनाय नमः ।
ओं गौरीस्तनन्धयाय नमः ।
ओं गौरीमनोवाञ्छितसिद्धिकृते नमः ।
ओं गौतमीतीरसञ्चारिणे नमः ।
ओं गौतमाभयदायकाय नमः ।
ओं गोपालाय नमः । ९०
ओं गोधनाय नमः ।
ओं गोपाय नमः ।
ओं गोपगोपीसुखावहाय नमः ।
ओं गोष्ठप्रियाय नमः ।
ओं गोलोकाय नमः ।
ओं गोदोग्ध्रे नमः ।
ओं गोपयःप्रियाय नमः ।
ओं ग्रन्थसंशयसञ्छेदिने नमः ।
ओं ग्रन्थिभिदे नमः । ९९
ओं ग्रन्थविघ्नघ्ने नमः ।
ओं गयातीर्थफलाध्यक्षाय नमः ।
ओं गयासुरवरप्रदाय नमः ।
ओं गकारबीजनिलयाय नमः ।
ओं गकाराय नमः ।
ओं ग्रहवन्दिताय नमः ।
ओं गर्भदाय नमः ।
ओं गणकश्लाघ्याय नमः ।
ओं गुरुराज्यसुखप्रदाय नमः । १०८
॥ इति श्री गणेश गकाराष्टोत्तरशतनामावली ॥
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.