Sri Raghavendra Ashtakam – श्री राघवेन्द्र अष्टकम्


जय तुङ्गातटवसते वर मन्त्रालयमूर्ते ।
कुरु करुणां मयि भीते परिमलततकीर्ते ॥

तव पादार्चनसक्ते तव नामामृतमत्ते
दिशदिव्यां दृशमूर्ते तव सन्तत भक्ते ॥

कृतगीतासुविवृत्ते कविजनसंस्तुतवृत्ते ।
कुरु वसतिं मम चित्ते परिवृत भक्तार्ते ॥

योगीन्द्रार्चितपादे योगिजनार्पितमोदे ।
तिम्मण्णान्वयचन्द्रे रमतां मम हृदयम् ॥

तप्तसुकाञ्चनसदृशे दण्डकमण्डलहस्ते ।
जपमालावरभूषे रमतां मम हृदयम् ॥

श्रीरामार्पितचित्ते काषायाम्बरयुक्ते ।
श्रीतुलसीमणिमाले रमतां मम हृदयम् ॥

मध्वमुनीडिततत्त्वं व्याख्यान्तं परिवारे ।
ईडेहं सततं मे सङ्कटपरिहारम् ॥

वैणिकवंशोत्तंसं वरविद्वन्मणिमान्यम् ।
वरदाने कल्पतरुं वन्दे गुरुराजम् ॥

सुशमीन्द्रार्यकुमारै-र्विद्येन्द्रैर्गुरुभक्त्या ।
रचिता श्रीगुरुगाथा सज्जनमोदकरी ॥

इति श्री सुविद्येन्द्रतीर्थ विरचित श्री राघवेन्द्र अष्टकम् ॥


इतर श्री राघवेन्द्र स्तोत्राणि पश्यतु ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed