Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
उषःकालगम्यामुदात्त स्वरूपां
अकारप्रविष्टामुदाराङ्गभूषाम् ।
अजेशादि वन्द्यामजार्चाङ्गभाजां
अनौपम्यरूपां भजाम्यादिसन्ध्याम् ॥ १ ॥
सदा हंसयानां स्फुरद्रत्नवस्त्रां
वराभीतिहस्तां खगाम्नायरूपाम् ।
स्फुरत्स्वाधिकामक्षमालां च कुम्भं
दधनामहं भावये पूर्वसन्ध्याम् ॥ २ ॥
प्रवाल प्रकृष्टाङ्ग भूषोज्ज्वलन्तीं
किरीटोल्लसद्रत्नराजप्रभाताम् ।
विशालोरुभासां कुचाश्लेषहारां
भजे बालकां ब्रह्मविद्यां विनोदाम् ॥ ३ ॥
स्फुरच्चन्द्रकान्तां शरच्चन्द्रवक्त्रां
महाचन्द्रकान्ताद्रि पीनस्तनाढ्याम् ।
त्रिशूलाक्षहस्तां त्रिनेत्रस्य पत्नीं
वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ४ ॥
षडाधाररूपां षडाधारगम्यां
षडध्वातिशुद्धां यजुर्वेदरूपाम् ।
हिमाद्रेः सुतां कुन्ददन्तावभासां
महेशार्धदेहां भजे मध्यसन्ध्याम् ॥ ५ ॥
सुषुम्नान्तरस्थां सुधासेव्यमाना-
-मुकारान्तरस्थां द्वितीयस्वरूपाम् ।
सहस्रार्करश्मि प्रभासत्रिनेत्रां
सदा यौवनाढ्यां भजे मध्यसन्ध्याम् ॥ ६ ॥
सदासामगानां प्रियां श्यामलाङ्गीं
अकारान्तरस्थां करोल्लासिचक्राम् ।
गदापद्महस्तां ध्वनत्पाञ्चजन्यां
खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ७ ॥
प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां
अहंलम्बमानस्तनप्रान्तहारम् ।
महानीलरत्नप्रभाकुण्डलाभ्यां
स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ ८ ॥
सदातत्त्वमस्यादि वाक्यैकगम्यां
महामोक्षमार्गैक पाथेयरूपाम् ।
महासिद्धविद्याधरैः सेव्यमानां
भजेऽहं भवोत्तारणीं तुर्यसन्ध्याम् ॥ ९ ॥
हृदम्भोजमध्ये पराम्नायमीडे
सुखासीनसद्राजहंसां मनोज्ञाम् ।
सदा हेमभासां त्रयीविद्यमध्यां
भजाम स्तुवामो वदाम स्मरामः ॥ १० ॥
सदा तत्पदैस्तूयमानां सवित्रीं
वरेण्यां महाभर्गरूपां त्रिनेत्राम् ।
सदा देवदेवादि देवस्य पत्नीं
अहं धीमहीत्यादि पादैक जुष्टाम् ॥ ११ ॥
अनाथं दरिद्रं दुराचारयुक्तं
शठं स्थूलबुद्धिं परं धर्महीनम् ।
त्रिसन्ध्यां जपध्यानहीनं महेशीं
परं चिन्तयामि प्रसीद त्वमेव ॥ १२ ॥
इतीदं भुजङ्गं पठेद्यस्तु भक्त्या
समाधाय चित्ते सदा श्रीभवानीम् ।
त्रिसन्ध्यस्वरूपां त्रिलोकैकवन्द्यां
स मुक्तो भवेत्सर्वपापैरजस्रम् ॥ १३ ॥
इति श्री गायत्री भुजङ्ग स्तोत्रम् ।
इतर श्री गायत्री स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.