Sri Kubera Ashtottara Shatanamavali – श्री कुबेर अष्टोत्तरशतनामावलिः


ओं कुबेराय नमः ।
ओं धनदाय नमः ।
ओं श्रीमते नमः ।
ओं यक्षेशाय नमः ।
ओं गुह्यकेश्वराय नमः ।
ओं निधीशाय नमः ।
ओं शङ्करसखाय नमः ।
ओं महालक्ष्मीनिवासभुवे नमः ।
ओं महापद्मनिधीशाय नमः । ९

ओं पूर्णाय नमः ।
ओं पद्मनिधीश्वराय नमः ।
ओं शङ्खाख्यनिधिनाथाय नमः ।
ओं मकराख्यनिधिप्रियाय नमः ।
ओं सुकच्छपनिधीशाय नमः ।
ओं मुकुन्दनिधिनायकाय नमः ।
ओं कुन्दाख्यनिधिनाथाय नमः ।
ओं नीलनिध्यधिपाय नमः ।
ओं महते नमः । १८

ओं खर्वनिध्यधिपाय नमः ।
ओं पूज्याय नमः ।
ओं लक्ष्मिसाम्राज्यदायकाय नमः ।
ओं इलाविडापुत्राय नमः ।
ओं कोशाधीशाय नमः ।
ओं कुलाधीशाय नमः ।
ओं अश्वारूढाय नमः ।
ओं विश्ववन्द्याय नमः ।
ओं विशेषज्ञाय नमः । २७

ओं विशारदाय नमः ।
ओं नलकूबरनाथाय नमः ।
ओं मणिग्रीवपित्रे नमः ।
ओं गूढमन्त्राय नमः ।
ओं वैश्रवणाय नमः ।
ओं चित्रलेखामनःप्रियाय नमः ।
ओं एकपिञ्छाय नमः ।
ओं अलकाधीशाय नमः ।
ओं पौलस्त्याय नमः । ३६

ओं नरवाहनाय नमः ।
ओं कैलासशैलनिलयाय नमः ।
ओं राज्यदाय नमः ।
ओं रावणाग्रजाय नमः ।
ओं चित्रचैत्ररथाय नमः ।
ओं उद्यानविहाराय नमः ।
ओं विहारसुकुतूहलाय नमः ।
ओं महोत्साहाय नमः ।
ओं महाप्राज्ञाय नमः । ४५

ओं सदापुष्पकवाहनाय नमः ।
ओं सार्वभौमाय नमः ।
ओं अङ्गनाथाय नमः ।
ओं सोमाय नमः ।
ओं सौम्यादिकेश्वराय नमः ।
ओं पुण्यात्मने नमः ।
ओं पुरुहूत श्रियै नमः ।
ओं सर्वपुण्यजनेश्वराय नमः ।
ओं नित्यकीर्तये नमः । ५४

ओं निधिवेत्रे नमः ।
ओं लङ्काप्राक्धननायकाय नमः ।
ओं यक्षिणीवृताय नमः ।
ओं यक्षाय नमः ।
ओं परमशान्तात्मने नमः ।
ओं यक्षराजाय नमः ।
ओं यक्षिणी हृदयाय नमः ।
ओं किन्नरेश्वराय नमः ।
ओं किम्पुरुषनाथाय नमः । ६३

ओं नाथाय नमः ।
ओं खड्गायुधाय नमः ।
ओं वशिने नमः ।
ओं ईशानदक्षपार्श्वस्थाय नमः ।
ओं वायुवामसमाश्रयाय नमः ।
ओं धर्ममार्गैकनिरताय नमः ।
ओं धर्मसम्मुखसंस्थिताय नमः ।
ओं वित्तेश्वराय नमः ।
ओं धनाध्यक्षाय नमः । ७२

ओं अष्टलक्ष्म्याश्रितालयाय नमः ।
ओं मनुष्यधर्मिणे नमः ।
ओं सत्कृताय नमः ।
ओं कोशलक्ष्मी समाश्रिताय नमः ।
ओं धनलक्ष्मी नित्यनिवासाय नमः ।
ओं धान्यलक्ष्मी निवासभुवे नमः ।
ओं अष्टलक्ष्मी सदावासाय नमः ।
ओं गजलक्ष्मी स्थिरालयाय नमः ।
ओं राज्यलक्ष्मी जन्मगेहाय नमः । ८१

ओं धैर्यलक्ष्मी कृपाश्रयाय नमः ।
ओं अखण्डैश्वर्य सम्युक्ताय नमः ।
ओं नित्यानन्दाय नमः ।
ओं सागराश्रयाय नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निधिधात्रे नमः ।
ओं निराश्रयाय नमः ।
ओं निरुपद्रवाय नमः ।
ओं नित्यकामाय नमः । ९०

ओं निराकाङ्क्षाय नमः ।
ओं निरुपाधिकवासभुवे नमः ।
ओं शान्ताय नमः ।
ओं सर्वगुणोपेताय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वसम्मताय नमः ।
ओं सर्वाणिकरुणापात्राय नमः ।
ओं सदानन्दकृपालयाय नमः ।
ओं गन्धर्वकुलसंसेव्याय नमः । ९९

ओं सौगन्धिककुसुमप्रियाय नमः ।
ओं स्वर्णनगरीवासाय नमः ।
ओं निधिपीठसमाश्रयाय नमः ।
ओं महामेरूत्तरस्थायिने नमः ।
ओं महर्षिगणसंस्तुताय नमः ।
ओं तुष्टाय नमः ।
ओं शूर्पणखा ज्येष्ठाय नमः ।
ओं शिवपूजारताय नमः ।
ओं अनघाय नमः । १०८

इति श्री कुबेर अष्टोत्तरशतनामावली ॥


इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed