Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ईश्वर उवाच ।
आराध्य मातश्चरणाम्बुजे ते
ब्रह्मादयो विस्तृतकीर्तिमापुः ।
अन्ये परं वा विभवं मुनीन्द्राः
परां श्रियं भक्तिभरेण चान्ये ॥ १
नमामि देवीं नवचन्द्रमौले-
-र्मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायप्राप्तिप्रतिपादितार्थं
प्रबोधयन्तीं प्रियमादरेण ॥ २ ॥
विनम्रदेवासुरमौलिरत्नै-
-र्नीराजितं ते चरणारविन्दम् ।
भजन्ति ये देवि महीपतीनां
व्रजन्ति ते सम्पदमादरेण ॥ ३ ॥
कृतार्थयन्तीं पदवीं पदाभ्या-
-मास्फालयन्तीं कृतवल्लकीं ताम् ।
मातङ्गिनीं सद्धृदयां धिनोमि
लीलांशुकां शुद्धनितम्बबिम्बाम् ॥ ४ ॥
तालीदलेनार्पितकर्णभूषां
माध्वीमदोद्घूर्णितनेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि
तटिल्लताकान्तिमनर्घ्यभूषाम् ॥ ५ ॥
चिरेण लक्ष्यं नवलोमराज्या
स्मरामि भक्त्या जगतामधीशे ।
वलित्रयाढ्यं तम मध्यमम्ब
नीलोत्पलांशुश्रियमावहन्त्याः ॥ ६ ॥
कान्त्या कटाक्षैः कमलाकराणां
कदम्बमालाञ्चितकेशपाशम् ।
मातङ्गकन्यां हृदि भावयामि
ध्यायेयमारक्तकपोलबिम्बम् ॥ ७ ॥
बिम्बाधरन्यस्तललामवश्य-
-मालीललीलालकमायताक्षम् ।
मन्दस्मितं ते वदनं महेशि
स्तुत्यानया शङ्करधर्मपत्नीम् ॥ ८ ॥
मातङ्गिनीं वागधिदेवतां तां
स्तुवन्ति ये भक्तियुता मनुष्याः ।
परां श्रियं नित्यमुपाश्रयन्ति
परत्र कैलासतले वसन्ति ॥ ९ ॥
उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां
गौरीं सङ्गतिपानकर्परकरामानन्दकन्दोद्भवाम् ।
गुञ्जाहारचलद्विहारहृदयामापीनतुङ्गस्तनीं
मत्तस्मेरमुखीं नमामि सुमुखीं शावासनासेदुषीम् ॥ १० ॥
इति श्रीरुद्रयामले मातङ्गी स्तोत्रम् ।
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.