Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रथमो बालविघ्नेशो द्वितीयस्तरुणो भवेत् ।
तृतीयो भक्तविघ्नेशश्चतुर्थो वीरविघ्नपः ॥ १ ॥
पञ्चमः शक्तिविघ्नेशः षष्ठो ध्वजगणाधिपः ।
सप्तमः सिद्धिरुद्दिष्टः उच्छिष्टश्चाष्टमः स्मृतः ॥ २ ॥
नवमो विघ्नराजः स्याद्दशमः क्षिप्रनायकः ।
हेरम्बश्चैकादशः स्याद्द्वादशो लक्ष्मिनायकः ॥ ३ ॥
त्रयोदशो महाविघ्नो विजयाख्यश्चतुर्दशः ।
नृत्ताख्यः पञ्चदशः स्यात् षोडशश्चोर्ध्वनायकः ॥ ४ ॥
एतत् षोडशकं नाम स्तोत्रं सर्वार्थसाधकम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥ ५ ॥
तस्य विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥ ६ ॥
इति षोडशगणपति स्तवम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.