Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ईश्वर उवाच ।
मातर्जगद्रचननाटकसूत्रधार-
-स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् ।
ईशोऽप्यमीश्वरपदं समुपैति तादृक्
कोऽन्यः स्तवं किमिव तावकमादधातु ॥ १ ॥
नामानि किन्तु गृणतस्तव लोकतुण्डे
नाडम्बरं स्पृशति दण्डधरस्य दण्डः ।
यल्लेशलम्बितभवाम्बुनिधिर्यतोऽयत्
त्वन्नामसंस्मृतिरियं न नुनः स्तुतिस्ते ॥ २ ॥
त्वच्चिन्तनादरसमुल्लसदप्रमेया-
-ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः ।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
-मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ ३ ॥
इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
-रोचिश्चयोज्ज्वलितपादसरोजयुग्मे ।
चेतो नतौ मम सदा प्रतिबिम्बिता त्वं
भूया भवानि भवनाशिनि भावये त्वाम् ॥ ४ ॥
लीलोद्धृतक्षितितलस्य वराहमूर्ते-
-र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा हरस्य ॥ ५ ॥
त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त-
-र्ये चिन्तयन्ति युवतीतनु मागलान्ताम् ।
चक्रायुधां त्रिनयनां वरपोतृवक्त्रां
तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥ ६ ॥
त्वत्सेवनस्खलितपापचयस्य मात-
-र्मोक्षोऽपि यस्य न सतो गणनामुपैति ।
देवासुरोरगनृपूजितपादपीठः
कस्याः श्रियः स खलु भाजनतां न धत्ते ॥ ७ ॥
किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानुवदर्चितायाम् ।
किं दुर्भरं त्वयि सकृत् स्मृतिमागतायां
किं दुर्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥ ८ ॥
इति श्री वाराह्यनुग्रहाष्टकम् ।
इतर श्री वाराही स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.