Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सुग्रीवमित्रं परमं पवित्रं
सीताकलत्रं नवमेघगात्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं
श्रीरामचन्द्रं सततं नमामि ॥ १ ॥
संसारसारं निगमप्रचारं
धर्मावतारं हृतभूमिभारम् ।
सदाऽविकारं सुखसिन्धुसारं
श्रीरामचन्द्रं सततं नमामि ॥ २ ॥
लक्ष्मीविलासं जगतां निवासं
लङ्काविनाशं भुवनप्रकाशम् ।
भूदेववासं शरदिन्दुहासं
श्रीरामचन्द्रं सततं नमामि ॥ ३ ॥
मन्दारमालं वचने रसालं
गुणैर्विशालं हतसप्ततालम् ।
क्रव्यादकालं सुरलोकपालं
श्रीरामचन्द्रं सततं नमामि ॥ ४ ॥
वेदान्तगानं सकलैस्समानं
हृतारिमानं त्रिदशप्रधानम् ।
गजेन्द्रयानं विगतावसानं
श्रीरामचन्द्रं सततं नमामि ॥ ५ ॥
श्यामाभिरामं नयनाभिरामं
गुणाभिरामं वचनाभिरामम् ।
विश्वप्रणामं कृतभक्तकामं
श्रीरामचन्द्रं सततं नमामि ॥ ६ ॥
लीलाशरीरं रणरङ्गधीरं
विश्वैकसारं रघुवंशहारम् ।
गम्भीरवादं जितसर्ववादं
श्रीरामचन्द्रं सततं नमामि ॥ ७ ॥
खले कृतान्तं स्वजने विनीतं
सामोपगीतं मनसा प्रतीतम् ।
रागेण गीतं वचनादतीतं
श्रीरामचन्द्रं सततं नमामि ॥ ८ ॥
श्रीरामचन्द्रस्य वराष्टकं त्वां
मयेरितं देवि मनोहरं ये ।
पठन्ति शृण्वन्ति गृणन्ति भक्त्या
ते स्वीयकामान् प्रलभन्ति नित्यम् ॥ ९ ॥
इति श्रीरामचन्द्राष्टकम् ।
इति शतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये सारकाण्डे युद्धचरिते द्वादशसर्गान्तर्गतं श्रीरामाष्टकं समाप्तम् ॥
इतर श्री राम स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.