Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीवेङ्कटेशं लक्ष्मीशमनिष्टघ्नमभीष्टदम् ।
चतुर्मुखाख्यतनयं श्रीनिवासं भजेऽनिशम् ॥ १ ॥
यदपाङ्गलवेनैव ब्रह्माद्याः स्वपदं ययुः ।
महाराजाधिराजं तं श्रीनिवासं भजेऽनिशम् ॥ २ ॥
अनन्तवेदसंवेद्यं निर्दोषं गुणसागरम् ।
अतीन्द्रियं नित्यमुक्तं श्रीनिवासं भजेऽनिशम् ॥ ३ ॥
स्मरणात्सर्वपापघ्नं स्तवनादिष्टवर्षिणम् ।
दर्शनात् मुक्तिदं चेशं श्रीनिवासं भजेऽनिशम् ॥ ४ ॥
अशेषशयनं शेषशयनं शेषशायिनम् ।
शेषाद्रीशमशेषं च श्रीनिवासं भजेऽनिशम् ॥ ५ ॥
भक्तानुग्राहकं विष्णुं सुशान्तं गरुडध्वजम् ।
प्रसन्नवक्त्रनयनं श्रीनिवासं भजेऽनिशम् ॥ ६ ॥
भक्तभक्तिसुपाशेनबद्धसत्पादपङ्कजम् ।
सनकादिध्यानगम्यं श्रीनिवासं भजेऽनिशम् ॥ ७ ॥
गङ्गादितीर्थजनकपादपद्मं सुतारकम् ।
शङ्खचक्राऽभयवरं श्रीनिवासं भजेऽनिशम् ॥ ८ ॥
सुवर्णमुखितीरस्थं सुवर्णेड्यं सुवर्णदम् ।
सुवर्णाभं सुवर्णाङ्गं श्रीनिवासं भजेऽनिशम् ॥ ९ ॥
श्रीवत्सवक्षसं श्रीशं श्रीलोलं श्रीकरग्रहम् ।
श्रीमन्तं श्रीनिधिं श्रीड्यं श्रीनिवासं भजेऽनिशम् ॥ १० ॥
वैकुण्ठवासं वैकुण्ठत्यागं वैकुण्ठसोदरम् ।
वैकुण्ठदं विकुण्ठाजं श्रीनिवासं भजेऽनिशम् ॥ ११ ॥
(दशावतारस्तुतिः)
वेदोद्धारं मत्स्यरूपं स्वच्छाकारं यदृच्छया ।
सत्यव्रतोद्धारं सत्यं श्रीनिवासं भजेऽनिशम् ॥ १२ ॥
महागाध जलाधारं कच्छपं मन्दरोद्धरम् ।
सुन्दराङ्गं च गोविन्दं श्रीनिवासं भजेऽनिशम् ॥ १३ ॥
वरं श्वेतवराहाख्यं संहारं धरणीधरम् ।
स्वदंष्ट्राभ्यां धरोद्धारं श्रीनिवासं भजेऽनिशम् ॥ १४ ॥
प्रह्लादाह्लादकं लक्ष्मीनृसिंहं भक्तवत्सलम् ।
दैत्यमत्तेभदमनं श्रीनिवासं भजेऽनिशम् ॥ १५ ॥
( नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
वामनाय नमस्तुभ्यं श्रीनिवास स्वरूपिणे ॥ )
वामनं वामनं पूर्णकामं भानवमाणवम् ।
मायिनं बलिसंमोहं श्रीनिवासं भजेऽनिशम् ॥ १६ ॥
चन्द्राननं कुन्ददन्तं कुराजघ्नं कुठारिणम् ।
सुकुमारं भृगुऋषेः श्रीनिवासं भजेऽनिशम् ॥ १७ ॥
श्रीरामं दशदिग्व्याप्तं दशेन्द्रियनियामकम् ।
दशास्यघ्नं दाशरथिं श्रीनिवासं भजेऽनिशम् ॥ १८ ॥
गोवर्धनोद्धरं बालं वासुदेवं यदूत्तमम् ।
देवकीतनयं कृष्णं श्रीनिवासं भजेऽनिशम् ॥ १९ ॥
नन्दनन्दनमानन्दं इन्द्रनीलं निरञ्जनम् ।
श्रीयशोदायशोदं च श्रीनिवासं भजेऽनिशम् ॥ २० ॥
गोबृन्दावनगं बृन्दावनगं गोकुलाधिपम् ।
उरुगायं जगन्मोहं श्रीनिवासं भजेऽनिशम् ॥ २१ ॥
पारिजातहरं पापहरं गोपीमनोहरम् ।
गोपीवस्त्रहरं गोपं श्रीनिवासं भजेऽनिशम् ॥ २२ ॥
कंसान्तकं शंसनीयं सशान्तं संसृतिच्छिदम् ।
संशयच्छेदिसंवेद्यं श्रीनिवासं भजेऽनिशम् ॥ २३ ॥
कृष्णापतिं कृष्णगुरुं कृष्णामित्रमभीष्टदम् ।
कृष्णात्मकं कृष्णसखं श्रीनिवासं भजेऽनिशम् ॥ २४ ॥
कृष्णाऽहिमर्दनं गोपैः कृष्णोपवनलोलुपम् ।
कृष्णातातं महोत्कृष्टं श्रीनिवासं भजेऽनिशम् ॥ २५ ॥
बुद्धं सुबोधं दुर्बोधं बोधात्मानं बुधप्रियम् ।
विबुधेशं बुधैर्बोध्यं श्रीनिवासं भजेऽनिशम् ॥ २६ ॥
कल्किनं तुरगारूढं कलिकल्मषनाशनम् ।
कल्याणदं कलिघ्नं च श्रीनिवासं भजेऽनिशम् ॥ २७ ॥
श्रीवेङ्कटेशं मत्स्वामिन् ज्ञानानन्द दयानिधे ।
भक्तवत्सल भो विश्वकुटुम्बिन्नधुनाऽव माम् ॥ २८ ॥
अनन्त वेदसंवेद्य लक्ष्मीनाथाण्डकारण ।
ज्ञानानन्दैश्वर्यपूर्ण नमस्ते करुणाकर ॥ २९ ॥
इति श्री देवशर्म कृत श्री श्रीनिवास तारावली ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.