Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
बालार्कमण्डलाभासां चतुर्बाहां त्रिलोचनाम् ।
पाशाङ्कुश शराञ्श्चापान् धारयन्तीं शिवां भजे ॥ १ ॥
बालार्कयुततैजसां त्रिनयनां रक्ताम्बरोल्लासिनीं ।
नानालङ्कृतिराजमानवपुषं बालेन्दु युक् शेखरां ।
हस्तैरिक्षुधनुः सृणिं सुमशरां पाशं मुदाबिभ्रतीं
श्रीचक्रस्थित सुन्दरीं त्रिजगतामाधारभूतां भजे ॥ २ ॥
पद्मराग प्रतीकाशां सुनेत्रां चन्द्रशेखराम्
नवरत्नलसद्भूषां भूषितापादमस्तकाम् ॥ ३ ॥
पाशाङ्कुशौ पुष्प शरान् दधतीं पुण्ड्रचापकम्
पूर्ण तारुण्य लावण्य तरङ्गित कलेबराम् ॥ ४ ॥
स्व समानाकारवेषकामेशाश्लेष सुन्दराम् ।
चतुर्भुजे चन्द्रकलावतंसे
कुचोन्नते कुङ्कुम राग श्रोणे
पुण्ड्रेक्षु पाशाङ्कुश पुष्पबाण हस्ते
नमस्ते जगदेक मातः ॥
स्तोत्रम् ॥
श्रीं बीजे नाद बिन्दुद्वितय शशि कलाकाररूपे स्वरूपे
मातर्मे देहि बुद्दिं जहि जहि जडतां पाहिमां दीन दीनम् ।
अज्ञान ध्वान्त नाशक्षमरुचिरुचिर प्रोल्लसत्पाद पद्मे
ब्रह्मेशाद्यःसुरेन्द्रैः सुरगण विनतैः संस्तुतां त्वां नमामि ॥ १ ॥
कल्पो सम्परण कल्पित ताण्डवस्य
देवस्य खण्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासन पुष्पबाणा
ससाक्षिणी विजयते तव मूर्तिरेका ॥ २ ॥
ह्रीङ्कारमेव तवनाम गृणन्ति येवा
मातः त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभि भवं विहाय
दीव्यन्ति नन्दन वने सहलोकपालैः ॥ ३ ॥
ऋणाङ्कानल भानुमण्डललसच्छ्रीचक्रमध्येस्थिताम्
बालार्कद्युति भासुरां करतलैः पाशाङ्कुशौ बिभ्रतीं ।
चापं बाणमपि प्रसन्नवदनां कौसुंभवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमुकुटां चारुस्मितां भावये ॥ ४ ॥
सर्वज्ञतां सदसिवाक्पटुतां प्रसूते
देवि त्वदङ्घ्रि नरसिरुहयोः प्रणामः ।
किञ्चित्स्फुरन्मुकुटमुज्वलमातपत्रं
द्वौचामरे च महतीं वसुधां दधाति ॥ ५ ॥
कल्य़ाणवृष्टिभिरिवामृतपूरिताभिः
लक्ष्मी स्वयंवरणमङ्गलदीपकाभिः ।
सेवाभिरम्ब तवपादसरोजमूले
नाकारिकिम्मनसि भक्तिमतां जनानाम् ॥ ६ ॥
शिवशक्तिः कामः क्षितिरथरविः शान्त किरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी हृल्लेखाभिस्ति सृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तवजननि नामवयवताम् ॥ ७ ॥
कदाकाले मातः कथयकलिता लक्तकरसं
पिबेयं विद्यार्धी तव चरण निर्णेजनजलं ।
प्रकृत्या मूकानामपि च कविता कारणतया
सदाधत्ते वाणी मुखकमल ताम्बूल रसताम् ॥ ८ ॥
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.