Sri Shiva Panchakshari Mantra (Nyasa Sahitam) – श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं)


श्री शिव पञ्चाक्षरी मन्त्रः (न्यास सहितं)

आचमनम् –
ओं शम्भवे स्वाहा ।
ओं शङ्कराय स्वाहा ।
ओं शान्ताय स्वाहा ।
ओं शाश्वताय नमः ।
शिव, स्थाणो, भवानीपते, भूतेश, त्रिपुरान्तक, त्रिनयन, श्रीकण्ठ, कालान्तक, शर्व, उग्र, अभव, भर्ग, भीम, जगतां नाथ, अक्षय, श्रीनिधे, रुद्र, ईशान, महेश, महादेवाय नमः ॥

विनियोगः –
अस्य श्री शिव पञ्चाक्षरी मन्त्रस्य वामदेव ऋषि पङ्क्तिश्छन्द ईशानो देवता, ओं बीजं, नमः शक्तिः, शिवायेति कीलकं चतुर्विध पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ।

ऋष्यादिन्यासः –
ओं वामदेवर्षये नमः शिरसि ।
पङ्क्ति छन्दसे नमः मुखे ।
ईशानदेवतायै नमः हृदये ।
ओं बीजाय नमः गुह्ये ।
नमः शक्तये नमः पादयोः ।
शिवायेति कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं ओं अङ्गुष्ठाभ्यां नमः ।
ओं नं तर्जनीभ्यां नमः ।
ओं मं मध्यमाभ्यां नमः ।
ओं शिं अनामिकाभ्यां नमः ।
ओं वां कनिष्ठिकाभ्यां नमः ।
ओं यं करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं ओं हृदयाय नमः ।
ओं नं शिरसे स्वाहा ।
ओं मं शिखायै वषट् ।
ओं शिं कवचाय हुम् ।
ओं वां नेत्रत्रयाय वौषट् ।
ओं यं अस्त्राय फट् ।

पञ्चमूर्ति न्यासः –
ओं नं तत्पुरुषाय नमः तर्जन्याम् ।
ओं मं अघोराय नमः मध्यमायाम् ।
ओं शिं सद्योजाताय नमः कनिष्ठिकायाम् ।
ओं वां वामदेवाय नमः अनामिकायाम् ।
ओं ईशानाय नमः इत्यङ्गुष्ठयोः ।
ओं नं तत्पुरुषाय नमः मुखे ।
ओं मं अघोराय नमः हृदये ।
ओं शिं सद्योजाताय नमः पादयोः ।
ओं वां वामदेवाय नमः गुह्ये ।
ओं यं ईशानाय नमः मूर्ध्नि ।

ध्यानम् –
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

मन्त्रः –
ओं नमः शिवाय ।

हृदयादिन्यासः –
ओं ओं हृदयाय नमः ।
ओं नं शिरसे स्वाहा ।
ओं मं शिखायै वषट् ।
ओं शिं कवचाय हुम् ।
ओं वां नेत्रत्रयाय वौषट् ।
ओं यं अस्त्राय फट् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed