Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओमङ्घ्रिपद्ममकरन्दकुलामृतं ते
नित्यं भजन्ति दिवि यत्सुरसिद्धसङ्घाः ।
ज्ञात्वामृतं च कणशस्तदहं भजामि
श्रीवल्लभेश मम देहि करावलम्बम् ॥ १ ॥
श्रीमातृसूनुमधुना शरणं प्रपद्ये
दारिद्र्यदुःखशमनं कुरु मे गणेश ।
मत्सङ्कटं च सकलं हर विघ्नराज
श्रीवल्लभेश मम देहि करावलम्बम् ॥ २ ॥
गङ्गाधरात्मज विनायक बालमूर्ते
व्याधिं जवेन विनिवारय फालचन्द्र ।
विज्ञानदृष्टिमनिशं मयि सन्निधेहि
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ३ ॥
गण्यं मदीयभवनं च विधाय दृष्ट्या
मद्दारपुत्रतनयान् सहजांश्च सर्वान् ।
आगत्य चाशु परिपालय शूर्पकर्ण
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ४ ॥
णाकारमन्त्रघटितं तव यन्त्रराजं
भक्त्या स्मरामि सततं दिश सम्पदो मे ।
उद्योगसिद्धिमतुलां कवितां च लक्ष्मीं
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ५ ॥
पादादिकेशमखिलं सुधया च पूर्णं
कोशाग्निपञ्चकमिदं शिवभूतबीजम् ।
त्वद्रूपवैभवमहो जनता न वेत्ति
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ६ ॥
तापत्रयं मम हरामृतदृष्टिवृष्ट्या
पापं व्यपोहय गजानन चापदो मे ।
दुष्टं विधातृलिखितं परिमार्जयाशु
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ७ ॥
ये त्वां विदन्ति शिवकल्पतरुं प्रशस्तं
तेभ्यो ददासि कुशलं निखिलार्थलाभम् ।
मह्यं तदैव सकलं दिश वक्रतुण्ड
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ८ ॥
नादान्तवेद्यममलं तव पादपद्मं
नित्यं भजे विबुध षट्पदसेव्यमानम् ।
सत्ताशमाद्यमखिलं दिश मे गणेश
श्रीवल्लभेश मम देहि करावलम्बम् ॥ ९ ॥
मोदामृतेन तव मां स्नपयाशु बालं
पापाब्धिपङ्कलुलितं च सहायहीनम् ।
वस्त्रादिभूषणधनानि च वाहनादीन्
श्रीवल्लभेश मम देहि करावलम्बम् ॥ १० ॥
श्रीवल्लभेशदशकं हठयोगसाध्यं
हेरम्ब ते भगवतीश्वर भृङ्गनादम् ।
शृत्वानिशं श्रुतिविदः कुलयोगिनो ये
भूतिप्रदं भुवि जनाः सुधियो रमन्ताम् ॥ ११ ॥
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.