Sri Venkateshwara Ashtottara Shatanamavali – श्री वेङ्कटेश्वर अष्टोत्तरशतनामावली


ओं वेङ्कटेशाय नमः ।
ओं शेषाद्रिनिलयाय नमः ।
ओं वृषद्दृग्गोचराय नमः ।
ओं विष्णवे नमः ।
ओं सदञ्जनगिरीशाय नमः ।
ओं वृषाद्रिपतये नमः ।
ओं मेरुपुत्रगिरीशाय नमः ।
ओं सरःस्वामितटीजुषे नमः ।
ओं कुमाराकल्पसेव्याय नमः । ९

ओं वज्रिदृग्विषयाय नमः ।
ओं सुवर्चलासुतन्यस्तसैनापत्यभराय नमः ।
ओं रामाय नमः ।
ओं पद्मनाभाय नमः ।
ओं सदावायुस्तुताय नमः ।
ओं त्यक्तवैकुण्ठलोकाय नमः ।
ओं गिरिकुञ्जविहारिणे नमः ।
ओं हरिचन्दनगोत्रेन्द्रस्वामिने नमः ।
ओं शङ्खराजन्यनेत्राब्जविषयाय नमः । १८

ओं वसूपरिचरत्रात्रे नमः ।
ओं कृष्णाय नमः ।
ओं अब्धिकन्यापरिष्वक्तवक्षसे नमः ।
ओं वेङ्कटाय नमः ।
ओं सनकादिमहायोगिपूजिताय नमः ।
ओं देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने नमः ।
ओं श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय नमः ।
ओं शेषपर्वतरूपत्वप्रकाशनपराय नमः ।
ओं सानुस्थापिततार्क्ष्याय नमः । २७

ओं तार्क्ष्याचलनिवासिने नमः ।
ओं मायागूढविमानाय नमः ।
ओं गरुडस्कन्धवासिने नमः ।
ओं अनन्तशिरसे नमः ।
ओं अनन्ताक्षाय नमः ।
ओं अनन्तचरणाय नमः ।
ओं श्रीशैलनिलयाय नमः ।
ओं दामोदराय नमः ।
ओं नीलमेघनिभाय नमः । ३६

ओं ब्रह्मादिदेवदुर्दर्शविश्वरूपाय नमः ।
ओं वैकुण्ठागतसद्धेमविमानान्तर्गताय नमः ।
ओं अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय नमः ।
ओं वासुदेवाय नमः ।
ओं हरये नमः ।
ओं तीर्थपञ्चकवासिने नमः ।
ओं वामदेवप्रियाय नमः ।
ओं जनकेष्टप्रदाय नमः ।
ओं मार्कण्डेयमहातीर्थजातपुण्यप्रदाय नमः । ४५

ओं वाक्पतिब्रह्मदात्रे नमः ।
ओं चन्द्रलावण्यदायिने नमः ।
ओं नारायणनगेशाय नमः ।
ओं ब्रह्मक्लुप्तोत्सवाय नमः ।
ओं शङ्खचक्रवरानम्रलसत्करतलाय नमः ।
ओं द्रवन्मृगमदासक्तविग्रहाय नमः ।
ओं केशवाय नमः ।
ओं नित्ययौवनमूर्तये नमः ।
ओं अर्थितार्थप्रदात्रे नमः । ५४

ओं विश्वतीर्थाघहारिणे नमः ।
ओं तीर्थस्वामिसरःस्नातजनाभीष्टप्रदायिने नमः ।
ओं कुमारधारिकावासस्कन्दाभीष्टप्रदाय नमः ।
ओं जानुदघ्नसमुद्भूतपोत्रिणे नमः ।
ओं कूर्ममूर्तये नमः ।
ओं किन्नरद्वन्द्वशापान्तप्रदात्रे नमः ।
ओं विभवे नमः ।
ओं वैखानसमुनिश्रेष्ठपूजिताय नमः ।
ओं सिंहाचलनिवासाय नमः । ६३

ओं श्रीमन्नारायणाय नमः ।
ओं सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमः ।
ओं कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय नमः ।
ओं दुर्मेधःप्राणहर्त्रे नमः ।
ओं श्रीधराय नमः ।
ओं क्षत्रियान्तकरामाय नमः ।
ओं मत्स्यरूपाय नमः ।
ओं पाण्डवारिप्रहर्त्रे नमः ।
ओं श्रीकराय नमः । ७२

ओं उपत्यकाप्रदेशस्थशङ्करध्यातमूर्तये नमः ।
ओं रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने नमः ।
ओं लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे नमः ।
ओं शालग्रामनिवासाय नमः ।
ओं शुकदृग्गोचराय नमः ।
ओं नारायणार्थिताशेषजनदृग्विषयाय नमः ।
ओं मृगयारसिकाय नमः ।
ओं वृषभासुरहारिणे नमः ।
ओं अञ्जनागोत्रपतये नमः । ८१

ओं वृषभाचलवासिने नमः ।
ओं अञ्जनासुतदात्रे नमः ।
ओं माधवीयाघहारिणे नमः ।
ओं प्रियङ्गुप्रियभक्षाय नमः ।
ओं श्वेतकोलवराय नमः ।
ओं नीलधेनुपयोधारासेकदेहोद्भवाय नमः ।
ओं शङ्करप्रियमित्राय नमः ।
ओं चोलपुत्रप्रियाय नमः ।
ओं सुधर्मिणीसुचैतन्यप्रदात्रे नमः । ९०

ओं मधुघातिने नमः ।
ओं कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय नमः ।
ओं वराहाचलनाथाय नमः ।
ओं बलभद्राय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं महते नमः ।
ओं हृषीकेशाय नमः ।
ओं अच्युताय नमः ।
ओं नीलाद्रिनिलयाय नमः । ९९

ओं क्षीराब्धिनाथाय नमः ।
ओं वैकुण्ठाचलवासिने नमः ।
ओं मुकुन्दाय नमः ।
ओं अनन्ताय नमः ।
ओं विरिञ्चाभ्यर्थितानीतसौम्यरूपाय नमः ।
ओं सुवर्णमुखरीस्नातमनुजाभीष्टदायिने नमः ।
ओं हलायुधजगत्तीर्थसमस्तफलदायिने नमः ।
ओं गोविन्दाय नमः ।
ओं श्रीनिवासाय नमः । १०८


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed