Sri Dakshinamurthy Shodasopachara Pooja – श्री दक्षिणामूर्ति षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ॥

श्री महागणपति लघु षोडशोपचार पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम मेधा प्रज्ञा अभिवृद्धिद्वारा ब्रह्मज्ञानप्राप्त्यर्थं मम इष्टकाम्यार्थसिद्ध्यर्थं श्रीदक्षिणामूर्ति सद्योजातविधानेन षोडशोपचार पूजां करिष्ये ॥

ध्यानम् –
भस्मं व्यापाण्डुराङ्ग शशिशकलधरो ज्ञानमुद्राक्षमाला
वीणापुस्तेर्विराजत्करकमलधरो लोकपट्टाभिरामः ।
व्याख्यापीठेनिषण्णा मुनिवरनिकरैः सेव्यमान प्रसन्नः
सव्यालकृत्तिवासाः सततमवतु नो दक्षिणामूर्तिमीशः ॥

ओं श्रीदक्षिणामूर्तये नमः । ध्यायामि ध्यानम् समर्पयामि ।

आवाहनम् –
ओं स॒द्योजा॒तं प्र॑पद्या॒मि ।
आवाहये सुन्दरनागभूषं
विज्ञानमुद्राञ्चित पञ्चशाखम् ।
भस्माङ्गरागेण विराजमानं
श्रीदक्षिणामूर्ति महात्मरूपम् ॥

ओं श्रीदक्षिणामूर्तये नमः । आवाहनं समर्पयामि ।

आसनम् –
ओं भवे भ॑वे॒न ।
सुवर्णरत्नामलवज्रनील-
-माणिक्यमुक्तामणियुक्तपीठे ।
स्थिरो भव त्वं वरदो भव त्वं
संस्थापयामीश्वर दक्षिणास्यम् ॥

ओं श्रीदक्षिणामूर्तये नमः । रत्न सिंहासनं समर्पयामि ।

पाद्यम् –
ओं भवे भ॑वे॒न ।
कस्तूरिकामिश्रमिदं गृहाण
रुद्राक्षमालाभरणाङ्किताङ्ग ।
कालत्रयाबाध्यजगन्निवास
पाद्यं प्रदास्ये हृदि दक्षिणास्यम् ॥

ओं श्रीदक्षिणामूर्तये नमः । पाद्यं समर्पयामि ।

अर्घ्यम् –
ओं अति॑ भवे भवस्व॒माम् ।
श्रीजाह्नवीनिर्मलतोयमीश
चार्घ्यार्थमानीय समर्पयिष्ये ।
प्रसन्नवक्त्राम्बुजलोकवन्द्य
कालत्रयेहं तव दक्षिणास्यम् ॥

ओं श्रीदक्षिणामूर्तये नमः । अर्घ्यं समर्पयामि ।

आचमनम् –
ओं भ॒वोद्भ॑वाय॒ नमः ।
मुदाहमानन्द सुरेन्द्रवन्द्य
गङ्गानदीतोयमिदं हि दास्ये ।
तवाधुना चाचमनं कुरुष्व
श्रीदक्षिणामूर्ति गुरुस्वरूप ॥

ओं श्रीदक्षिणामूर्तये नमः । आचमनीयं समर्पयामि ।

पञ्चामृतस्नानम् –
सर्पिः पयो दधि मधु शर्कराभिः प्रसेचये ।
पञ्चामृतमिदं स्नानं दक्षिणास्य कुरु प्रभो ॥

शुद्धोदक स्नानम् –
ओं वामदेवाय नमः ।
वेदान्तवेद्याखिलशूलपाणे
ब्रह्मामरोपेन्द्रसुरेन्द्रवन्द्य ।
स्नानं कुरुष्वामलगाङ्गतोये
सुवासितेस्मिन् कुरु दक्षिणास्य ॥

ओं श्रीदक्षिणामूर्तये नमः । स्नानं समर्पयामि ।

वस्त्रम् –
ओं ज्ये॒ष्ठाय॒ नमः ।
कौशेयवस्त्रेण च मार्जयामि
देवेश्वराङ्गानि तवामलानि ।
प्रज्ञाख्यलोकत्रितयप्रसन्न
श्रीदक्षिणास्याखिललोकपाल ॥

ओं श्रीदक्षिणामूर्तये नमः । वस्त्रं समर्पयामि ।

यज्ञोपवीतम् –
ओं श्रे॒ष्ठाय॒ नमः ।
सुवर्णतन्तूद्भवमग्र्यमीश
यज्ञोपवीतं परिधत्स्वदेव ।
विशालबाहूदरपञ्चवक्त्र
श्रीदक्षिणामूर्ति सुखस्वरूप ॥

ओं श्रीदक्षिणामूर्तये नमः । यज्ञोपवीतं समर्पयामि ।

आभरणम् –
ओं रु॒द्राय॒ नमः ।
सुरत्नदाङ्गेय किरीटकुण्डलं
हाराङ्गुलीकङ्कणमेखलावृतम् ।
खण्डेन्दुचूडामृतपात्रयुक्तं
श्रीदक्षिणामूर्तिमहं भजामि ॥

ओं श्रीदक्षिणामूर्तये नमः । आभरणानि समर्पयामि ।

गन्धम् –
ओं काला॑य॒ नम॑: ।
कस्तूरिकाचन्दनकुङ्कुमादि-
-विमिश्रगन्धं मणिपात्रसंस्थम् ।
समर्पयिष्यामि मुदा महात्मन्
गौरीमनोवस्थितदक्षिणास्य ॥

ओं श्रीदक्षिणामूर्तये नमः । गन्धं समर्पयामि ।

अक्षतान् –
ओं कल॑विकरणाय॒ नमः ।
शुभ्राक्षतैः शुभ्रतिलैः सुमिश्रैः
सम्पूजयिष्ये भवतः परात्मन् ।
तदेकनिष्ठेन समाधिनाथ
सदाहमानन्द सुदक्षिणास्य ॥

ओं श्रीदक्षिणामूर्तये नमः । अक्षतान् समर्पयामि ।

पुष्पम् –
ओं बल॑ विकरणाय॒ नमः ।
सुगन्धीनि सुपुष्पाणि जाजीबिल्वार्क चम्पकैः ।
निर्मितं पुष्पमालञ्च नीलकण्ठ गृहाण भो ॥

ओं श्रीदक्षिणामूर्तये नमः । पुष्पाणि समर्पयामि ।

अष्टोत्तरशतनाम पूजा –

श्री दक्षिणामूर्त्यष्टोत्तरशतनामावली पश्यतु ॥

ओं श्रीदक्षिणामूर्तये नमः । अष्टोत्तरशतनामपूजां समर्पयामि ।

धूपम् –
ओं बला॑य॒ नमः ।
दशाङ्गधूपं परिकल्पयामि
नानासुगन्धान्वितमाज्ययुक्तम् ।
मेधाख्य सर्वज्ञ बुधेन्द्रपूज्य
दिगम्बर स्वीकुरु दक्षिणास्य ॥

ओं श्रीदक्षिणामूर्तये नमः । धूपं समर्पयामि ।

दीपम् –
ओं बल॑ प्रमथनाय॒ नमः ।
आज्येन संमिश्रमिमं प्रदीपं
वर्तित्रयेणान्वितमग्नियुक्तम् ।
गृहाण योगीन्द्र मयार्पितं भो
श्रीदक्षिणामूर्तिगुरो प्रसीद ॥

ओं श्रीदक्षिणामूर्तये नमः । दीपं समर्पयामि ।

नैवेद्यम् –
ओं सर्व॑ भूत दमनाय॒ नमः ।
शाल्योदनं निर्मलसूपशाक-
-भक्ष्याज्यसम्युक्तदधिप्रसिक्तम् ।
कपित्थ सद्राक्षफलैश्च चूतैः
सापोशनं भक्षय दक्षिणास्य ॥

ओं श्रीदक्षिणामूर्तये नमः । नैवेद्यं समर्पयामि ।

ताम्बूलम् –
ओं म॒नोन्म॑नाय॒ नमः ।
ताम्बूलमद्य प्रतिसङ्गृहाण
कर्पूरमुक्तामणिचूर्णयुक्तम् ।
सुपर्णपर्णान्वितपूगखण्ड-
-मनेकरूपाकृति दक्षिणास्य ॥

ओं श्रीदक्षिणामूर्तये नमः । ताम्बूलं समर्पयामि ।

नीराजनम् –
ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

नीराजनं निर्मलपात्रसंस्थं
कर्पूरसन्दीपितमच्छरूपम् ।
करोमि वामेश तवोपरीदं
व्योमाकृते शङ्कर दक्षिणास्य ॥

ओं श्रीदक्षिणामूर्तये नमः । नीराजनं समर्पयामि ।

मन्त्रपुष्पम् –
ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

ओं श्रीदक्षिणामूर्तये नमः । मन्त्रपुष्पं समर्पयामि ।

पुष्पाञ्जलि –
मन्दारपङ्केरुहकुन्दजाजी-
-सुगन्धपुष्पाञ्जलिमर्पयामि ।
त्रिशूल ढक्काञ्चित पाणियुग्म
ते दक्षिणामूर्ति विरूपधारिन् ॥

ओं श्रीदक्षिणामूर्तये नमः । पुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिण –
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

प्रदक्षिणं सम्यगहं करिष्ये
कालत्रये त्वां करुणाभिरामम् ।
शिवामनोनाथ ममापराधं
क्षमस्व यज्ञेश्वर दक्षिणास्य ॥

ओं श्रीदक्षिणामूर्तये नमः । प्रदक्षिणनमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं श्रीदक्षिणामूर्तये नमः छत्रमाच्छादयामि ।
ओं श्रीदक्षिणामूर्तये नमः चामरैर्वीजयामि ।
ओं श्रीदक्षिणामूर्तये नमः नृत्यं दर्शयामि ।
ओं श्रीदक्षिणामूर्तये नमः गीतं श्रावयामि ।
ओं श्रीदक्षिणामूर्तये नमः आन्दोलिकानारोहयामि ।
ओं श्रीदक्षिणामूर्तये नमः अश्वानारोहयामि ।
ओं श्रीदक्षिणामूर्तये नमः गजानारोहयामि ।
समस्त राजोपचार देवोपचारान् समर्पयामि ॥

प्रार्थना –
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥

नमो नमः पापविनाशनाय
नमो नमः कञ्जभवार्चिताय ।
नमो नमः कृष्णहृदिस्थिताय
श्रीदक्षिणामूर्ति महेश्वराय ॥

ओं श्रीदक्षिणामूर्तये नमः । प्रार्थना नमस्कारान् समर्पयामि ।

क्षमाप्रार्थना –
यस्य स्मृत्याच नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्दे महेश्वरम् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

अनया सद्योजात विधिना ध्यानावहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री दक्षिणामूर्तिः सुप्रीतः सुप्रसन्नो वरदो भवतु ॥

एतत्फलं परमेश्वरार्पणमस्तु ॥

तीर्थम् –
अकालमृत्युहरणं सर्वव्याधि निवारणम् ।
समस्तपापक्षयकरं श्रीदक्षिणामूर्ति पादोदकं पावनं शुभम् ॥

ओं शान्तिः शान्तिः शान्तिः ॥


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed