Yathiraja Vimsathi – यतिराजविम्शति


यः स्तुतिं यतिपतिप्रसादनीं
व्याजहार यतिराजविम्शतिम् ।
तं प्रपन्न जनचातकाम्बुदं
न्ॐइ स्ॐयवरयोगिपुङ्गवम् ॥

श्रीमाधवाङ्घ्रि जलजद्वयनित्यसेवा
प्रेमाविलाशयपराङ्कुशपादभक्तम् ।
कामादिदोषहरमात्म पदाश्रितानां
रामानुजं यतिपतिं प्रणमामि मूर्ध्ना ॥ १ ॥

श्रीरङ्गराजचरणाम्बुजराजहंसं
श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम् ।
श्रीभट्टनाथपरकालमुखाब्जमित्रं
श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २ ॥

वाचा यतीन्द्र मनसा वपुषा च युष्मत्
पादारविन्दयुगलं भजतां गुरूणाम् ।
कूराधिनाथकुरु केशमुखाद्यपुंसां
पादानुचिन्तनपरः सततं भवेयम् ॥ ३ ॥

नित्यं यतीन्द्र तव दिव्यवपुः स्मृतौ मे
सक्तं मनो भवतु वाग्गुणकीर्तनेऽसौ ।
कृत्यं च दास्यकरणेतु करद्वयस्य
वृत्त्यन्तरेऽस्तु विमुखं करणत्रयं च ॥ ४ ॥

अष्टाक्षराख्यमनुराजपदत्रयार्थ
निष्ठां ममात्र वितराद्य यतीन्द्रनाथ ।
शिष्टाग्रगण्य़जनसेव्यभवत्पदाब्जे
हृष्टाऽस्तु नित्यमनुभूय ममास्य बुद्धिः ॥ ५ ॥

अल्पाऽपि मे न भवदीयपदाब्जभक्तिः
शब्दादिभोगरुचिरन्वहमेधते हा ।
मत्पापमेव हि निदानममुष्य नान्यत्
तद्वारयार्य यतिराज दयैकसिन्धो ॥ ६ ॥

वृत्त्या पशुर्नरवपुस्त्वहमीदृशोऽपि
श्रुत्यादिसिद्धनिखिलात्म गुणाश्रयोऽयम् ।
इत्यादरेण कृतिनोऽपि मिथः प्रवक्तुं
अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते ॥ ७ ॥

दुःखावहोऽहमनिशं तव दुष्टचेष्टः
शब्दादिभोगनिरतः शरणागताख्यः ।
त्वत्पादभक्त इव शिष्टजनौघमध्ये
मिथ्या चरामि यतिराज ततोऽस्मिमूर्खः ॥ ८ ॥

नित्यं त्वहं परिभवामि गुरुं च मन्त्रं
तद्देवतामपि न किञ्चिदहो बिभेमि ।
इत्थं शठोऽप्यशठवद्भवदीयसङ्घे
हृष्टश्चरामि यतिराज ततोऽस्मिमूर्खः ॥ ९ ॥

हा हन्त हन्त मनसा क्रियया च वाचा
योऽहं चरामि सततं त्रिविधापचारान् ।
सोऽहं तवाप्रियकरः प्रियकृद्वदेव
कालं नयामि यतिराज ततोऽस्मिमूर्खः ॥ १० ॥

पापे कृते यदि भवन्तिभयानुताप
लज्जाः पुनः करणमस्य कथं घटेत ।
मोहेन मे न भवतीह भयादिलेशः
तस्मात्पुनः पुनरघं यतिराज कुर्वे ॥ ११ ॥

अन्तर्बहिः सकलवस्तुषु सन्तमीशं
अन्धः पुरः स्थितमिवाहमवीक्षमाणः ।
कन्दर्पवश्यहृदयः सततं भवामि
हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२ ॥

तापत्रयीजनितदुःखनिपातिनोऽपि
देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ ।
एतस्य कारणमहो मम पापमेव
नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३ ॥

वाचामगोचरमहागुणदेशिकाग्र्य
कूराधिनाथकथिताखिलनैच्यपात्रम् ।
एषोऽहमेव न पुनर्जगतीदृशस्तत्
रामानुजार्य करुणैव तु मद्गतिस्ते ॥ १४ ॥

शुद्धात्मयामुनगुरूत्तमकूरनाथ
भट्टाख्यदेशिकवरोक्तसमस्तनैच्यम् ।
अद्यास्त्यसङ्कुचितमेव मयीह लोके
तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते ॥ १५ ॥

शब्दादिभोगविषया रुचिरस्मदीया
नष्टा भवत्विह भवद्दयया यतीन्द्र
त्वद्दासदासगणनाचरमावधौ यः
तद्दासतैकरसताऽविरता ममास्तु ॥ १६ ॥

श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः
प्रत्यक्षतामुपगतस्त्विह रङ्गराजः ।
वश्यः सदा भवति ते यतिराज तस्मात्
शक्तः स्वकीयजनपापविमोचने त्वम् ॥ १७ ॥

कालत्रयेऽपि करणत्रयनिर्मिताति
पापक्रियस्य शरणं भगवत्‍क्षमैव ।
सा च त्वयैव कमलारमणेऽर्थिता यत्
क्षेमः स एवहि यतीन्द्र भवच्छ्रितानाम् ॥ १८ ॥

श्रीमन् यतीन्द्र तव दिव्यपदाब्जसेवां
श्रीशैलनाथकरुणापरिणाम दत्ताम् ।
ता मन्वहं मम विवर्धय नाथ तस्याः
कामं विरुद्धमखिलं च निवर्तय त्वम् ॥ १९ ॥

विज्ञापनं यदिदमद्य तु मामकीनं
अङ्गीकुरुष्व यतिराज दयाम्बुराशे
अज्ञोयमात्मगुणलेश विवर्जितश्च
तस्मादनन्यशरणो भवतीति मत्वा ॥ २० ॥

इति यतिकुलधुर्य मेधमानैः
श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् ।
वरवरमुनिमेव चिन्तयन्ती
मति रियमेति निरत्ययं प्रसादम् ॥ २१ ॥


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed