Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं रामानुजाय नमः ।
ओं पुष्कराक्षाय नमः ।
ओं यतीन्द्राय नमः ।
ओं करुणाकराय नमः ।
ओं कान्तिमत्यात्मजाय नमः ।
ओं श्रीमते नमः ।
ओं लीलामानुषविग्रहाय नमः ।
ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः ।
ओं सर्वज्ञाय नमः । ९
ओं सज्जनप्रियाय नमः ।
ओं नारायणकृपापात्राय नमः ।
ओं श्रीभूतपुरनायकाय नमः ।
ओं अनघाय नमः ।
ओं भक्तमन्दाराय नमः ।
ओं केशवानन्दवर्धनाय नमः ।
ओं काञ्चीपूर्णप्रियसखाय नमः ।
ओं प्रणतार्तिविनाशकाय नमः ।
ओं पुण्यसङ्कीर्तनाय नमः । १८
ओं पुण्याय नमः ।
ओं ब्रह्मराक्षसमोचकाय नमः ।
ओं यादवापादितापार्थवृक्षच्छेदकुठारकाय नमः ।
ओं अमोघाय नमः ।
ओं लक्ष्मणमुनये नमः ।
ओं शारदाशोकनाशकाय नमः ।
ओं निरन्तरजनाज्ञाननिर्मोचनविचक्षणाय नमः ।
ओं वेदान्तद्वयसारज्ञाय नमः ।
ओं वरदाम्बुप्रदायकाय नमः । २७
ओं वरदाभिप्रायतत्त्वज्ञाय नमः ।
ओं यामुनाङ्गुलिमोचकाय नमः ।
ओं देवराजकृपालब्धषड्वाक्यार्थमहोदधये नमः ।
ओं पूर्णार्यलब्धसन्मन्त्राय नमः ।
ओं शौरिपादाब्जषट्पदाय नमः ।
ओं फणापृष्ठलसद्विष्णुपादाङ्कसमपुण्ड्रवते नमः ।
ओं त्रिदण्डधारिणे नमः ।
ओं ब्रह्मज्ञाय नमः ।
ओं ब्रह्मज्ञानपरायणाय नमः । ३६
ओं रङ्गेशकैङ्कर्यरताय नमः ।
ओं विभूतिद्वयनायकाय नमः ।
ओं गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकाय नमः ।
ओं वररङ्गानुकम्पात्तद्राविडाम्नायपारगाय नमः ।
ओं मालाधरार्यसुज्ञातद्राविडाम्नायतत्त्वधिये नमः ।
ओं चतुस्सप्ततिशिष्याड्याय नमः ।
ओं पञ्चाचार्यपदाश्रयाय नमः ।
ओं प्रपीतविषतीर्थाम्भःप्रकटीकृतवैभवाय नमः ।
ओं प्रपन्नजनकूटस्थाय नमः । ४५
ओं गोविन्दार्यद्विजानुजाय नमः ।
ओं प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनाय नमः ।
ओं पवित्रीकृतकूरेशाय नमः ।
ओं भागिनेयत्रिदण्डकाय नमः ।
ओं कूरेशदाशरथ्यादिचरमार्थप्रकाशकाय नमः ।
ओं रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवाय नमः ।
ओं देवराजार्चनरताय नमः ।
ओं मूकमुक्तिप्रदायकाय नमः ।
ओं यज्ञमूर्तिप्रतिष्ठात्रे नमः । ५४
ओं मन्त्रदाय नमः ।
ओं धरणीधराय नमः ।
ओं वरदाचार्यसद्भक्ताय नमः ।
ओं यज्ञेशार्तिविनाशकाय नमः ।
ओं अनन्ताभीष्टफलदाय नमः ।
ओं विठलेन्द्रप्रपूजिताय नमः ।
ओं श्रीशैलपूर्णकरुणालब्धरामायणार्थकाय नमः ।
ओं व्याससूत्रार्थतत्त्वज्ञाय नमः ।
ओं बोधायनमतानुगाय नमः । ६३
ओं श्रीभाष्यादिमहाग्रन्थकारकाय नमः ।
ओं कलिनाशकाय नमः ।
ओं अद्वैतमतविच्छेत्रे नमः ।
ओं विशिष्टाद्वैतपारगाय नमः ।
ओं कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकाय नमः ।
ओं विनाशिताखिलमताय नमः ।
ओं शेषीकृतरमापतये नमः ।
ओं पुत्रीकृतशठारातये नमः ।
ओं शठजिदृणमोचकाय नमः । ७२
ओं भाषादत्तहयग्रीवाय नमः ।
ओं भाष्यकाराय नमः ।
ओं महायशसे नमः ।
ओं पवित्रीकृतभूभागाय नमः ।
ओं कूर्मनाथप्रकाशकाय नमः ।
ओं श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकाय नमः ।
ओं श्रीवेङ्कटेशश्वशुराय नमः ।
ओं श्रीरमासखदेशिकाय नमः ।
ओं कृपामात्रप्रसन्नार्याय नमः । ८१
ओं गोपिकामोक्षदायकाय नमः ।
ओं समीचीनार्यसच्छिष्यसत्कृताय नमः ।
ओं वैष्णवप्रियाय नमः ।
ओं कृमिकण्ठनृपध्वंसिने नमः ।
ओं सर्वमन्त्रमहोदधये नमः ।
ओं अङ्गीकृतान्ध्रपूर्णाय नमः ।
ओं सालग्रामप्रतिष्ठिताय नमः ।
ओं श्रीभक्तग्रामपूर्णेशाय नमः ।
ओं विष्णुवर्धनरक्षकाय नमः । ९०
ओं बौद्धध्वान्तसहस्रांशवे नमः ।
ओं शेषरूपप्रदर्शकाय नमः ।
ओं नगरीकृतवेदाद्रये नमः ।
ओं डिल्लीश्वरसमर्चिताय नमः ।
ओं नारायणप्रतिष्ठात्रे नमः ।
ओं सम्पत्पुत्रविमोचकाय नमः ।
ओं सम्पत्कुमारजनकाय नमः ।
ओं साधुलोकशिखामणये नमः ।
ओं सुप्रतिष्ठितगोविन्दराजाय नमः । ९९
ओं पूर्णमनोरथाय नमः ।
ओं गोदाग्रजाय नमः ।
ओं दिग्विजेत्रे नमः ।
ओं गोदाभीष्टप्रपूरकाय नमः ।
ओं सर्वसंशयविच्छेत्रे नमः ।
ओं विष्णुलोकप्रदायकाय नमः ।
ओं अव्याहतमहद्वर्त्मने नमः ।
ओं यतिराजाय नमः ।
ओं जगद्गुरवे नमः । १०८
इति रामानुजाष्टोत्तरशतनामावली ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.