Sri Lalita Lakaradi Shatanama Stotram – श्री ललिता लकारादि शतनाम स्तोत्रम्


पूर्वपीठिका –
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
पप्रच्छेशं परानन्दं भैरवी परमेश्वरम् ॥ १ ॥

श्रीभैरव्युवाच ।
कौलेश श्रोतुमिच्छामि सर्वमन्त्रोत्तमोत्तमम् ।
ललिताया शतनाम सर्वकामफलप्रदम् ॥ २ ॥

श्रीभैरवोवाच ।
शृणु देवि महाभागे स्तोत्रमेतदनुत्तमम् ।
पठनाद्धारणादस्य सर्वसिद्धीश्वरो भवेत् ॥ ३ ॥

षट्कर्माणि च सिद्ध्यन्ति स्तवस्यास्य प्रसादतः ।
गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥ ४ ॥

ललिताया लकारादि नामशतकस्य देवि ।
राजराजेश्वरो ऋषिः प्रोक्तो छन्दोऽनुष्टुप् तथा ॥ ५ ॥

देवता ललितादेवी षट्कर्मसिद्ध्यर्थे तथा ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ६ ॥

वाक्-काम-शक्तिबीजेन करषडङ्गमाचरेत् ।
प्रयोगे बालात्र्यक्षरी योजयित्वा जपं चरेत् ॥ ७ ॥

अस्य श्री ललिता लकारादि शतनाममालामन्त्रस्य श्रीराजराजेश्वरो ऋषिः अनुष्टुप् छन्दः श्रीललितादेवी देवता षट्कर्मसिद्ध्यर्थे धर्मार्थकाममोक्षार्थे पाठे विनियोगः ।

करन्यासः –
ओं ऐं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं सौः मध्यमाभ्यां नमः ।
ओं ऐं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं सौः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ऐं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं सौः शिखायै वषट् ।
ओं ऐं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं सौः अस्त्राय फट् ।

अथ ध्यानम् –
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥

अथ स्तोत्रम् –
ललिता लक्ष्मी लोलाक्षी लक्ष्मणा लक्ष्मणार्चिता ।
लक्ष्मणप्राणरक्षिणी लाकिनी लक्ष्मणप्रिया ॥ १ ॥

लोला लकारा लोमेशा लोलजिह्वा लज्जावती ।
लक्ष्या लाक्ष्या लक्षरता लकाराक्षरभूषिता ॥ २ ॥

लोललयात्मिका लीला लीलावती च लाङ्गली ।
लावण्यामृतसारा च लावण्यामृतदीर्घिका ॥ ३ ॥

लज्जा लज्जामती लज्जा ललना ललनप्रिया ।
लवणा लवली लसा लाक्षकी लुब्धा लालसा ॥ ४ ॥

लोकमाता लोकपूज्या लोकजननी लोलुपा ।
लोहिता लोहिताक्षी च लिङ्गाख्या चैव लिङ्गेशी ॥ ५ ॥

लिङ्गगीति लिङ्गभवा लिङ्गमाला लिङ्गप्रिया ।
लिङ्गाभिधायिनी लिङ्गा लिङ्गनामसदानन्दा ॥ ६ ॥

लिङ्गामृतप्रीता लिङ्गार्चनप्रीता लिङ्गपूज्या ।
लिङ्गरूपा लिङ्गस्था च लिङ्गालिङ्गनतत्परा ॥ ७ ॥

लतापूजनरता च लतासाधकतुष्टिदा ।
लतापूजकरक्षिणी लतासाधनसिद्धिदा ॥ ८ ॥

लतागृहनिवासिनी लतापूज्या लताराध्या ।
लतापुष्पा लतारता लताधारा लतामयी ॥ ९ ॥

लतास्पर्शनसन्तुष्टा लताऽऽलिङ्गनहर्षिता ।
लताविद्या लतासारा लताऽऽचारा लतानिधी ॥ १० ॥

लवङ्गपुष्पसन्तुष्टा लवङ्गलतामध्यस्था ।
लवङ्गलतिकारूपा लवङ्गहोमसन्तुष्टा ॥ ११ ॥

लकाराक्षारपूजिता च लकारवर्णोद्भवा ।
लकारवर्णभूषिता लकारवर्णरुचिरा ॥ १२ ॥

लकारबीजोद्भवा तथा लकाराक्षरस्थिता ।
लकारबीजनिलया लकारबीजसर्वस्वा ॥ १३ ॥

लकारवर्णसर्वाङ्गी लक्ष्यछेदनतत्परा ।
लक्ष्यधरा लक्ष्यघूर्णा लक्षजापेनसिद्धिदा ॥ १४ ॥

लक्षकोटिरूपधरा लक्षलीलाकलालया ।
लोकपालेनार्चिता च लाक्षारागविलेपना ॥ १५ ॥

लोकातीता लोपामुद्रा लज्जाबीजस्वरूपिणी ।
लज्जाहीना लज्जामयी लोकयात्राविधायिनी ॥ १६ ॥

लास्यप्रिया लयकरी लोकलया लम्बोदरी ।
लघिमादिसिद्धिदात्री लावण्यनिधिदायिनी ।
लकारवर्णग्रथिता लम्बीजा ललिताम्बिका ॥ १७ ॥

फलश्रुतिः –
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ।
प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत् साधकश्रेष्ठो त्रैलोक्यविजयी भवेत् ॥ १ ॥

सर्वपापविनिर्ममुक्तः स याति ललितापदम् ।
शून्यागारे शिवारण्ये शिवदेवालये तथा ॥ २ ॥

शून्यदेशे तडागे च नदीतीरे चतुष्पथे ।
एकलिङ्गे ऋतुस्नातागेहे वेश्यागृहे तथा ॥ ३ ॥

पठेदष्टोत्तरशतनामानि सर्वसिद्धये ।
साधको वाञ्छां यत्कुर्यात् तत्तथैव भविष्यति ॥ ४ ॥

ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।
समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ५ ॥

साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः ।
स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ६ ॥

अयुतावर्तनाद्देवि पुरश्चर्याऽस्य गीयते ।
पुरश्चर्यायुतः स्तोत्रः सर्वकर्मफलप्रदः ॥ ७ ॥

सहस्रं च पठेद्यस्तु मासार्धं साधकोत्तमः ।
दासीभूतं जगत्सर्वं मासार्धाद्भवति ध्रुवम् ॥ ८ ॥

नित्यं प्रतिनाम्ना हुत्वा पलाशकुसुमैर्नरः ।
भूलोकस्थाः सर्वकन्याः सर्वलोकस्थितास्तथा ॥ ९ ॥

पातालस्थाः सर्वकन्याः नागकन्याः यक्षकन्याः ।
वशीकुर्यान्मण्डलार्धात्संशयो नात्र विद्यते ॥ १० ॥

अश्वत्थमूले पठेत् शतवारं ध्यानपूर्वकम् ।
तत् क्षणाद्व्याधिनाशश्च भवेद्देवि न संशयः ॥ ११ ॥

शून्यागारे पठेत् स्तोत्रं सहस्रं ध्यानपूर्वकम् ।
लक्ष्मी प्रसीदति ध्रुवं स त्रैलोक्यं वशिष्यति ॥ १२ ॥

प्रेतवस्त्रं भौमे ग्राह्यं रिपुनाम च वेष्टितम् ।
प्राणप्रतिष्ठां कृत्वा तु पूजां चैव हि कारयेत् ॥ १३ ॥

श्मशाने निखनेद्रात्रौ द्विसहस्रं पठेत्ततः ।
जिह्वास्तम्भनमाप्नोति सद्यो मूकत्वमाप्नुयात् ॥ १४ ॥

श्मशाने च पठेत् स्तोत्रं अयुतार्धं सुबुद्धिमान् ।
शत्रुक्षयो भवेत् सद्यो नान्यथा मम भाषितम् ॥ १५ ॥

प्रेतवस्त्रं शनौ ग्राह्यं प्रतिनाम्ना सम्पुटितम् ।
शत्रुनाम लिखित्वा च प्राणप्रतिष्ठां कारयेत् ॥ १६ ॥

ततः ललितां सम्पूज्य कृष्णधत्तूरपुष्पकैः ।
श्मशाने निखनेद्रात्रौ शतवारं पठेत् स्तोत्रम् ॥ १७ ॥

ततो मृत्युमवाप्नोति देवराजसमोऽपि सः ।
श्मशानाङ्गारमादाय मङ्गले शनिवारे वा ॥ १८ ॥

प्रेतवस्त्रेण संवेष्ट्य बध्नीयात् प्रेतरज्जुना ।
दशाभिमन्त्रितं कृत्वा खनेद्वैरिवेश्मनि ॥ १९ ॥

सप्तरात्रान्तरे तस्योच्चाटनं भ्रामणं भवेत् ।
कुमारीं पूजयित्वा तु यः पठेद्भक्तितत्परः ॥ २० ॥

न किञ्चिद्दुर्लभं तस्य दिवि वा भुवि मोदते ।
दुर्भिक्षे राजपीडायां सङ्ग्रामे वैरिमध्यके ॥ २१ ॥

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।
तत्र तत्राभयं तस्य भवत्येव न संशयः ॥ २२ ॥

वामपार्श्वे समानीय शोधितां वरकामिनीम् ।
जपं कृत्वा पठेद्यस्तु तस्य सिद्धिः करे स्थिता ॥ २३ ॥

दरिद्रस्तु चतुर्दश्यां कामिनीसङ्गमैः सह ।
अष्टवारं पठेद्यस्तु कुबेरसदृशो भवेत् ॥ २४ ॥

श्रीललितां महादेवी नित्यं सम्पूज्य मानवः ।
प्रतिनाम्ना जुहुयात्स धनराशिमवाप्नुयात् ॥ २५ ॥

नवनीतं चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि ।
वन्ध्यां पुत्रप्रदं देवि नात्र कार्या विचारणा ॥ २६ ॥

कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे ।
बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ २७ ॥

उग्र उग्रं महदुग्रं स्तवमिदं ललितायाः ।
सुविनीताय शान्ताय दान्तायातिगुणाय च ॥ २८ ॥

भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ।
भक्तभक्ताय योग्याय भक्तिशक्तिपराय च ॥ २९ ॥

वेश्यापूजनयुक्ताय कुमारीपूजकाय च ।
दुर्गाभक्ताय शैवाय कामेश्वरप्रजापिने ॥ ३० ॥

अद्वैतभावयुक्ताय शक्तिभक्तिपराय च ।
प्रदेयं शतनामाख्यं स्वयं ललिताज्ञया ॥ ३१ ॥

खलाय परतन्त्राय परनिन्दापराय च ।
भ्रष्टाय दुष्टतत्त्वाय परीवादपराय च ॥ ३२ ॥

शिवाभक्ताय दुष्टाय परदाररताय च ।
वेश्यास्त्रीनिन्दकाय च पञ्चमकारनिन्दके ॥ ३३ ॥

न स्तोत्रं दर्शयेद्देवी मम हत्याकरो भवेत् ।
तस्मान्न दापयेद्देवी मनसा कर्मणा गिरा ॥ ३४ ॥

अन्यथा कुरुते यस्तु स क्षीणायुर्भवेद्ध्रुवम् ।
पुत्रहारी च स्त्रीहारी राज्यहारी भवेद्ध्रुवम् ॥ ३५ ॥

मन्त्रक्षोभश्च जायते तस्य मृत्युर्भविष्यति ।
क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ॥ ३६ ॥

क्रमदीक्षायुतो देवी क्रमाद्राज्यमवाप्नुयात् ।
क्रमदीक्षासमायुक्तः कल्पोक्तसिद्धिभाग्भवेत् ॥ ३७ ॥

विधेर्लिपिं तु सम्मार्ज्य किङ्करत्वं विसृज्य च ।
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ ३८ ॥

क्रमदीक्षायुतो देवी मम समो न संशयः ।
गोपनीयं गोपनीयं गोपनीयं सदाऽनघे ॥ ३९ ॥

स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रयः ।
स वेदवक्ता स्वाध्यायी सर्वानन्दपरायणः ॥ ४० ॥

स्वस्मिन् ललितां सम्भाव्य पूजयेज्जगदम्बिकाम् ।
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥ ४१ ॥

गुरुरूपं शिवं ध्यात्वा शिवरूपं गुरुं स्मरेत् ।
सदाशिवः स एव स्यान्नात्र कार्या विचारणा ॥ ४२ ॥

इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक श्रीमल्ललिताया लकारादिशतनामस्तोत्रम् ।


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed