Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रार्थना –
लक्ष्मीपते प्रियसुतं ललितप्रभावं
मन्त्रार्थतत्त्वरसिकं करुणाम्बुराशिम् ।
भक्तानुकूलहृदयं भवबन्धनाशं
शान्तं सदा विखनसं मुनिमाश्रयामि ॥
ओं श्रीमते नमः ।
ओं विखनसाय नमः ।
ओं धात्रे नमः ।
ओं विष्णुभक्ताय नमः ।
ओं महामुनये नमः ।
ओं ब्रह्माधीशाय नमः ।
ओं चतुर्बाहवे नमः ।
ओं शङ्खचक्रधराय नमः ।
ओं अव्ययाय नमः । ९
ओं विद्याज्ञानतपोनिष्ठाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं कनकाम्बराय नमः ।
ओं योगीश्वराय नमः ।
ओं वेदमूर्तये नमः ।
ओं पावनाय नमः ।
ओं वैष्णवोत्तमाय नमः ।
ओं कालदात्रे नमः ।
ओं क्लेशहराय नमः । १८
ओं कलिकल्मषनाशनाय नमः ।
ओं धर्मरूपिणे नमः ।
ओं हरिसुताय नमः ।
ओं कर्मब्रह्मदयानिधये नमः ।
ओं भृग्वादीनां पित्रे नमः ।
ओं सर्वदात्रे नमः ।
ओं नारायणाश्रयाय नमः ।
ओं विख्यातनाम्ने नमः ।
ओं विमलाय नमः । २७
ओं सात्त्विकाय नमः ।
ओं साधुधर्मव्रते नमः ।
ओं सूत्रकृते नमः ।
ओं स्मृतिकृन्नेत्रे नमः ।
ओं सर्वशास्त्रप्रवर्तकाय नमः ।
ओं परमात्मने नमः ।
ओं मङ्गलगुणाय नमः ।
ओं शान्ताय नमः ।
ओं सर्वजगद्गुरवे नमः । ३६
ओं श्रीशास्त्रकर्त्रे नमः ।
ओं सुमतये नमः ।
ओं चिन्मयाय नमः ।
ओं श्रीपतिप्रियाय नमः ।
ओं सत्यवादिने नमः ।
ओं दण्डहस्ताय नमः ।
ओं सर्वलोकाऽभयप्रदाय नमः ।
ओं पुराणाय नमः ।
ओं पुण्यचारित्राय नमः । ४५
ओं पुरुषोत्तमपूजकाय नमः ।
ओं समूर्तामूर्तविधिकृते नमः ।
ओं विष्णवे नमः ।
ओं व्यासादि संस्तुताय नमः ।
ओं विष्ण्वालयार्चन विधेरध्यक्षाय नमः ।
ओं कमलेक्षणाय नमः ।
ओं भुक्तिमुक्तिप्रदाय नमः ।
ओं वेदवेदान्तेषु प्रसिद्धिमते नमः ।
ओं परतत्त्वविनिर्णेत्रे नमः । ५४
ओं पारमात्मिकसारविदे नमः ।
ओं भगवते नमः ।
ओं परमोदराय नमः ।
ओं परमार्थ विशारदाय नमः ।
ओं परात्परतराय नमः ।
ओं शान्ताय नमः ।
ओं ऋषये नमः ।
ओं सत्याद्भुताकृतये नमः ।
ओं बोधायनादिप्रणताय नमः । ६३
ओं पूर्णचन्द्रनिभाननाय नमः ।
ओं कश्यपात्रिमरीच्यादि मुनिमुख्य निषेविताय नमः ।
ओं स्वयम्भुवे नमः ।
ओं स्वकुलत्रात्रे नमः ।
ओं तुष्टिदाय नमः ।
ओं पुष्टिदाय नमः ।
ओं अनघाय नमः ।
ओं अप्रमेयाय नमः ।
ओं दीनबन्धवे नमः । ७२
ओं अनन्ताय नमः ।
ओं नैमिशालयाय नमः ।
ओं शरच्चन्द्रप्रतीकाश मुखमण्डलशोभिताय नमः ।
ओं शुद्धस्फटिकसङ्काशाय नमः ।
ओं स्वर्णभूषापरिष्कृताय नमः ।
ओं अणूपमाय नमः ।
ओं अतिगम्भीराय नमः ।
ओं स्वर्णयज्ञोपवीतवते नमः ।
ओं कुन्दमन्दस्मिताय नमः । ८१
ओं दान्ताय नमः ।
ओं कुण्डलालङ्कृताय नमः ।
ओं प्रभवे नमः ।
ओं कृष्णवैभवविदे नमः ।
ओं धीराय नमः ।
ओं कृष्णभक्तिप्रदाय नमः ।
ओं महते नमः ।
ओं विरिञ्चानां पञ्चमूर्ति विधानज्ञाय नमः ।
ओं विभवे नमः । ९०
ओं स्वराय नमः ।
ओं वेदज्ञाय नमः ।
ओं वेदवादिने नमः ।
ओं वेदमार्गप्रदर्शकाय नमः ।
ओं वैखानसजनाश्रयाय नमः ।
ओं मन्त्रशास्त्रप्रभावज्ञाय नमः ।
ओं देवदेव जयध्वजाय नमः ।
ओं रुरु वाहनाय नमः ।
ओं विं बीजाय नमः । ९९
ओं अतितेजस्काय नमः ।
ओं नित्यशोभनाय नमः ।
ओं श्रीविखनसे नमः । १०२
इति श्री विखनस शतनामावली ॥
इतर श्री विखनस स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.