Sri Matangi Ashtottara Shatanamavali – श्री मातङ्गी अष्टोत्तरशतनामावली


ओं महामत्तमातङ्गिनीसिद्धिरूपायै नमः ।
ओं योगिन्यै नमः ।
ओं भद्रकाल्यै नमः ।
ओं रमायै नमः ।
ओं भवान्यै नमः ।
ओं भवप्रीतिदायै नमः ।
ओं भूतियुक्तायै नमः ।
ओं भवाराधितायै नमः ।
ओं भूतिसम्पत्कर्यै नमः । ९

ओं धनाधीशमात्रे नमः ।
ओं धनागारदृष्ट्यै नमः ।
ओं धनेशार्चितायै नमः ।
ओं धीरवापीवराङ्ग्यै नमः ।
ओं प्रकृष्ट प्रभारूपिण्यै नमः ।
ओं कामरूप प्रहृष्टायै नमः ।
ओं महाकीर्तिदायै नमः ।
ओं कर्णनाल्यै नमः ।
ओं करालीभगाघोररूपायै नमः । १८

ओं भगाङ्ग्यै नमः ।
ओं भगाह्वायै नमः ।
ओं भगप्रीतिदायै नमः ।
ओं भीमरूपायै नमः ।
ओं भवान्यै नमः ।
ओं महाकौशिक्यै नमः ।
ओं कोशपूर्णायै नमः ।
ओं किशोरी किशोरप्रियानन्दईहायै नमः ।
ओं महाकारणाकारणायै नमः । २७

ओं कर्मशीलायै नमः ।
ओं कपालि प्रसिद्धायै नमः ।
ओं महासिद्धखण्डायै नमः ।
ओं मकारप्रियायै नमः ।
ओं मानरूपायै नमः ।
ओं महेश्यै नमः ।
ओं महोल्लासिनी लास्यलीला लयाङ्ग्यै नमः ।
ओं क्षमा क्षेमशीलायै नमः ।
ओं क्षपाकारिण्यै नमः । ३६

ओं अक्षयप्रीतिदायै नमः ।
ओं भूतियुक्ता भवान्यै नमः ।
ओं भवाराधितायै नमः ।
ओं भूतिसत्यात्मिकायै नमः ।
ओं प्रभोद्भासितायै नमः ।
ओं भानुभास्वत्करायै नमः ।
ओं धराधीशमात्रे नमः ।
ओं धरागारदृष्ट्यै नमः ।
ओं धरेशार्चितायै नमः । ४५

ओं धीवराधीवराङ्ग्यै नमः ।
ओं प्रकृष्टप्रभारूपिण्यै नमः ।
ओं प्राणरूप प्रकृष्टस्वरूपायै नमः ।
ओं स्वरूपप्रियाय नमः ।
ओं चलत्कुण्डलायै नमः ।
ओं कामिनीकान्तयुक्तायै नमः ।
ओं कपालाचलायै नमः ।
ओं कालकोद्धारिण्यै नमः ।
ओं कदम्बप्रियायै नमः । ५४

ओं कोटरी कोटदेहायै नमः ।
ओं क्रमायै नमः ।
ओं कीर्तिदायै नमः ।
ओं कर्णरूपायै नमः ।
ओं काक्ष्म्यै नमः ।
ओं क्षमाङ्ग्यै नमः ।
ओं क्षयप्रेमरूपायै नमः ।
ओं क्षपायै नमः ।
ओं क्षयाक्षायै नमः । ६३

ओं क्षयाह्वायै नमः ।
ओं क्षयप्रान्तरायै नमः ।
ओं क्षवत्कामिन्यै नमः ।
ओं क्षारिणी क्षीरपूर्णायै नमः ।
ओं शिवाङ्ग्यै नमः ।
ओं शाकम्भरी शाकदेहायै नमः ।
ओं महाशाकयज्ञायै नमः ।
ओं फलप्राशकायै नमः ।
ओं शकाह्वायै नमः । ७२

ओं अशकाह्वायै नमः ।
ओं शकाख्यायै नमः ।
ओं शकायै नमः ।
ओं शकाक्षान्तरोषायै नमः ।
ओं सुरोषायै नमः ।
ओं सुरेखायै नमः ।
ओं महाशेषयज्ञोपवीतप्रियायै नमः ।
ओं जयन्त्यै नमः ।
ओं जयायै नमः । ८१

ओं जाग्रती योग्यरूपायै नमः ।
ओं जयाङ्ग्यै नमः ।
ओं जपध्यानसन्तुष्टसञ्ज्ञायै नमः ।
ओं जयप्राणरूपायै नमः ।
ओं जयस्वर्णदेहायै नमः ।
ओं जयज्वालिनीयामिन्यै नमः ।
ओं याम्यरूपायै नमः ।
ओं जगन्मातृरूपायै नमः ।
ओं जगद्रक्षणायै नमः । ९०

ओं स्वधावौषडन्तायै नमः ।
ओं विलम्बाविलम्बायै नमः ।
ओं षडङ्गायै नमः ।
ओं महालम्बरूपासिहस्तायै नमः ।
ओं पदाहारिणीहारिण्यै नमः ।
ओं हारिण्यै नमः ।
ओं महामङ्गलायै नमः ।
ओं मङ्गलप्रेमकीर्तये नमः ।
ओं निशुम्भच्छिदायै नमः । ९९

ओं शुम्भदर्पापहायै नमः ।
ओं आनन्दबीजादिमुक्तिस्वरूपायै नमः ।
ओं चण्डमुण्डापदा मुख्यचण्डायै नमः ।
ओं प्रचण्डाप्रचण्डायै नमः ।
ओं महाचण्डवेगायै नमः ।
ओं चलच्चामरायै नमः ।
ओं चामराचन्द्रकीर्तये नमः ।
ओं सुचामीकरा चित्रभूषोज्ज्वलाङ्ग्यै नमः ।
ओं सुसङ्गीतगीतायै नमः । १०८


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed