Sudarshana Shatkam – श्री सुदर्शन षट्कम्


सहस्रादित्यसङ्काशं सहस्रवदनं प्रभुम् ।
सहस्रदं सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १ ॥

हसन्तं हारकेयूर मुकुटाङ्गदभूषणम् ।
भूषणैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ २ ॥

स्राकारसहितं मन्त्रं पठन्तं शत्रुनिग्रहम् ।
सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ३ ॥

रणत्किङ्किणिजालेन राक्षसघ्नं महाद्भुतम् ।
व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ ४ ॥

हुङ्कारभैरवं भीमं प्रणातार्तिहरं प्रभुम् ।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५ ॥

फट्कारान्तमनिर्देश्यं महामन्त्रेण सम्युतम् ।
शुभं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ६ ॥

एतैः षड्भिः स्तुतो देवो भगवान् श्रीसुदर्शनः ।
रक्षां करोति सर्वात्मा सर्वत्र विजयी भवेत् ॥ ७ ॥

इति श्री सुदर्शन षट्कम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed