Sri Subrahmanya Trishati Namavali – श्री सुब्रह्मण्य त्रिशती नामावली


ओं श्रीं सौं शरवणभवाय नमः ।
ओं शरच्चन्द्रायुतप्रभाय नमः ।
ओं शशाङ्कशेखरसुताय नमः ।
ओं शचीमाङ्गल्यरक्षकाय नमः ।
ओं शतायुष्यप्रदात्रे नमः ।
ओं शतकोटिरविप्रभाय नमः ।
ओं शचीवल्लभसुप्रीताय नमः ।
ओं शचीनायकपूजिताय नमः ।
ओं शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दिताय नमः ।
ओं शचीशार्तिहराय नमः । १० ।
ओं शम्भवे नमः ।
ओं शम्भूपदेशकाय नमः ।
ओं शङ्कराय नमः ।
ओं शङ्करप्रीताय नमः ।
ओं शम्याककुसुमप्रियाय नमः ।
ओं शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दिताय नमः ।
ओं शचीनाथसुताप्राणनायकाय नमः ।
ओं शक्तिपाणिमते नमः ।
ओं शङ्खपाणिप्रियाय नमः ।
ओं शङ्खोपमषड्गलसुप्रभाय नमः । २० ।

ओं शङ्खघोषप्रियाय नमः ।
ओं शङ्खचक्रशूलादिकायुधाय नमः ।
ओं शङ्खधाराभिषेकादिप्रियाय नमः ।
ओं शङ्करवल्लभाय नमः ।
ओं शब्दब्रह्ममयाय नमः ।
ओं शब्दमूलान्तरात्मकाय नमः ।
ओं शब्दप्रियाय नमः ।
ओं शब्दरूपाय नमः ।
ओं शब्दानन्दाय नमः ।
ओं शचीस्तुताय नमः । ३० ।
ओं शतकोटिप्रविस्तारयोजनायतमन्दिराय नमः ।
ओं शतकोटिरविप्रख्यरत्नसिंहासनान्विताय नमः ।
ओं शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभुवे नमः ।
ओं शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकाय नमः ।
ओं शतकोटीन्द्रदिक्पालहस्तचामरसेविताय नमः ।
ओं शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकाय नमः ।
ओं शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेविताय नमः ।
ओं शङ्खपद्मनिधीनां च कोटिभिः परिसेविताय नमः ।
ओं शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेविताय नमः ।
ओं शङ्खपालाद्यष्टनागकोटिभिः परिसेविताय नमः । ४० ।

ओं शशाङ्कारपतङ्गादिग्रहनक्षत्रसेविताय नमः ।
ओं शशिभास्करभौमादिग्रहदोषार्तिभञ्जनाय नमः ।
ओं शतपत्रद्वयकराय नमः ।
ओं शतपत्रार्चनप्रियाय नमः ।
ओं शतपत्रसमासीनाय नमः ।
ओं शतपत्रासनस्तुताय नमः ।
ओं शरीरब्रह्ममूलादिषडाधारनिवासकाय नमः ।
ओं शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनाय नमः ।
ओं शशाङ्कार्धजटाजूटाय नमः ।
ओं शरणागतवत्सलाय नमः । ५० ।
ओं रकाररूपाय नमः ।
ओं रमणाय नमः ।
ओं राजीवाक्षाय नमः ।
ओं रहोगताय नमः ।
ओं रतीशकोटिसौन्दर्याय नमः ।
ओं रविकोट्युदयप्रभाय नमः ।
ओं रागस्वरूपाय नमः ।
ओं रागघ्नाय नमः ।
ओं रक्ताब्जप्रियाय नमः ।
ओं राजराजेश्वरीपुत्राय नमः । ६० ।

ओं राजेन्द्रविभवप्रदाय नमः ।
ओं रत्नप्रभाकिरीटाग्राय नमः ।
ओं रविचन्द्राग्निलोचनाय नमः ।
ओं रत्नाङ्गदमहाबाहवे नमः ।
ओं रत्नताटङ्कभूषणाय नमः ।
ओं रत्नकेयूरभूषाढ्याय नमः ।
ओं रत्नहारविराजिताय नमः ।
ओं रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभिताय नमः ।
ओं रवसम्युक्तरत्नाभनूपुराङ्घ्रिसरोरुहाय नमः ।
ओं रत्नकङ्कणचूल्यादिसर्वाभरणभूषिताय नमः । ७० ।
ओं रत्नसिंहासनासीनाय नमः ।
ओं रत्नशोभितमन्दिराय नमः ।
ओं राकेन्दुमुखषट्काय नमः ।
ओं रमावाण्यादिपूजिताय नमः ।
ओं राक्षसामरगन्धर्वकोटिकोट्यभिवन्दिताय नमः ।
ओं रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकाय नमः ।
ओं राक्षसानीकसंहारकोपाविष्टायुधान्विताय नमः ।
ओं राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधाय नमः ।
ओं रवयुक्तधनुर्हस्ताय नमः ।
ओं रत्नकुक्कुटधारणाय नमः । ८० ।

ओं रणरङ्गजयाय नमः ।
ओं रामास्तोत्रश्रवणकौतुकाय नमः ।
ओं रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दिताय नमः ।
ओं रक्तपीताम्बरधराय नमः ।
ओं रक्तगन्धानुलेपनाय नमः ।
ओं रक्तद्वादशपद्माक्षाय नमः ।
ओं रक्तमाल्यविभूषिताय नमः ।
ओं रविप्रियाय नमः ।
ओं रावणेशस्तोत्रसाममनोहराय नमः ।
ओं राज्यप्रदाय नमः । ९० ।
ओं रन्ध्रगुह्याय नमः ।
ओं रतिवल्लभसुप्रियाय नमः ।
ओं रणानुबन्धनिर्मुक्ताय नमः ।
ओं राक्षसानीकनाशकाय नमः ।
ओं राजीवसम्भवद्वेषिणे नमः ।
ओं राजीवासनपूजिताय नमः ।
ओं रमणीयमहाचित्रमयूरारूढसुन्दराय नमः ।
ओं रमानाथस्तुताय नमः ।
ओं रामाय नमः ।
ओं रकाराकर्षणक्रियाय नमः । १०० ।

ओं वकाररूपाय नमः ।
ओं वरदाय नमः ।
ओं वज्रशक्त्यभयान्विताय नमः ।
ओं वामदेवादिसम्पूज्याय नमः ।
ओं वज्रपाणिमनोहराय नमः ।
ओं वाणीस्तुताय नमः ।
ओं वासवेशाय नमः ।
ओं वल्लीकल्याणसुन्दराय नमः ।
ओं वल्लीवदनपद्मार्काय नमः ।
ओं वल्लीनेत्रोत्पलोडुपाय नमः । ११० ।
ओं वल्लीद्विनयनानन्दाय नमः ।
ओं वल्लीचित्ततटामृताय नमः ।
ओं वल्लीकल्पलतावृक्षाय नमः ।
ओं वल्लीप्रियमनोहराय नमः ।
ओं वल्लीकुमुदहास्येन्दवे नमः ।
ओं वल्लीभाषितसुप्रियाय नमः ।
ओं वल्लीमनोहृत्सौन्दर्याय नमः ।
ओं वल्लीविद्युल्लताघनाय नमः ।
ओं वल्लीमङ्गलवेषाढ्याय नमः ।
ओं वल्लीमुखवशङ्कराय नमः । १२० ।

ओं वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकाय नमः ।
ओं वल्लीशाय नमः ।
ओं वल्लभाय नमः ।
ओं वायुसारथये नमः ।
ओं वरुणस्तुताय नमः ।
ओं वक्रतुण्डानुजाय नमः ।
ओं वत्साय नमः ।
ओं वत्सलाय नमः ।
ओं वत्सरक्षकाय नमः ।
ओं वत्सप्रियाय नमः । १३० ।
ओं वत्सनाथाय नमः ।
ओं वत्सवीरगणावृताय नमः ।
ओं वारणाननदैत्यघ्नाय नमः ।
ओं वातापिघ्नोपदेशकाय नमः ।
ओं वर्णगात्रमयूरस्थाय नमः ।
ओं वर्णरूपाय नमः ।
ओं वरप्रभवे नमः ।
ओं वर्णस्थाय नमः ।
ओं वारणारूढाय नमः ।
ओं वज्रशक्त्यायुधप्रियाय नमः । १४० ।

ओं वामाङ्गाय नमः ।
ओं वामनयनाय नमः ।
ओं वचद्भुवे नमः ।
ओं वामनप्रियाय नमः ।
ओं वरवेषधराय नमः ।
ओं वामाय नमः ।
ओं वाचस्पतिसमर्चिताय नमः ।
ओं वसिष्ठादिमुनिश्रेष्ठवन्दिताय नमः ।
ओं वन्दनप्रियाय नमः ।
ओं वकारनृपदेवस्त्रीचोरभूतारिमोहनाय नमः । १५० ।
ओं णकाररूपाय नमः ।
ओं नादान्ताय नमः ।
ओं नारदादिमुनिस्तुताय नमः ।
ओं णकारपीठमध्यस्थाय नमः ।
ओं नगभेदिने नमः ।
ओं नगेश्वराय नमः ।
ओं णकारनादसन्तुष्टाय नमः ।
ओं नागाशनरथस्थिताय नमः ।
ओं णकारजपसुप्रीताय नमः ।
ओं नानावेषाय नमः । १६० ।

ओं नगप्रियाय नमः ।
ओं णकारबिन्दुनिलयाय नमः ।
ओं नवग्रहसुरूपकाय नमः ।
ओं णकारपठनानन्दाय नमः ।
ओं नन्दिकेश्वरवन्दिताय नमः ।
ओं णकारघण्टानिनदाय नमः ।
ओं नारायणमनोहराय नमः ।
ओं णकारनादश्रवणाय नमः ।
ओं नलिनोद्भवशिक्षकाय नमः ।
ओं णकारपङ्कजादित्याय नमः । १७० ।
ओं नववीराधिनायकाय नमः ।
ओं णकारपुष्पभ्रमराय नमः ।
ओं नवरत्नविभूषणाय नमः ।
ओं णकारानर्घशयनाय नमः ।
ओं नवशक्तिसमावृताय नमः ।
ओं णकारवृक्षकुसुमाय नमः ।
ओं नाट्यसङ्गीतसुप्रियाय नमः ।
ओं णकारबिन्दुनादज्ञाय नमः ।
ओं नयज्ञाय नमः ।
ओं नयनोद्भवाय नमः । १८० ।

ओं णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणये नमः ।
ओं णकारपेटकमणये नमः ।
ओं नागपर्वतमन्दिराय नमः ।
ओं णकारकरुणानन्दाय नमः ।
ओं नादात्मने नमः ।
ओं नागभूषणाय नमः ।
ओं णकारकिङ्किणीभूषाय नमः ।
ओं नयनादृश्यदर्शनाय नमः ।
ओं णकारवृषभावासाय नमः ।
ओं नामपारायणप्रियाय नमः । १९० ।
ओं णकारकमलारूढाय नमः ।
ओं नामानन्तसमन्विताय नमः ।
ओं णकारतुरगारूढाय नमः ।
ओं नवरत्नादिदायकाय नमः ।
ओं णकारमकुटज्वालामणये नमः ।
ओं नवनिधिप्रदाय नमः ।
ओं णकारमूलमन्त्रार्थाय नमः ।
ओं नवसिद्धादिपूजिताय नमः ।
ओं णकारमूलनादान्ताय नमः ।
ओं णकारस्तम्भनक्रियाय नमः । २०० ।

ओं भकाररूपाय नमः ।
ओं भक्तार्थाय नमः ।
ओं भवाय नमः ।
ओं भर्गाय नमः ।
ओं भयापहाय नमः ।
ओं भक्तप्रियाय नमः ।
ओं भक्तवन्द्याय नमः ।
ओं भगवते नमः ।
ओं भक्तवत्सलाय नमः ।
ओं भक्तार्तिभञ्जनाय नमः । २१० ।
ओं भद्राय नमः ।
ओं भक्तसौभाग्यदायकाय नमः ।
ओं भक्तमङ्गलदात्रे नमः ।
ओं भक्तकल्याणदर्शनाय नमः ।
ओं भक्तदर्शनसन्तुष्टाय नमः ।
ओं भक्तसङ्घसुपूजिताय नमः ।
ओं भक्तस्तोत्रप्रियानन्दाय नमः ।
ओं भक्ताभीष्टप्रदायकाय नमः ।
ओं भक्तसम्पूर्णफलदाय नमः ।
ओं भक्तसाम्राज्यभोगदाय नमः । २२० ।

ओं भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदाय नमः ।
ओं भवौषधये नमः ।
ओं भवघ्नाय नमः ।
ओं भवारण्यदवानलाय नमः ।
ओं भवान्धकारमार्ताण्डाय नमः ।
ओं भववैद्याय नमः ।
ओं भवायुधाय नमः ।
ओं भवशैलमहावज्राय नमः ।
ओं भवसागरनाविकाय नमः ।
ओं भवमृत्युभयध्वंसिने नमः । २३० ।
ओं भावनातीतविग्रहाय नमः ।
ओं भयभूतपिशाचघ्नाय नमः ।
ओं भास्वराय नमः ।
ओं भारतीप्रियाय नमः ।
ओं भाषितध्वनिमूलान्ताय नमः ।
ओं भावाभावविवर्जिताय नमः ।
ओं भानुकोपपितृध्वंसिने नमः ।
ओं भारतीशोपदेशकाय नमः ।
ओं भार्गवीनायकश्रीमद्भागिनेयाय नमः ।
ओं भवोद्भवाय नमः । २४० ।

ओं भारक्रौञ्चासुरद्वेषाय नमः ।
ओं भार्गवीनाथवल्लभाय नमः ।
ओं भटवीरनमस्कृत्याय नमः ।
ओं भटवीरसमावृताय नमः ।
ओं भटतारागणोड्वीशाय नमः ।
ओं भटवीरगणस्तुताय नमः ।
ओं भागीरथेयाय नमः ।
ओं भाषार्थाय नमः ।
ओं भावनाशबरीप्रियाय नमः ।
ओं भकारे कलिचोरारिभूताद्युच्चाटनोद्यताय नमः । २५० ।
ओं वकारसुकलासंस्थाय नमः ।
ओं वरिष्ठाय नमः ।
ओं वसुदायकाय नमः ।
ओं वकारकुमुदेन्दवे नमः ।
ओं वकाराब्धिसुधामयाय नमः ।
ओं वकारामृतमाधुर्याय नमः ।
ओं वकारामृतदायकाय नमः ।
ओं दक्षे वज्राभीतियुताय नमः ।
ओं वामे शक्तिवरान्विताय नमः ।
ओं वकारोदधिपूर्णेन्दवे नमः । २६० ।

ओं वकारोदधिमौक्तिकाय नमः ।
ओं वकारमेघसलिलाय नमः ।
ओं वासवात्मजरक्षकाय नमः ।
ओं वकारफलसारज्ञाय नमः ।
ओं वकारकलशामृताय नमः ।
ओं वकारपङ्कजरसाय नमः ।
ओं वसवे नमः ।
ओं वंशविवर्धनाय नमः ।
ओं वकारदिव्यकमलभ्रमराय नमः ।
ओं वायुवन्दिताय नमः । २७० ।
ओं वकारशशिसङ्काशाय नमः ।
ओं वज्रपाणिसुताप्रियाय नमः ।
ओं वकारपुष्पसद्गन्धाय नमः ।
ओं वकारतटपङ्कजाय नमः ।
ओं वकारभ्रमरध्वानाय नमः ।
ओं वयस्तेजोबलप्रदाय नमः ।
ओं वकारवनितानाथाय नमः ।
ओं वश्याद्यष्टक्रियाप्रदाय नमः ।
ओं वकारफलसत्काराय नमः ।
ओं वकाराज्यहुताशनाय नमः । २८० ।

ओं वर्चस्विने नमः ।
ओं वाङ्मनोऽतीताय नमः ।
ओं वाताप्यरिकृतप्रियाय नमः ।
ओं वकारवटमूलस्थाय नमः ।
ओं वकारजलधेस्तटाय नमः ।
ओं वकारगङ्गावेगाब्धये नमः ।
ओं वज्रमाणिक्यभूषणाय नमः ।
ओं वातरोगहराय नमः ।
ओं वाणीगीतश्रवणकौतुकाय नमः ।
ओं वकारमकरारूढाय नमः । २९० ।
ओं वकारजलधेः पतये नमः ।
ओं वकारामलमन्त्रार्थाय नमः ।
ओं वकारगृहमङ्गलाय नमः ।
ओं वकारस्वर्गमाहेन्द्राय नमः ।
ओं वकारारण्यवारणाय नमः ।
ओं वकारपञ्जरशुकाय नमः ।
ओं वलारितनयास्तुताय नमः ।
ओं वकारमन्त्रमलयसानुमन्मन्दमारुताय नमः ।
ओं वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनाय नमः ।
ओं वज्रहस्तसुतावल्लीवामदक्षिणसेविताय नमः । ३०० ।

ओं वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृताय नमः ।
ओं वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहाय नमः ।
ओं वासनागन्धलिप्ताङ्गाय नमः ।
ओं वषट्काराय नमः ।
ओं वशीकराय नमः ।
ओं वासनायुक्तताम्बूलपूरिताननसुन्दराय नमः ।
ओं वल्लभानाथसुप्रीताय नमः ।
ओं वरपूर्णामृतोदधये नमः । ३०८ ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed