Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
यजनसुपूजितयोगिवरार्चित यादुविनाशक योगतनो
यतिवरकल्पितयन्त्रकृतासनयक्षवरार्पितपुष्पतनो ।
यमनियमासनयोगिहृदासनपापनिवारणकालतनो
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ १ ॥
मकरमहोत्सव मङ्गलदायक भूतगणावृतदेवतनो
मधुरिपुमन्मथमारकमानित दीक्षितमानसमान्यतनो ।
मदगजसेवित मञ्जुलनादकवाद्यसुघोषितमोदतनो
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ २ ॥
जय जय हे शबरीगिरिनायक साधय चिन्तितमिष्टतनो
कलिवरदोत्तम कोमलकुन्तल कञ्जसुमावलिकान्ततनो ।
कलिवरसंस्थित कालभयार्दित भक्तजनावनतुष्टमते
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ ३ ॥
निशिसुरपूजनमङ्गलवादनमाल्यविभूषणमोदमते
सुरयुवतीकृतवन्दन नर्तननन्दितमानसमञ्जुतनो ।
कलिमनुजाद्भुत कल्पितकोमलनामसुकीर्तनमोदतनो
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ ४ ॥
अपरिमिताद्भुतलील जगत्परिपाल निजालयचारुतनो
कलिजनपालन सङ्कटवारण पापजनावनलब्धतनो ।
प्रतिदिवसागतदेववरार्चित साधुमुखागतकीर्तितनो
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ ५ ॥
कलिमलकालन कञ्जविलोचन कुन्दसुमानन कान्ततनो
बहुजनमानसकामसुपूरण नामजपोत्तम मन्त्रतनो ।
निजगिरिदर्शनयातुजनार्पितपुत्रधनादिकधर्मतनो
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ ६ ॥
शतमखपालक शान्तिविधायक शत्रुविनाशक शुद्धतनो
तरुनिकरालय दीनकृपालय तापसमानस दीप्ततनो ।
हरिहरसम्भव पद्मसमुद्भव वासवशम्भवसेव्यतनो
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ ७ ॥
ममकुलदैवत मत्पितृपूजित माधवलालितमञ्जुमते
मुनिजनसंस्तुत मुक्तिविधायक शङ्करपालित शान्तमते ।
जगदभयङ्कर जन्मफलप्रद चन्दनचर्चितचन्द्ररुचे
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ ८ ॥
अमलमनन्तपदान्वितरामसुदीक्षित सत्कविपद्यमिदं
शिवशबरीगिरिमन्दिरसंस्थिततोषदमिष्टदमार्तिहरम् ।
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते
जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ ९ ॥
इति श्रीरामसुदीक्षितसत्कवि कृतं श्री शबरीगिरीशाष्टकम् ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.