Sri Subrahmanya Sahasranamavali – श्री सुब्रह्मण्य सहस्रनामावली


ओं अचिन्त्यशक्तये नमः ।
ओं अनघाय नमः ।
ओं अक्षोभ्याय नमः ।
ओं अपराजिताय नमः ।
ओं अनाथवत्सलाय नमः ।
ओं अमोघाय नमः ।
ओं अशोकाय नमः ।
ओं अजराय नमः ।
ओं अभयाय नमः ।
ओं अत्युदाराय नमः ।
ओं अघहराय नमः ।
ओं अग्रगण्याय नमः ।
ओं अद्रिजासुताय नमः ।
ओं अनन्तमहिम्ने नमः ।
ओं अपाराय नमः ।
ओं अनन्तसौख्यप्रदाय नमः ।
ओं अव्ययाय नमः ।
ओं अनन्तमोक्षदाय नमः ।
ओं अनादये नमः ।
ओं अप्रमेयाय नमः । २०

ओं अक्षराय नमः ।
ओं अच्युताय नमः ।
ओं अकल्मषाय नमः ।
ओं अभिरामाय नमः ।
ओं अग्रधुर्याय नमः ।
ओं अमितविक्रमाय नमः ।
ओं अनाथनाथाय नमः ।
ओं अमलाय नमः ।
ओं अप्रमत्ताय नमः ।
ओं अमरप्रभवे नमः ।
ओं अरिन्दमाय नमः ।
ओं अखिलाधाराय नमः ।
ओं अणिमादिगुणाय नमः ।
ओं अग्रण्ये नमः ।
ओं अचञ्चलाय नमः ।
ओं अमरस्तुत्याय नमः ।
ओं अकलङ्काय नमः ।
ओं अमिताशनाय नमः ।
ओं अग्निभुवे नमः ।
ओं अनवद्याङ्गाय नमः । ४०

ओं अद्भुताय नमः ।
ओं अभीष्टदायकाय नमः ।
ओं अतीन्द्रियाय नमः ।
ओं अप्रमेयात्मने नमः ।
ओं अदृश्याय नमः ।
ओं अव्यक्तलक्षणाय नमः ।
ओं आपद्विनाशकाय नमः ।
ओं आर्याय नमः ।
ओं आढ्याय नमः ।
ओं आगमसंस्तुताय नमः ।
ओं आर्तसंरक्षणाय नमः ।
ओं आद्याय नमः ।
ओं आनन्दाय नमः ।
ओं आर्यसेविताय नमः ।
ओं आश्रितेष्टार्थवरदाय नमः ।
ओं आनन्दिने नमः ।
ओं आर्तफलप्रदाय नमः ।
ओं आश्चर्यरूपाय नमः ।
ओं आनन्दाय नमः ।
ओं आपन्नार्तिविनाशनाय नमः । ६०

ओं इभवक्त्रानुजाय नमः ।
ओं इष्टाय नमः ।
ओं इभासुरहरात्मजाय नमः ।
ओं इतिहासश्रुतिस्तुत्याय नमः ।
ओं इन्द्रभोगफलप्रदाय नमः ।
ओं इष्टापूर्तफलप्राप्तये नमः ।
ओं इष्टेष्टवरदायकाय नमः ।
ओं इहामुत्रेष्टफलदाय नमः ।
ओं इष्टदाय नमः ।
ओं इन्द्रवन्दिताय नमः ।
ओं ईडनीयाय नमः ।
ओं ईशपुत्राय नमः ।
ओं ईप्सितार्थप्रदायकाय नमः ।
ओं ईतिभीतिहराय नमः ।
ओं ईड्याय नमः ।
ओं ईषणात्रयवर्जिताय नमः ।
ओं उदारकीर्तये नमः ।
ओं उद्योगिने नमः ।
ओं उत्कृष्टोरुपराक्रमाय नमः ।
ओं उत्कृष्टशक्तये नमः । ८०

ओं उत्साहाय नमः ।
ओं उदाराय नमः ।
ओं उत्सवप्रियाय नमः ।
ओं उज्जृम्भाय नमः ।
ओं उद्भवाय नमः ।
ओं उग्राय नमः ।
ओं उदग्राय नमः ।
ओं उग्रलोचनाय नमः ।
ओं उन्मत्ताय नमः ।
ओं उग्रशमनाय नमः ।
ओं उद्वेगघ्नोरगेश्वराय नमः ।
ओं उरुप्रभावाय नमः ।
ओं उदीर्णाय नमः ।
ओं उमापुत्राय नमः ।
ओं उदारधिये नमः ।
ओं ऊर्ध्वरेतःसुताय नमः ।
ओं ऊर्ध्वगतिदाय नमः ।
ओं ऊर्जपालकाय नमः ।
ओं ऊर्जिताय नमः ।
ओं ऊर्ध्वगाय नमः । १००

ओं ऊर्ध्वाय नमः ।
ओं ऊर्ध्वलोकैकनायकाय नमः ।
ओं ऊर्जावते नमः ।
ओं ऊर्जितोदाराय नमः ।
ओं ऊर्जितोर्जितशासनाय नमः ।
ओं ऋषिदेवगणस्तुत्याय नमः ।
ओं ऋणत्रयविमोचनाय नमः ।
ओं ऋजुरूपाय नमः ।
ओं ऋजुकराय नमः ।
ओं ऋजुमार्गप्रदर्शनाय नमः ।
ओं ऋतम्भराय नमः ।
ओं ऋजुप्रीताय नमः ।
ओं ऋषभाय नमः ।
ओं ऋद्धिदाय नमः ।
ओं ऋताय नमः ।
ओं लुलितोद्धारकाय नमः ।
ओं लूतभवपाशप्रभञ्जनाय नमः ।
ओं एणाङ्कधरसत्पुत्राय नमः ।
ओं एकस्मै नमः ।
ओं एनोविनाशनाय नमः । १२०

ओं ऐश्वर्यदाय नमः ।
ओं ऐन्द्रभोगिने नमः ।
ओं ऐतिह्याय नमः ।
ओं ऐन्द्रवन्दिताय नमः ।
ओं ओजस्विने नमः ।
ओं ओषधिस्थानाय नमः ।
ओं ओजोदाय नमः ।
ओं ओदनप्रदाय नमः ।
ओं औदार्यशीलाय नमः ।
ओं औमेयाय नमः ।
ओं औग्राय नमः ।
ओं औन्नत्यदायकाय नमः ।
ओं औदार्याय नमः ।
ओं औषधकराय नमः ।
ओं औषधाय नमः ।
ओं औषधाकराय नमः ।
ओं अंशुमते नमः ।
ओं अंशुमालीड्याय नमः ।
ओं अम्बिकातनयाय नमः ।
ओं अन्नदाय नमः । १४०

ओं अन्धकारिसुताय नमः ।
ओं अन्धत्वहारिणे नमः ।
ओं अम्बुजलोचनाय नमः ।
ओं अस्तमायाय नमः ।
ओं अमराधीशाय नमः ।
ओं अस्पष्टाय नमः ।
ओं अस्तोकपुण्यदाय नमः ।
ओं अस्तामित्राय नमः ।
ओं अस्तरूपाय नमः ।
ओं अस्खलत्सुगतिदायकाय नमः ।
ओं कार्तिकेयाय नमः ।
ओं कामरूपाय नमः ।
ओं कुमाराय नमः ।
ओं क्रौञ्चदारणाय नमः ।
ओं कामदाय नमः ।
ओं कारणाय नमः ।
ओं काम्याय नमः ।
ओं कमनीयाय नमः ।
ओं कृपाकराय नमः ।
ओं काञ्चनाभाय नमः । १६०

ओं कान्तियुक्ताय नमः ।
ओं कामिने नमः ।
ओं कामप्रदाय नमः ।
ओं कवये नमः ।
ओं कीर्तिकृते नमः ।
ओं कुक्कुटधराय नमः ।
ओं कूटस्थाय नमः ।
ओं कुवलेक्षणाय नमः ।
ओं कुङ्कुमाङ्गाय नमः ।
ओं क्लमहराय नमः ।
ओं कुशलाय नमः ।
ओं कुक्कुटध्वजाय नमः ।
ओं कुशानुसम्भवाय नमः ।
ओं क्रूराय नमः ।
ओं क्रूरघ्नाय नमः ।
ओं कलितापहृते नमः ।
ओं कामरूपाय नमः ।
ओं कल्पतरवे नमः ।
ओं कान्ताय नमः ।
ओं कामितदायकाय नमः । १८०

ओं कल्याणकृते नमः ।
ओं क्लेशनाशाय नमः ।
ओं कृपालवे नमः ।
ओं करुणाकराय नमः ।
ओं कलुषघ्नाय नमः ।
ओं क्रियाशक्तये नमः ।
ओं कठोराय नमः ।
ओं कवचिने नमः ।
ओं कृतिने नमः ।
ओं कोमलाङ्गाय नमः ।
ओं कुशप्रीताय नमः ।
ओं कुत्सितघ्नाय नमः ।
ओं कलाधराय नमः ।
ओं ख्याताय नमः ।
ओं खेटधराय नमः ।
ओं खड्गिने नमः ।
ओं खट्वाङ्गिने नमः ।
ओं खलनिग्रहाय नमः ।
ओं ख्यातिप्रदाय नमः ।
ओं खेचरेशाय नमः । २००

ओं ख्यातेहाय नमः ।
ओं खेचरस्तुताय नमः ।
ओं खरतापहराय नमः ।
ओं खस्थाय नमः ।
ओं खेचराय नमः ।
ओं खेचराश्रयाय नमः ।
ओं खण्डेन्दुमौलितनयाय नमः ।
ओं खेलाय नमः ।
ओं खेचरपालकाय नमः ।
ओं खस्थलाय नमः ।
ओं खण्डितार्काय नमः ।
ओं खेचरीजनपूजिताय नमः ।
ओं गाङ्गेयाय नमः ।
ओं गिरिजापुत्राय नमः ।
ओं गणनाथानुजाय नमः ।
ओं गुहाय नमः ।
ओं गोप्त्रे नमः ।
ओं गीर्वाणसंसेव्याय नमः ।
ओं गुणातीताय नमः ।
ओं गुहाश्रयाय नमः । २२०

ओं गतिप्रदाय नमः ।
ओं गुणनिधये नमः ।
ओं गम्भीराय नमः ।
ओं गिरिजात्मजाय नमः ।
ओं गूढरूपाय नमः ।
ओं गदहराय नमः ।
ओं गुणाधीशाय नमः ।
ओं गुणाग्रण्ये नमः ।
ओं गोधराय नमः ।
ओं गहनाय नमः ।
ओं गुप्ताय नमः ।
ओं गर्वघ्नाय नमः ।
ओं गुणवर्धनाय नमः ।
ओं गुह्याय नमः ।
ओं गुणज्ञाय नमः ।
ओं गीतिज्ञाय नमः ।
ओं गतातङ्काय नमः ।
ओं गुणाश्रयाय नमः ।
ओं गद्यपद्यप्रियाय नमः ।
ओं गुण्याय नमः । २४०

ओं गोस्तुताय नमः ।
ओं गगनेचराय नमः ।
ओं गणनीयचरित्राय नमः ।
ओं गतक्लेशाय नमः ।
ओं गुणार्णवाय नमः ।
ओं घूर्णिताक्षाय नमः ।
ओं घृणिनिधये नमः ।
ओं घनगम्भीरघोषणाय नमः ।
ओं घण्टानादप्रियाय नमः ।
ओं घोषाय नमः ।
ओं घोराघौघविनाशनाय नमः ।
ओं घनानन्दाय नमः ।
ओं घर्महन्त्रे नमः ।
ओं घृणावते नमः ।
ओं घृष्टिपातकाय नमः ।
ओं घृणिने नमः ।
ओं घृणाकराय नमः ।
ओं घोराय नमः ।
ओं घोरदैत्यप्रहारकाय नमः ।
ओं घटितैश्वर्यसन्दोहाय नमः । २६०

ओं घनार्थाय नमः ।
ओं घनसङ्क्रमाय नमः ।
ओं चित्रकृते नमः ।
ओं चित्रवर्णाय नमः ।
ओं चञ्चलाय नमः ।
ओं चपलद्युतये नमः ।
ओं चिन्मयाय नमः ।
ओं चित्स्वरूपाय नमः ।
ओं चिरानन्दाय नमः ।
ओं चिरन्तनाय नमः ।
ओं चित्रकेलये नमः ।
ओं चित्रतराय नमः ।
ओं चिन्तनीयाय नमः ।
ओं चमत्कृतये नमः ।
ओं चोरघ्नाय नमः ।
ओं चतुराय नमः ।
ओं चारवे नमः ।
ओं चामीकरविभूषणाय नमः ।
ओं चन्द्रार्ककोटिसदृशाय नमः ।
ओं चन्द्रमौलितनूभवाय नमः । २८०

ओं छादिताङ्गाय नमः ।
ओं छद्महन्त्रे नमः ।
ओं छेदिताखिलपातकाय नमः ।
ओं छेदीकृततमःक्लेशाय नमः ।
ओं छत्रीकृतमहायशसे नमः ।
ओं छादिताशेषसन्तापाय नमः ।
ओं छरितामृतसागराय नमः ।
ओं छन्नत्रैगुण्यरूपाय नमः ।
ओं छातेहाय नमः ।
ओं छिन्नसंशयाय नमः ।
ओं छन्दोमयाय नमः ।
ओं छन्दगामिने नमः ।
ओं छिन्नपाशाय नमः ।
ओं छविश्छदाय नमः ।
ओं जगद्धिताय नमः ।
ओं जगत्पूज्याय नमः ।
ओं जगज्ज्येष्ठाय नमः ।
ओं जगन्मयाय नमः ।
ओं जनकाय नमः ।
ओं जाह्नवीसूनवे नमः । ३००

ओं जितामित्राय नमः ।
ओं जगद्गुरवे नमः ।
ओं जयिने नमः ।
ओं जितेन्द्रियाय नमः ।
ओं जैत्राय नमः ।
ओं जरामरणवर्जिताय नमः ।
ओं ज्योतिर्मयाय नमः ।
ओं जगन्नाथाय नमः ।
ओं जगज्जीवाय नमः ।
ओं जनाश्रयाय नमः ।
ओं जगत्सेव्याय नमः ।
ओं जगत्कर्त्रे नमः ।
ओं जगत्साक्षिणे नमः ।
ओं जगत्प्रियाय नमः ।
ओं जम्भारिवन्द्याय नमः ।
ओं जयदाय नमः ।
ओं जगज्जनमनोहराय नमः ।
ओं जगदानन्दजनकाय नमः ।
ओं जनजाड्यापहारकाय नमः ।
ओं जपाकुसुमसङ्काशाय नमः । ३२०

ओं जनलोचनशोभनाय नमः ।
ओं जनेश्वराय नमः ।
ओं जितक्रोधाय नमः ।
ओं जनजन्मनिबर्हणाय नमः ।
ओं जयदाय नमः ।
ओं जन्तुतापघ्नाय नमः ।
ओं जितदैत्यमहाव्रजाय नमः ।
ओं जितमायाय नमः ।
ओं जितक्रोधाय नमः ।
ओं जितसङ्गाय नमः ।
ओं जनप्रियाय नमः ।
ओं झञ्झानिलमहावेगाय नमः ।
ओं झरिताशेषपातकाय नमः ।
ओं झर्झरीकृतदैत्यौघाय नमः ।
ओं झल्लरीवाद्यसम्प्रियाय नमः ।
ओं ज्ञानमूर्तये नमः ।
ओं ज्ञानगम्याय नमः ।
ओं ज्ञानिने नमः ।
ओं ज्ञानमहानिधये नमः ।
ओं टङ्कारनृत्तविभवाय नमः । ३४०

ओं टङ्कवज्रध्वजाङ्किताय नमः ।
ओं टङ्किताखिललोकाय नमः ।
ओं टङ्कितैनस्तमोरवये नमः ।
ओं डम्बरप्रभवाय नमः ।
ओं डम्भाय नमः ।
ओं डम्बाय नमः ।
ओं डमरुकप्रियाय नमः ।
ओं डमरोत्कटसन्नादाय नमः ।
ओं डिम्भरूपस्वरूपकाय नमः ।
ओं ढक्कानादप्रीतिकराय नमः ।
ओं ढालितासुरसङ्कुलाय नमः ।
ओं ढौकितामरसन्दोहाय नमः ।
ओं ढुण्ढिविघ्नेश्वरानुजाय नमः ।
ओं तत्त्वज्ञाय नमः ।
ओं तत्त्वगाय नमः ।
ओं तीव्राय नमः ।
ओं तपोरूपाय नमः ।
ओं तपोमयाय नमः ।
ओं त्रयीमयाय नमः ।
ओं त्रिकालज्ञाय नमः । ३६०

ओं त्रिमूर्तये नमः ।
ओं त्रिगुणात्मकाय नमः ।
ओं त्रिदशेशाय नमः ।
ओं तारकारये नमः ।
ओं तापघ्नाय नमः ।
ओं तापसप्रियाय नमः ।
ओं तुष्टिदाय नमः ।
ओं तुष्टिकृते नमः ।
ओं तीक्ष्णाय नमः ।
ओं तपोरूपाय नमः ।
ओं त्रिकालविदे नमः ।
ओं स्तोत्रे नमः ।
ओं स्तव्याय नमः ।
ओं स्तवप्रीताय नमः ।
ओं स्तुतये नमः ।
ओं स्तोत्राय नमः ।
ओं स्तुतिप्रियाय नमः ।
ओं स्थिताय नमः ।
ओं स्थायिने नमः ।
ओं स्थापकाय नमः । ३८०

ओं स्थूलसूक्ष्मप्रदर्शकाय नमः ।
ओं स्थविष्ठाय नमः ।
ओं स्थविराय नमः ।
ओं स्थूलाय नमः ।
ओं स्थानदाय नमः ।
ओं स्थैर्यदाय नमः ।
ओं स्थिराय नमः ।
ओं दान्ताय नमः ।
ओं दयापराय नमः ।
ओं दात्रे नमः ।
ओं दुरितघ्नाय नमः ।
ओं दुरासदाय नमः ।
ओं दर्शनीयाय नमः ।
ओं दयासाराय नमः ।
ओं देवदेवाय नमः ।
ओं दयानिधये नमः ।
ओं दुराधर्षाय नमः ।
ओं दुर्विगाह्याय नमः ।
ओं दक्षाय नमः ।
ओं दर्पणशोभिताय नमः । ४००

ओं दुर्धराय नमः ।
ओं दानशीलाय नमः ।
ओं द्वादशाक्षाय नमः ।
ओं द्विषड्भुजाय नमः ।
ओं द्विषट्कर्णाय नमः ।
ओं द्विषड्बाहवे नमः ।
ओं दीनसन्तापनाशनाय नमः ।
ओं दन्दशूकेश्वराय नमः ।
ओं देवाय नमः ।
ओं दिव्याय नमः ।
ओं दिव्याकृतये नमः ।
ओं दमाय नमः ।
ओं दीर्घवृत्ताय नमः ।
ओं दीर्घबाहवे नमः ।
ओं दीर्घदृष्टये नमः ।
ओं दिवस्पतये नमः ।
ओं दण्डाय नमः ।
ओं दमयित्रे नमः ।
ओं दर्पाय नमः ।
ओं देवसिंहाय नमः । ४२०

ओं दृढव्रताय नमः ।
ओं दुर्लभाय नमः ।
ओं दुर्गमाय नमः ।
ओं दीप्ताय नमः ।
ओं दुष्प्रेक्ष्याय नमः ।
ओं दिव्यमण्डनाय नमः ।
ओं दुरोदरघ्नाय नमः ।
ओं दुःखघ्नाय नमः ।
ओं दुरारिघ्नाय नमः ।
ओं दिशां पतये नमः ।
ओं दुर्जयाय नमः ।
ओं देवसेनेशाय नमः ।
ओं दुर्ज्ञेयाय नमः ।
ओं दुरतिक्रमाय नमः ।
ओं दम्भाय नमः ।
ओं दृप्ताय नमः ।
ओं देवर्षये नमः ।
ओं दैवज्ञाय नमः ।
ओं दैवचिन्तकाय नमः ।
ओं धुरन्धराय नमः । ४४०

ओं धर्मपराय नमः ।
ओं धनदाय नमः ।
ओं धृतवर्धनाय नमः ।
ओं धर्मेशाय नमः ।
ओं धर्मशास्त्रज्ञाय नमः ।
ओं धन्विने नमः ।
ओं धर्मपरायणाय नमः ।
ओं धनाध्यक्षाय नमः ।
ओं धनपतये नमः ।
ओं धृतिमते नमः ।
ओं धूतकिल्बिषाय नमः ।
ओं धर्महेतवे नमः ।
ओं धर्मशूराय नमः ।
ओं धर्मकृते नमः ।
ओं धर्मविदे नमः ।
ओं ध्रुवाय नमः ।
ओं धात्रे नमः ।
ओं धीमते नमः ।
ओं धर्मचारिणे नमः ।
ओं धन्याय नमः । ४६०

ओं धुर्याय नमः ।
ओं धृतव्रताय नमः ।
ओं नित्योत्सवाय नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निर्लेपाय नमः ।
ओं निश्चलात्मकाय नमः ।
ओं निरवद्याय नमः ।
ओं निराधाराय नमः ।
ओं निष्कलङ्काय नमः ।
ओं निरञ्जनाय नमः ।
ओं निर्ममाय नमः ।
ओं निरहङ्काराय नमः ।
ओं निर्मोहाय नमः ।
ओं निरुपद्रवाय नमः ।
ओं नित्यानन्दाय नमः ।
ओं निरातङ्काय नमः ।
ओं निष्प्रपञ्चाय नमः ।
ओं निरामयाय नमः ।
ओं निरवद्याय नमः ।
ओं निरीहाय नमः । ४८०

ओं निर्दर्शाय नमः ।
ओं निर्मलात्मकाय नमः ।
ओं नित्यानन्दाय नमः ।
ओं निर्जरेशाय नमः ।
ओं निःसङ्गाय नमः ।
ओं निगमस्तुताय नमः ।
ओं निष्कण्टकाय नमः ।
ओं निरालम्बाय नमः ।
ओं निष्प्रत्यूहाय नमः ।
ओं निरुद्भवाय नमः ।
ओं नित्याय नमः ।
ओं नियतकल्याणाय नमः ।
ओं निर्विकल्पाय नमः ।
ओं निराश्रयाय नमः ।
ओं नेत्रे नमः ।
ओं निधये नमः ।
ओं नैकरूपाय नमः ।
ओं निराकाराय नमः ।
ओं नदीसुताय नमः ।
ओं पुलिन्दकन्यारमणाय नमः । ५००

ओं पुरुजिते नमः ।
ओं परमप्रियाय नमः ।
ओं प्रत्यक्षमूर्तये नमः ।
ओं प्रत्यक्षाय नमः ।
ओं परेशाय नमः ।
ओं पूर्णपुण्यदाय नमः ।
ओं पुण्याकराय नमः ।
ओं पुण्यरूपाय नमः ।
ओं पुण्याय नमः ।
ओं पुण्यपरायणाय नमः ।
ओं पुण्योदयाय नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं पुण्यकृते नमः ।
ओं पुण्यवर्धनाय नमः ।
ओं परानन्दाय नमः ।
ओं परतराय नमः ।
ओं पुण्यकीर्तये नमः ।
ओं पुरातनाय नमः ।
ओं प्रसन्नरूपाय नमः ।
ओं प्राणेशाय नमः । ५२०

ओं पन्नगाय नमः ।
ओं पापनाशनाय नमः ।
ओं प्रणतार्तिहराय नमः ।
ओं पूर्णाय नमः ।
ओं पार्वतीनन्दनाय नमः ।
ओं प्रभवे नमः ।
ओं पूतात्मने नमः ।
ओं पुरुषाय नमः ।
ओं प्राणाय नमः ।
ओं प्रभवाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं प्रसन्नाय नमः ।
ओं परमस्पष्टाय नमः ।
ओं पराय नमः ।
ओं परिबृढाय नमः ।
ओं पराय नमः ।
ओं परमात्मने नमः ।
ओं परब्रह्मणे नमः ।
ओं परार्थाय नमः ।
ओं प्रियदर्शनाय नमः । ५४०

ओं पवित्राय नमः ।
ओं पुष्टिदाय नमः ।
ओं पूर्तये नमः ।
ओं पिङ्गलाय नमः ।
ओं पुष्टिवर्धनाय नमः ।
ओं पापहारिणे नमः ।
ओं पाशधराय नमः ।
ओं प्रमत्तासुरशिक्षकाय नमः ।
ओं पावनाय नमः ।
ओं पावकाय नमः ।
ओं पूज्याय नमः ।
ओं पूर्णानन्दाय नमः ।
ओं परात्पराय नमः ।
ओं पुष्कलाय नमः ।
ओं प्रवराय नमः ।
ओं पूर्वस्मै नमः ।
ओं पितृभक्ताय नमः ।
ओं पुरोगमाय नमः ।
ओं प्राणदाय नमः ।
ओं प्राणिजनकाय नमः । ५६०

ओं प्रदिष्टाय नमः ।
ओं पावकोद्भवाय नमः ।
ओं परब्रह्मस्वरूपाय नमः ।
ओं परमैश्वर्यकारणाय नमः ।
ओं परर्धिदाय नमः ।
ओं पुष्टिकराय नमः ।
ओं प्रकाशात्मने नमः ।
ओं प्रतापवते नमः ।
ओं प्रज्ञापराय नमः ।
ओं प्रकृष्टार्थाय नमः ।
ओं पृथुवे नमः ।
ओं पृथुपराक्रमाय नमः ।
ओं फणीश्वराय नमः ।
ओं फणिवाराय नमः ।
ओं फणामणिविभुषणाय नमः ।
ओं फलदाय नमः ।
ओं फलहस्ताय नमः ।
ओं फुल्लाम्बुजविलोचनाय नमः ।
ओं फडुच्चाटितपापौघाय नमः ।
ओं फणिलोकविभूषणाय नमः । ५८०

ओं बाहुलेयाय नमः ।
ओं बृहद्रूपाय नमः ।
ओं बलिष्ठाय नमः ।
ओं बलवते नमः ।
ओं बलिने नमः ।
ओं ब्रह्मेशविष्णुरूपाय नमः ।
ओं बुद्धाय नमः ।
ओं बुद्धिमतां वराय नमः ।
ओं बालरूपाय नमः ।
ओं ब्रह्मगर्भाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं बुधप्रियाय नमः ।
ओं बहुश्रुताय नमः ।
ओं बहुमताय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्राह्मणप्रियाय नमः ।
ओं बलप्रमथनाय नमः ।
ओं ब्रह्मणे नमः ।
ओं बहुरूपाय नमः ।
ओं बहुप्रदाय नमः । ६००

ओं बृहद्भानुतनूद्भूताय नमः ।
ओं बृहत्सेनाय नमः ।
ओं बिलेशयाय नमः ।
ओं बहुबाहवे नमः ।
ओं बलश्रीमते नमः ।
ओं बहुदैत्यविनाशकाय नमः ।
ओं बिलद्वारान्तरालस्थाय नमः ।
ओं बृहच्छक्तिधनुर्धराय नमः ।
ओं बालार्कद्युतिमते नमः ।
ओं बालाय नमः ।
ओं बृहद्वक्षसे नमः ।
ओं बृहद्धनुषे नमः ।
ओं भव्याय नमः ।
ओं भोगीश्वराय नमः ।
ओं भाव्याय नमः ।
ओं भवनाशाय नमः ।
ओं भवप्रियाय नमः ।
ओं भक्तिगम्याय नमः ।
ओं भयहराय नमः ।
ओं भावज्ञाय नमः । ६२०

ओं भक्तसुप्रियाय नमः ।
ओं भुक्तिमुक्तिप्रदाय नमः ।
ओं भोगिने नमः ।
ओं भगवते नमः ।
ओं भाग्यवर्धनाय नमः ।
ओं भ्राजिष्णवे नमः ।
ओं भावनाय नमः ।
ओं भर्त्रे नमः ।
ओं भीमाय नमः ।
ओं भीमपराक्रमाय नमः ।
ओं भूतिदाय नमः ।
ओं भूतिकृते नमः ।
ओं भोक्त्रे नमः ।
ओं भूतात्मने नमः ।
ओं भुवनेश्वराय नमः ।
ओं भावकाय नमः ।
ओं भीकराय नमः ।
ओं भीष्माय नमः ।
ओं भावकेष्टाय नमः ।
ओं भवोद्भवाय नमः । ६४०

ओं भवतापप्रशमनाय नमः ।
ओं भोगवते नमः ।
ओं भूतभावनाय नमः ।
ओं भोज्यप्रदाय नमः ।
ओं भ्रान्तिनाशाय नमः ।
ओं भानुमते नमः ।
ओं भुवनाश्रयाय नमः ।
ओं भूरिभोगप्रदाय नमः ।
ओं भद्राय नमः ।
ओं भजनीयाय नमः ।
ओं भिषग्वराय नमः ।
ओं महासेनाय नमः ।
ओं महोदराय नमः ।
ओं महाशक्तये नमः ।
ओं महाद्युतये नमः ।
ओं महाबुद्धये नमः ।
ओं महावीर्याय नमः ।
ओं महोत्साहाय नमः ।
ओं महाबलाय नमः ।
ओं महाभोगिने नमः । ६६०

ओं महामायिने नमः ।
ओं मेधाविने नमः ।
ओं मेखलिने नमः ।
ओं महते नमः ।
ओं मुनिस्तुताय नमः ।
ओं महामान्याय नमः ।
ओं महानन्दाय नमः ।
ओं महायशसे नमः ।
ओं महोर्जिताय नमः ।
ओं माननिधये नमः ।
ओं मनोरथफलप्रदाय नमः ।
ओं महोदयाय नमः ।
ओं महापुण्याय नमः ।
ओं महाबलपराक्रमाय नमः ।
ओं मानदाय नमः ।
ओं मतिदाय नमः ।
ओं मालिने नमः ।
ओं मुक्तामालाविभूषणाय नमः ।
ओं मनोहराय नमः ।
ओं महामुख्याय नमः । ६८०

ओं महर्धये नमः ।
ओं मूर्तिमते नमः ।
ओं मुनये नमः ।
ओं महोत्तमाय नमः ।
ओं महोपायाय नमः ।
ओं मोक्षदाय नमः ।
ओं मङ्गलप्रदाय नमः ।
ओं मुदाकराय नमः ।
ओं मुक्तिदात्रे नमः ।
ओं महाभोगाय नमः ।
ओं महोरगाय नमः ।
ओं यशस्कराय नमः ।
ओं योगयोनये नमः ।
ओं योगिष्ठाय नमः ।
ओं यमिनां वराय नमः ।
ओं यशस्विने नमः ।
ओं योगपुरुषाय नमः ।
ओं योग्याय नमः ।
ओं योगनिधये नमः ।
ओं यमिने नमः । ७००

ओं यतिसेव्याय नमः ।
ओं योगयुक्ताय नमः ।
ओं योगविदे नमः ।
ओं योगसिद्धिदाय नमः ।
ओं यन्त्राय नमः ।
ओं यन्त्रिणे नमः ।
ओं यन्त्रज्ञाय नमः ।
ओं यन्त्रवते नमः ।
ओं यन्त्रवाहकाय नमः ।
ओं यातनारहिताय नमः ।
ओं योगिने नमः ।
ओं योगीशाय नमः ।
ओं योगिनां वराय नमः ।
ओं रमणीयाय नमः ।
ओं रम्यरूपाय नमः ।
ओं रसज्ञाय नमः ।
ओं रसभावनाय नमः ।
ओं रञ्जनाय नमः ।
ओं रञ्जिताय नमः ।
ओं रागिणे नमः । ७२०

ओं रुचिराय नमः ।
ओं रुद्रसम्भवाय नमः ।
ओं रणप्रियाय नमः ।
ओं रणोदाराय नमः ।
ओं रागद्वेषविनाशनाय नमः ।
ओं रत्नार्चिषे नमः ।
ओं रुचिराय नमः ।
ओं रम्याय नमः ।
ओं रूपलावण्यविग्रहाय नमः ।
ओं रत्नाङ्गदधराय नमः ।
ओं रत्नभूषणाय नमः ।
ओं रमणीयकाय नमः ।
ओं रुचिकृते नमः ।
ओं रोचमानाय नमः ।
ओं रञ्जिताय नमः ।
ओं रोगनाशनाय नमः ।
ओं राजीवाक्षाय नमः ।
ओं राजराजाय नमः ।
ओं रक्तमाल्यानुलेपनाय नमः ।
ओं राजद्वेदागमस्तुत्याय नमः । ७४०

ओं रजःसत्त्वगुणान्विताय नमः ।
ओं रजनीशकलारम्याय नमः ।
ओं रत्नकुण्डलमण्डिताय नमः ।
ओं रत्नसन्मौलिशोभाढ्याय नमः ।
ओं रणन्मञ्जीरभूषणाय नमः ।
ओं लोकैकनाथाय नमः ।
ओं लोकेशाय नमः ।
ओं ललिताय नमः ।
ओं लोकनायकाय नमः ।
ओं लोकरक्षाय नमः ।
ओं लोकशिक्षाय नमः ।
ओं लोकलोचनरञ्जिताय नमः ।
ओं लोकबन्धवे नमः ।
ओं लोकधात्रे नमः ।
ओं लोकत्रयमहाहिताय नमः ।
ओं लोकचूडामणये नमः ।
ओं लोकवन्द्याय नमः ।
ओं लावण्यविग्रहाय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं लीलावते नमः । ७६०

ओं लोकोत्तरगुणान्विताय नमः ।
ओं वरिष्ठाय नमः ।
ओं वरदाय नमः ।
ओं वैद्याय नमः ।
ओं विशिष्टाय नमः ।
ओं विक्रमाय नमः ।
ओं विभवे नमः ।
ओं विबुधाग्रचराय नमः ।
ओं वश्याय नमः ।
ओं विकल्पपरिवर्जिताय नमः ।
ओं विपाशाय नमः ।
ओं विगतातङ्काय नमः ।
ओं विचित्राङ्गाय नमः ।
ओं विरोचनाय नमः ।
ओं विद्याधराय नमः ।
ओं विशुद्धात्मने नमः ।
ओं वेदाङ्गाय नमः ।
ओं विबुधप्रियाय नमः ।
ओं वचस्कराय नमः ।
ओं व्यापकाय नमः । ७८०

ओं विज्ञानिने नमः ।
ओं विनयान्विताय नमः ।
ओं विद्वत्तमाय नमः ।
ओं विरोधिघ्नाय नमः ।
ओं वीराय नमः ।
ओं विगतरागवते नमः ।
ओं वीतभावाय नमः ।
ओं विनीतात्मने नमः ।
ओं वेदगर्भाय नमः ।
ओं वसुप्रदाय नमः ।
ओं विश्वदीप्तये नमः ।
ओं विशालाक्षाय नमः ।
ओं विजितात्मने नमः ।
ओं विभावनाय नमः ।
ओं वेदवेद्याय नमः ।
ओं विधेयात्मने नमः ।
ओं वीतदोषाय नमः ।
ओं वेदविदे नमः ।
ओं विश्वकर्मणे नमः ।
ओं वीतभयाय नमः । ८००

ओं वागीशाय नमः ।
ओं वासवार्चिताय नमः ।
ओं वीरध्वंसाय नमः ।
ओं विश्वमूर्तये नमः ।
ओं विश्वरूपाय नमः ।
ओं वरासनाय नमः ।
ओं विशाखाय नमः ।
ओं विमलाय नमः ।
ओं वाग्मिने नमः ।
ओं विदुषे नमः ।
ओं वेदधराय नमः ।
ओं वटवे नमः ।
ओं वीरचूडामणये नमः ।
ओं वीराय नमः ।
ओं विद्येशाय नमः ।
ओं विबुधाश्रयाय नमः ।
ओं विजयिने नमः ।
ओं विनयिने नमः ।
ओं वेत्रे नमः ।
ओं वरीयसे नमः । ८२०

ओं विरजसे नमः ।
ओं वसवे नमः ।
ओं वीरघ्नाय नमः ।
ओं विज्वराय नमः ।
ओं वेद्याय नमः ।
ओं वेगवते नमः ।
ओं वीर्यवते नमः ।
ओं वशिने नमः ।
ओं वरशीलाय नमः ।
ओं वरगुणाय नमः ।
ओं विशोकाय नमः ।
ओं वज्रधारकाय नमः ।
ओं शरजन्मने नमः ।
ओं शक्तिधराय नमः ।
ओं शत्रुघ्नाय नमः ।
ओं शिखिवाहनाय नमः ।
ओं श्रीमते नमः ।
ओं शिष्टाय नमः ।
ओं शुचये नमः ।
ओं शुद्धाय नमः । ८४०

ओं शाश्वताय नमः ।
ओं श्रुतिसागराय नमः ।
ओं शरण्याय नमः ।
ओं शुभदाय नमः ।
ओं शर्मणे नमः ।
ओं शिष्टेष्टाय नमः ।
ओं शुभलक्षणाय नमः ।
ओं शान्ताय नमः ।
ओं शूलधराय नमः ।
ओं श्रेष्ठाय नमः ।
ओं शुद्धात्मने नमः ।
ओं शङ्कराय नमः ।
ओं शिवाय नमः ।
ओं शितिकण्ठात्मजाय नमः ।
ओं शूराय नमः ।
ओं शान्तिदाय नमः ।
ओं शोकनाशनाय नमः ।
ओं षाण्मातुराय नमः ।
ओं षण्मुखाय नमः ।
ओं षड्गुणैश्वर्यसम्युताय नमः । ८६०

ओं षट्चक्रस्थाय नमः ।
ओं षडूर्मिघ्नाय नमः ।
ओं षडङ्गश्रुतिपारगाय नमः ।
ओं षड्भावरहिताय नमः ।
ओं षट्काय नमः ।
ओं षट्छास्त्रस्मृतिपारगाय नमः ।
ओं षड्वर्गदात्रे नमः ।
ओं षड्ग्रीवाय नमः ।
ओं षडरिघ्नाय नमः ।
ओं षडाश्रयाय नमः ।
ओं षट्किरीटधराय श्रीमते नमः ।
ओं षडाधाराय नमः ।
ओं षट्क्रमाय नमः ।
ओं षट्कोणमध्यनिलयाय नमः ।
ओं षण्डत्वपरिहारकाय नमः ।
ओं सेनान्ये नमः ।
ओं सुभगाय नमः ।
ओं स्कन्दाय नमः ।
ओं सुरानन्दाय नमः ।
ओं सतां गतये नमः । ८८०

ओं सुब्रह्मण्याय नमः ।
ओं सुराध्यक्षाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वदाय नमः ।
ओं सुखिने नमः ।
ओं सुलभाय नमः ।
ओं सिद्धिदाय नमः ।
ओं सौम्याय नमः ।
ओं सिद्धेशाय नमः ।
ओं सिद्धिसाधनाय नमः ।
ओं सिद्धार्थाय नमः ।
ओं सिद्धसङ्कल्पाय नमः ।
ओं सिद्धसाधवे नमः ।
ओं सुरेश्वराय नमः ।
ओं सुभुजाय नमः ।
ओं सर्वदृशे नमः ।
ओं साक्षिणे नमः ।
ओं सुप्रसादाय नमः ।
ओं सनातनाय नमः ।
ओं सुधापतये नमः । ९००

ओं स्वयं‍ज्योतिषे नमः ।
ओं स्वयं‍भुवे नमः ।
ओं सर्वतोमुखाय नमः ।
ओं समर्थाय नमः ।
ओं सत्कृतये नमः ।
ओं सूक्ष्माय नमः ।
ओं सुघोषाय नमः ।
ओं सुखदाय नमः ।
ओं सुहृदे नमः ।
ओं सुप्रसन्नाय नमः ।
ओं सुरश्रेष्ठाय नमः ।
ओं सुशीलाय नमः ।
ओं सत्यसाधकाय नमः ।
ओं सम्भाव्याय नमः ।
ओं सुमनसे नमः ।
ओं सेव्याय नमः ।
ओं सकलागमपारगाय नमः ।
ओं सुव्यक्ताय नमः ।
ओं सच्चिदानन्दाय नमः ।
ओं सुवीराय नमः । ९२०

ओं सुजनाश्रयाय नमः ।
ओं सर्वलक्षणसम्पन्नाय नमः ।
ओं सत्यधर्मपरायणाय नमः ।
ओं सर्वदेवमयाय नमः ।
ओं सत्याय नमः ।
ओं सदामृष्टान्नदायकाय नमः ।
ओं सुधापिने नमः ।
ओं सुमतये नमः ।
ओं सत्याय नमः ।
ओं सर्वविघ्नविनाशनाय नमः ।
ओं सर्वदुःखप्रशमनाय नमः ।
ओं सुकुमाराय नमः ।
ओं सुलोचनाय नमः ।
ओं सुग्रीवाय नमः ।
ओं सुधृतये नमः ।
ओं साराय नमः ।
ओं सुराराध्याय नमः ।
ओं सुविक्रमाय नमः ।
ओं सुरारिघ्नाय नमः ।
ओं स्वर्णवर्णाय नमः । ९४०

ओं सर्पराजाय नमः ।
ओं सदाशुचये नमः ।
ओं सप्तार्चिर्भुवे नमः ।
ओं सुरवराय नमः ।
ओं सर्वायुधविशारदाय नमः ।
ओं हस्तिचर्माम्बरसुताय नमः ।
ओं हस्तिवाहनसेविताय नमः ।
ओं हस्तचित्रायुधधराय नमः ।
ओं हृताघाय नमः ।
ओं हसिताननाय नमः ।
ओं हेमभूषाय नमः ।
ओं हरिद्वर्णाय नमः ।
ओं हृष्टिदाय नमः ।
ओं हृष्टिवर्धनाय नमः ।
ओं हेमाद्रिभिदे नमः ।
ओं हंसरूपाय नमः ।
ओं हुङ्कारहतकिल्बिषाय नमः ।
ओं हिमाद्रिजातातनुजाय नमः ।
ओं हरिकेशाय नमः ।
ओं हिरण्मयाय नमः । ९६०

ओं हृद्याय नमः ।
ओं हृष्टाय नमः ।
ओं हरिसखाय नमः ।
ओं हंसाय नमः ।
ओं हंसगतये नमः ।
ओं हविषे नमः ।
ओं हिरण्यवर्णाय नमः ।
ओं हितकृते नमः ।
ओं हर्षदाय नमः ।
ओं हेमभूषणाय नमः ।
ओं हरप्रियाय नमः ।
ओं हितकराय नमः ।
ओं हतपापाय नमः ।
ओं हरोद्भवाय नमः ।
ओं क्षेमदाय नमः ।
ओं क्षेमकृते नमः ।
ओं क्षेम्याय नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षामवर्जिताय नमः ।
ओं क्षेत्रपालाय नमः । ९८०

ओं क्षमाधाराय नमः ।
ओं क्षेमक्षेत्राय नमः ।
ओं क्षमाकराय नमः ।
ओं क्षुद्रघ्नाय नमः ।
ओं क्षान्तिदाय नमः ।
ओं क्षेमाय नमः ।
ओं क्षितिभूषाय नमः ।
ओं क्षमाश्रयाय नमः ।
ओं क्षालिताघाय नमः ।
ओं क्षितिधराय नमः ।
ओं क्षीणसंरक्षणक्षमाय नमः ।
ओं क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकाय नमः ।
ओं क्षितिभृन्नाथतनयामुखपङ्कजभास्कराय नमः ।
ओं क्षताहिताय नमः ।
ओं क्षराय नमः ।
ओं क्षन्त्रे नमः ।
ओं क्षतदोषाय नमः ।
ओं क्षमानिधये नमः ।
ओं क्षपिताखिलसन्तापाय नमः ।
ओं क्षपानाथसमाननाय नमः । १०००

इति श्री सुब्रह्मण्य सहस्रनामावली ॥


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Subrahmanya Sahasranamavali – श्री सुब्रह्मण्य सहस्रनामावली

  1. Hello, thank you so much for this site and library, i find it a very useful instrument to deepen and express our devotion. Is it possibile to have a word/pdf version of Shri Subrahmanya sahasranamavali in sanskrit ? We are working on an italian translation, and it could be very helpful. Thank you in advance. Namaste

Leave a Reply

error: Not allowed