Sri Maha Ganapathi Mangala Malika Stotram – श्री महागणपति मङ्गलमालिका स्तोत्रम्


श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्कवासिने ।
द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १ ॥

आदिपूज्याय देवाय दन्तमोदकधारिणे ।
वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २ ॥

लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे ।
गजाननाय प्रभवे श्रीगणेशाय मङ्गलम् ॥ ३ ॥

पञ्चहस्ताय वन्द्याय पाशाङ्कुशधराय च ।
श्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥ ४ ॥

द्वैमातुराय बालाय हेरम्बाय महात्मने ।
विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥ ५ ॥

पृश्निशृङ्गायाजिताय क्षिप्राभीष्टार्थदायिने ।
सिद्धिबुद्धि प्रमोदाय श्रीगणेशाय मङ्गलम् ॥ ६ ॥

विलम्बियज्ञसूत्राय सर्वविघ्ननिवारिणे ।
दूर्वादलसुपूज्याय श्रीगणेशाय मङ्गलम् ॥ ७ ॥

महाकायाय भीमाय महासेनाग्रजन्मने ।
त्रिपुरारिवरोद्धात्रे श्रीगणेशाय मङ्गलम् ॥ ८ ॥

सिन्दूररम्यवर्णाय नागबद्धोदराय च ।
आमोदाय प्रमोदाय श्रीगणेशाय मङ्गलम् ॥ ९ ॥

विघ्नकर्त्रे दुर्मुखाय विघ्नहर्त्रे शिवात्मने ।
सुमुखायैकदन्ताय श्रीगणेशाय मङ्गलम् ॥ १० ॥

समस्तगणनाथाय विष्णवे धूमकेतवे ।
त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मङ्गलम् ॥ ११ ॥

चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने ।
वक्रतुण्डाय कुब्जाय श्रीगणेशाय मङ्गलम् ॥ १२ ॥

तुण्डिने कपिलाख्याय श्रेष्ठाय ऋणहारिणे ।
उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मङ्गलम् ॥ १३ ॥

कष्टहर्त्रे द्विदेहाय भक्तेष्टजयदायिने ।
विनायकाय विभवे श्रीगणेशाय मङ्गलम् ॥ १४ ॥

सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने ।
वटवे लोकगुरवे श्रीगणेशाय मङ्गलम् ॥ १५ ॥

श्रीचामुण्डासुपुत्राय प्रसन्नवदनाय च ।
श्रीराजराजसेव्याय श्रीगणेशाय मङ्गलम् ॥ १६ ॥

श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मिताम् ।
विभूतिमातृकारम्यां कल्याणैश्वर्यदायिनीम् ॥ १७ ॥

श्रीमहागणनाथस्य शूभां मङ्गलमालिकाम् ।
यः पठेत्सततं वाणीं लक्ष्मीं सिद्धिमवाप्नुयात् ॥ १८ ॥

इति श्रीकृष्णराजेन्द्रकृत श्रीमहागणपति मङ्गलमालिका स्तोत्रम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed